समाचारं

इजरायल-प्यालेस्टिनी-सङ्घर्षस्य प्रथमवर्षदिने विश्वं किं स्पष्टतया पश्यति ?

2024-09-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ली कुन्जे

प्यालेस्टिनी-इजरायल-सङ्घर्षस्य एषः दौरः गतवर्षस्य अक्टोबर्-मासस्य ७ दिनाङ्कात् आरभ्य प्रायः एकवर्षं यावत् अस्ति । यद्यपि अन्तर्राष्ट्रीयसमुदायः बहुवारं युद्धस्य समाप्त्यर्थं आह्वानं कृतवान् तथापि शान्तिप्रभातम् अद्यापि दूरम् एव अस्ति । वर्षाणां युद्धेन, शान्तिस्य कठिनसमयेन च जगति बहवः चेतावनीः प्राप्ताः ।

युद्धं तलरेखां प्रहारितवान् अस्ति। इजरायलसेनायाः गाजापट्टे आक्रमणानां परिणामेण ४०,००० तः अधिकाः जनाः मृताः, नागरिकाः मारिताः, असंख्यबालानां प्राणाः गताः, चिकित्सालयाः नष्टाः, मानवीयराहतस्य च्छेदनं कृतम्, अत्र च महती अभावः अस्ति living supplies... प्यालेस्टिनी-इजरायल-सङ्घर्षस्य स्वकीयः जटिलः इतिहासः अस्ति तथापि यः कोऽपि व्यवहारः नागरिकानां हानिम् अथवा संकटं जनयति सः आधुनिकसभ्यतायाः, मानवनीतिशास्त्रस्य, अन्तर्राष्ट्रीयनियमानां च कृते अस्वीकार्यः अस्ति। अन्तर्राष्ट्रीयसम्बन्धानां मूलभूतमान्यतानां रक्षणार्थं अधिकशक्तिशालिनः प्रभावीकार्याणां उपयोगः कथं करणीयः इति एकः तात्कालिकः प्रस्तावः अस्ति यत् इजरायल-प्यालेस्टिनी-सङ्घर्षस्य अस्मिन् दौरे अन्तर्राष्ट्रीयसमुदायस्य कृते आनयत्।

ये अन्यायिनः सन्ति तेषां सहायकाः अल्पाः भविष्यन्ति इति अनिवार्यम् । प्यालेस्टिनी-प्रकरणस्य मूलकारणं प्यालेस्टिनी-देशस्य स्वतन्त्रराज्यस्य स्थापनायाः दीर्घकालीन-इच्छायाः साकारीकरणे विलम्बः अस्ति । अत्यन्तं दुःखदरूपेण अस्मिन् संघर्षे अधिकाः जनाः प्यालेस्टिनी-देशस्य दुःखं कठिनं च स्थितिं दृष्टवन्तः । किञ्चित्कालात् प्यालेस्टाइन-देशेन सह अन्तर्राष्ट्रीयसमुदायस्य सहानुभूतिः, एकता च दिने दिने वर्धमानः अस्ति । तस्मिन् एव काले इजरायलस्य निन्दां कर्तुं अधिकाधिकाः देशाः सम्मिलिताः सन्ति । १८ सितम्बर् दिनाङ्के संयुक्तराष्ट्रसङ्घस्य महासभायाः प्यालेस्टिनी-इजरायल-विषये आपत्कालीनसभायां इजरायल्-देशेन प्यालेस्टिनी-प्रदेशेषु अवैध-कब्जं १२ मासेषु समाप्तं कर्तव्यम् इति प्रस्तावस्य मसौदां पारितम्

न कश्चित् एकः जीवितुं शक्नोति। गाजादेशे ये गोलाकाराः अवतरन्ति स्म ते विस्तृततरक्षेत्रे गभीरगर्ताः अपि विस्फोटयन्ति स्म । गतवर्षस्य डिसेम्बरमासे यमनस्य हुथीसशस्त्रसेनाभिः लालसागरस्य दक्षिणान्ते व्यापारिकनौकासु आक्रमणं कृत्वा लालसागरे संकटः उत्पन्नः, अन्तर्राष्ट्रीयव्यापारे च महत् प्रभावः अभवत् अस्मिन् मासे इजरायल्-लेबनान-हिजबुल-सङ्घयोः मध्ये द्वन्द्वः निरन्तरं वर्धते, येन मध्यपूर्वस्य स्थितिः अधिका जटिला भवति । प्रत्येकं युद्धं गम्भीरप्रसारप्रभावैः सह भवति, यथा उच्छ्रितमूल्यानि, विभाजनं, ऊर्जायाः स्पर्धा च... मानवाः एकस्मिन् वैश्विकग्रामे निवसन्ति, कोऽपि देशः स्वयमेव स्वस्य निरपेक्षसुरक्षां अन्वेष्टुं न शक्नोति, क्षोभस्य लाभं किमपि न अन्यदेशानां फलानां कटनी दीर्घकालं यावत् स्थिरं च भवति ।