समाचारं

चोङ्गकिङ्ग् इत्यनेन जनवरीतः अगस्तमासपर्यन्तं आर्थिकप्रदर्शनस्य स्नैपशॉट् प्रकाशितम्, यत्र पञ्चसु प्रमुखक्षेत्रेषु जीवनशक्तिः, क्षमता च दर्शिता

2024-09-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२६ सितम्बर् दिनाङ्के चोङ्गकिङ्ग्-सांख्यिकीय-ब्यूरो-संस्थायाः जनवरी-मासतः अगस्त-मासपर्यन्तं चोङ्गकिङ्ग्-नगरस्य आर्थिक-प्रदर्शनं प्रकाशितम् । संवाददाता विमोचितदत्तांशतः ज्ञातवान् यत् चोङ्गकिंग्-नगरस्य आर्थिकसञ्चालने स्थिरवृद्धेः प्रवृत्तिः दर्शिता, अनेके प्रमुखाः आर्थिकसूचकाः च सकारात्मकविकाससंकेताः दर्शितवन्तः उद्योगस्य, सेवा-उद्योगस्य, स्थिर-सम्पत्त्याः निवेशस्य, उपभोक्तृ-बाजारस्य, उपभोक्तृ-मूल्यानां च पञ्च प्रमुखक्षेत्राणि सर्वेऽपि जीवनशक्तिं, क्षमतां च भिन्न-भिन्न-अङ्कं दर्शयन्ति

सर्वप्रथमं उद्योगः चोङ्गकिङ्ग्-नगरस्य अर्थव्यवस्थायाः एकः स्तम्भः इति नाम्ना निरन्तरं वृद्धि-प्रवृत्तिं निर्वाहितवान् अस्ति । जनवरीतः अगस्तमासपर्यन्तं निर्दिष्टाकारात् उपरि नगरस्य औद्योगिकं वर्धितं मूल्यं वर्षे वर्षे ८.३% वर्धितम्, यत् राष्ट्रियस्तरस्य अपेक्षया २.५ प्रतिशताङ्कं अधिकम् अस्ति प्रथमत्रिमासे तथा जनवरीतः जूनमासपर्यन्तं तस्मात् न्यूनाः प्रतिशताङ्काः —जुलाईमासे समतल । देशे ७ स्थानं पश्चिमक्षेत्रे च चतुर्थं स्थानं प्राप्तवान् । वाहन-उद्योगस्य इलेक्ट्रॉनिक्स-उद्योगस्य च तीव्रवृद्ध्या औद्योगिकवृद्धेः दृढं समर्थनं प्राप्तम् इति संवाददाता अवदत् ।

नगरस्य देशस्य च मध्ये औद्योगिकवृद्धिमूल्यस्य सञ्चितवृद्धिदरस्य तुलना (एकक: %)। संजालस्य स्क्रीनशॉट्

द्वितीयं, चोङ्गकिङ्ग्-नगरस्य अर्थव्यवस्थायाः महत्त्वपूर्णः भागः इति नाम्ना सेवा-उद्योगे अपि स्थिर-पुनरुत्थानस्य प्रवृत्तिः दर्शिता अस्ति । जनवरीतः जुलैपर्यन्तं नगरस्य निर्दिष्टसेवाउद्योगोद्यमानां परिचालनआयः ३६२.२७७ अरब युआन् प्राप्तः, यत् वर्षे वर्षे १०.२% वृद्धिः अभवत्, यत् राष्ट्रियस्तरात् २.८ प्रतिशताङ्कं अधिकं आसीत् गतवर्षस्य समानकालस्य अपेक्षया अधिकः तथा जनवरीतः फरवरीपर्यन्तं क्रमशः जनवरीतः मेपर्यन्तं तथा जनवरीतः जूनपर्यन्तं क्रमशः २.४ तथा ०.२ प्रतिशताङ्कैः न्यूनता अभवत् ।