2024-09-27
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
विगतदिनद्वये ई फण्ड्, जीएफ फण्ड्, हार्वेस्ट् फण्ड् च सहितैः २० तः अधिकैः कम्पनीभिः स्वनिधिभिः धारितानां गुओटाई जुनान् (601211.sh) अथवा हैटोङ्ग सिक्योरिटीज (600837.sh) इत्यस्य मूल्याङ्कनसमायोजनस्य विषये घोषणाः गहनतया प्रकाशिताः। चीन बिजनेस न्यूजस्य संवाददातारः उद्योगस्य अनेकेभ्यः कम्पनीभ्यः ज्ञातवन्तः यत् एतत् कदमः मुख्यतया अन्तिमेषु दिनेषु गैर-बैङ्क-वित्तीयक्षेत्रे तीव्रवृद्धेः कारणेन अभवत्, उपर्युक्तयोः निलम्बितयोः स्टॉकयोः मूल्यानि च नवीनतमस्थितिं न प्रतिबिम्बयन्ति।
डिस्कदृष्ट्या १८ सेप्टेम्बर् दिनाङ्के ए-शेयर-विपण्यस्य निम्नतमं २,६८९.७ बिन्दुपर्यन्तं पतनस्य अनन्तरं सः दृढतया वर्धितः, अनेके पूर्णाङ्क-चिह्नानि च भग्नवान् २६ सितम्बर् दिनाङ्के व्यापारस्य समाप्तिपर्यन्तं शङ्घाई-समष्टिसूचकाङ्कः ३,००० अंकाः पुनः प्राप्तः आसीत्, सः ३,०००.९५ अंकाः इति निश्चितः आसीत् । "वृषभविपण्यमानकवाहकः" इति नाम्ना दलालीक्षेत्रे अपि महती वृद्धिः अभवत्, यत्र दलालीसूचकाङ्कः (884780.wi) विगतअष्टव्यापारदिनेषु 16.04% वर्धितः अस्ति
"यदि कोषप्रबन्धकः मूल्याङ्कनं न समायोजयति तथापि निलम्बनात् पूर्वं स्टॉकमूल्याधारितं शुद्धमूल्यं गणयति तर्हि साक्षात्कारे निधि-उद्योगे केचन जनाः अवदन् यत् मूल्याङ्कनसमायोजनं परिहरितुं भवति मध्यस्थता तथा जनानां न्यायपूर्वकं व्यवहारं कर्तुं निवेशकाः एतत् सुनिश्चितं कर्तुं विचारयन्ति यत् निधि-उत्पादानाम् शुद्धमूल्यं सम्पत्ति-स्थितिं समये सटीकरूपेण च प्रतिबिम्बयितुं शक्नोति।
सघनसार्वजनिकप्रस्तावः स्टॉकमूल्याङ्कनं समायोजयति
बाजारस्य तलतः बहिः पुनर्प्राप्तेः समये विगतसप्तदिनेषु ४६ दलाली-शेयरेषु १०% अधिकं वृद्धिः अभवत् । प्रमुखसम्पत्त्याः पुनर्गठनस्य कारणेन व्यापारात् निलम्बितानां गुओटाई जुनान् सिक्योरिटीज तथा हैटोङ्ग सिक्योरिटीज इत्येतयोः स्पष्टतया अस्मिन् "कार्निवल" इत्यस्मिन् भागं न गृहीतम् अद्यतनकाले अनेके सार्वजनिकप्रस्तावेषु स्वनिधिषु धारितानां गुओटाई जुनान् अथवा हैटोङ्ग सिक्योरिटीजस्य स्टॉक्स् मूल्याङ्कनसमायोजनं कृतम् अस्ति ।