2024-09-27
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सम्प्रति अस्माकं देशस्य अर्थव्यवस्था स्वस्य विकासप्रतिरूपस्य परिवर्तनस्य, आर्थिकसंरचनायाः अनुकूलनस्य, विकासस्य गतिस्य परिवर्तनस्य च महत्त्वपूर्णकाले अस्ति उत्पादनदक्षतां, आपूर्तिक्षमतां, सम्भाव्यवृद्धिदरं च सुधारयितुम् प्रौद्योगिकीनवाचारः प्रमुखः चालकः अभवत् ।
चीनगणराज्यस्य स्थापनायाः अनन्तरं ७५ वर्षेषु अस्माकं देशस्य विज्ञानप्रौद्योगिकी-उद्योगे के परिवर्तनाः अभवन् ? मूलभूतसंशोधनस्य क्षेत्रीयसहकारिनवाचारविकासस्य च लक्षणानि कानि सन्ति?
वैश्विकनवाचारसूचकाङ्कः ११ स्थानं प्राप्तवान्
२६ सितम्बर् दिनाङ्के विश्वबौद्धिकसम्पत्तिसङ्गठनेन (wipo) स्विट्ज़र्ल्याण्ड्देशस्य जिनेवानगरे "२०२४ वैश्विकनवाचारसूचकाङ्कः (gii)" प्रकाशितः । सूचकाङ्कः दर्शयति यत् चीनदेशः १३० तः अधिकेषु अर्थव्यवस्थासु ११ तमे स्थाने अस्ति तथा च वैश्विकनवाचारसूचकाङ्के शीर्ष ३० अर्थव्यवस्थासु एकमात्रं मध्यम-आय-अर्थव्यवस्था अस्ति
जीआईआई दर्शयति यत् चीनस्य नवीनतानिर्गमस्य प्रदर्शनं २०२४ तमे वर्षे नवीनतानिवेशात् उत्तमं भविष्यति। चीनस्य नवीनतानिवेशः २३ तमे स्थाने अस्ति, यत् गतवर्षस्य अपेक्षया अधिकम् अस्ति; वैश्विकनवाचारसूचकाङ्के समाविष्टेषु सप्तक्षेत्रेषु चीनदेशः ज्ञानप्रौद्योगिक्याः उत्पादनस्य (तृतीयः), आधारभूतसंरचना (५ तमः) तथा च व्यावसायिकपरिपक्वता (११तमः) इति क्षेत्रेषु सर्वोच्चस्थानं प्राप्नोति
विश्वस्य शीर्षशत-प्रौद्योगिकी-समूहेषु चीनदेशे अस्मिन् वर्षे गतवर्षे २४-समूहानां संख्यायां वृद्धिः अभवत्, यत्र सर्वाधिकं समूहानां संख्या (२६) इति वर्षद्वयं यावत् क्रमशः शीर्ष-१०० मध्ये स्थानं प्राप्तवती २० समूहैः सह अमेरिकादेशः तस्य निकटतया पश्चात् अस्ति । चीनस्य शीर्षस्थाने प्रौद्योगिकीसमूहाः शेन्झेन्-हाङ्गकाङ्ग-गुआङ्गझौ (वैश्विकरूपेण द्वितीयः), तदनन्तरं बीजिंग (तृतीयः), शङ्घाई-सूझोउ (पञ्चमः), नानजिङ्ग् (नवमः) च सन्ति