2024-09-27
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
प्रत्येकं सम्पादकः : झाङ्ग जिन्हे
सीसीटीवी न्यूज इत्यस्य अनुसारं स्थानीयसमये २६ सितम्बर् दिनाङ्के इजरायल् रक्षासेनाभिः विज्ञप्तौ उक्तं यत् तस्मिन् दिने पूर्वं इजरायलस्य वायुसेना इजरायल् गुप्तचरसंस्था च संयुक्तं अभियानं कृत्वा युद्धविमानानि प्रेषितवन्तः येन बेरूतस्य दक्षिण उपनगरेषु आक्रमणं कृतम्, लेबनानस्य राजधानी ।अस्मिन् अभियाने लेबनानदेशस्य हिजबुल-वायुसेनायाः सेनापतिः मोहम्मद-हुसैन-सालूरः मृतः ।。
वक्तव्ये उक्तं यत् गतवर्षस्य अक्टोबर्-मासस्य ७ दिनाङ्के प्यालेस्टिनी-इजरायल-सङ्घर्षस्य नूतनस्य दौरस्य प्रारम्भात् आरभ्य सरुर् इजरायल्-विरुद्धं बहुविध-ड्रोन्-आक्रमणानां, ड्रोन्-टोही-कार्यक्रमस्य च योजनां कृत्वा निष्पादितवान्
इजरायलसेना लेबनानदेशे हिजबुल-सङ्घस्य सैन्यक्षमतां दुर्बलं कर्तुं, संस्थायाः उच्चस्तरीय-कमाण्ड-व्यवस्थां च नाशयितुं च स्वप्रयत्नाः निरन्तरं करिष्यति इति वक्तव्ये उक्तम्।
इजरायलस्य उत्तरे उच्चगलीलक्षेत्रे वायुप्रहारस्य सायरनाः ध्वनिन्ते
स्थानीयसमये २६ सेप्टेम्बर्-मासस्य अपराह्णे उत्तर-इजरायल-देशस्य उपरि-गलील-देशस्य अनेकसमुदायेषु वायु-आक्रमणस्य सायरन-ध्वनिः अभवत् ।आसन्न रॉकेट आक्रमणस्य चेतावनी。
इजरायल-रक्षा-सेना तस्मिन् दिने एकं वक्तव्यं प्रकाशितवान् यत् विगत-कतिपयेषु घण्टेषु इजरायल-युद्धविमानैः लेबनान-देशे लेबनान-देशस्य हिज्बुल-सङ्घस्य दर्जनशः सैन्यलक्ष्येषु आक्रमणं कृतम् इति वक्तव्ये उक्तं यत् इजरायलसेना हिजबुलस्य सैन्यक्षमतानां नाशाय दुर्बलीकरणाय च लेबनानस्य हिजबुलसैन्यसुविधासु आक्रमणं निरन्तरं करिष्यति।