"सर्वस्य वस्तुनः बुद्धिमान् गणना·xiangyue इत्यस्य भविष्यस्य - नूतनस्य उत्पादकतायां गणना" "दत्तांशः ai च वामदक्षिणहस्तवत् अस्ति"।
2024-09-27
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
(२५ सितम्बर् दिनाङ्के २०२४ तमे वर्षे विश्वकम्प्यूटिङ्ग् सम्मेलने "डाटा एलिमेण्ट्स् ×" इति विषये संगोष्ठी अभवत् । मेङ्ग जिओयन् इत्यस्य चित्रम्)
huasheng online सर्वमाध्यम संवाददाता meng jiaoyan
"दत्तांशः एआइ च वामदक्षिणहस्तवत् अस्ति। दत्तांशं विना एआइ असम्भवः, एआइ विना च दत्तांशस्य मूल्यं पूर्णतया साक्षात्कर्तुं न शक्यते।"
२५ सितम्बर् दिनाङ्के २०२४ तमे वर्षे विश्वकम्प्यूटिंगसम्मेलने "दत्तांशतत्त्वानि ×" इति विषये संगोष्ठी आयोजिता आसीत् ।
दत्तांशः एआइ च वामदक्षिणहस्तयोः इव सन्ति
सामरिकमूलसंसाधनरूपेण दत्तांशः प्रमुखशक्तीनां मध्ये स्पर्धायाः केन्द्रबिन्दुः अभवत् । दत्तांशस्य स्पर्धा मूलतः दत्तांशपरिमाणस्य स्पर्धा अस्ति ।
अस्मिन् वर्षे आरभ्य अस्माकं देशः "दत्तांशतत्त्व ×" त्रिवर्षीयकार्ययोजनां प्रारभ्यते, यस्याः उद्देश्यं आँकडानां प्रमुखतत्त्वं विभिन्नेषु उद्योगेषु एकीकृत्य डिजिटल-अर्थव्यवस्थायाः सशक्तविकासं प्रवर्धयितुं वर्तते |.
सांख्यिकीनुसारं अस्माकं देशे कुलदत्तांशस्य परिमाणं विशालं वर्तते, विश्वे द्वितीयस्थानं प्रतिवर्षं आँकडानां वृद्धिः ४०% भवति, परन्तु आँकडानां उपयोगः केवलं ५% एव अस्ति । दत्तांशसंसाधनानाम् विकासः उपयोगः च अद्यापि तुल्यकालिकरूपेण न्यूनः अस्ति, दत्तांशस्य मूल्यं च पूर्णतया विकसितं नास्ति ।
"दत्तांशः एआइ च वामदक्षिणहस्तयोः इव अस्ति।" आँकडा-सञ्चार-उपभोक्तृपक्षः मूलतः एआइ-एल्गोरिदम्-इत्यत्र अवलम्बते । एआइ-प्रौद्योगिक्याः अनुप्रयोगस्य माध्यमेन वयं दत्तांशकोशस्य आपूर्तिक्षमतां सुधारयितुम्, आँकडा-अनुप्रयोगानाम् मूल्यं टैप् कर्तुं, आँकडा-तत्त्वानां, कृत्रिम-बुद्धेः च द्विपक्षीय-सशक्तिकरणं प्राप्तुं शक्नुमः
"दत्तांशतत्त्वम् अस्मिन् क्रमे पारिस्थितिकीबलस्य निर्माणं भवति, यत् स्वयमेव संगठितं हरितपारिस्थितिकीपर्यावरणम् अस्ति।" बन्दपाशस्य आँकडामूल्यानां निरन्तरनिर्माणस्य सुधारस्य च वाहकः आँकडास्थानम् अस्ति, औद्योगिकबन्दपाशस्य निर्माणस्य कुञ्जी च आँकडाएकीकरणं, प्रौद्योगिकीएकीकरणं, व्यावसायिकसमायोजनं च प्रवर्धयितुं भवति
जियाङ्ग गुओफेइ इत्यनेन उक्तं यत् "दत्तांशतत्त्व x" इति अवगन्तुं भवति यत् दत्तांशः न केवलं उपलब्धः प्रवाहितः च अस्ति, अपितु सम्यक् उपयोगः अपि भवति । दत्तांशसंसाधनं दत्तांशस्थानस्य निर्माणार्थं एकत्रितं भवति ।
“scalpers + data” इत्यस्य रासायनिकविक्रिया ।
आँकडा-सक्षम-औद्योगिक-उन्नयनं त्वरितम् अस्ति ।
सिन्हुआङ्ग् स्कैल्पर् इति सिन्हुआङ्ग् इत्यस्य प्रतिष्ठितं बिजनेस कार्ड् अस्ति । सिन्हुआङ्ग डोङ्ग स्वायत्तमण्डले ८०% पशवः जीवितपशुबीमा क्रियन्ते, तथा च सर्वकारः वर्षे एककोटियुआन्-अधिकं अनुदानरूपेण निवेशयति यदि प्रजननप्रक्रियायां गोः म्रियते तर्हि बीमाकम्पनी क्षतिपूर्तिं दातव्यं भविष्यति, कृषकस्य महती हानिः भविष्यति । २०२२ तमे वर्षे एकमासस्य अन्तः शतशः गावः मृताः, त्रयः बीमाकम्पनयः प्रायः एककोटियुआन् क्षतिपूर्तिं दत्तवन्तः ।
शेन्झेन् डाटा एक्सचेंजस्य उपमहाप्रबन्धकः वाङ्ग गुआन् इत्यनेन परिचयः कृतः यत् शेन्झेन् स्टॉक एक्सचेंजः स्थानीयसर्वकारेण सह मिलित्वा स्केलपरस्य सम्पूर्णस्य उद्योगशृङ्खलायाः कृते डिजिटलमञ्चस्य निर्माणं कृतवान् यत् आँकडासुरक्षा अनुपालनं, आँकडासंग्रहणमार्गदर्शनं, आँकडा च कर्तुं शक्नोति product planning to help insurance companies obtain health and abnormal data in the scalper breeding process in advance , प्रजननजोखिमानां पहिचानं, ततः पशुमृत्युं न्यूनीकर्तुं पूर्वमेव हस्तक्षेपं कर्तुं तकनीकीसेवाविभागैः सह सहकार्यं कर्तुं। पशुपालनस्य परिदृश्ये दत्तांशतत्त्वानां × आधुनिककृषिविकासस्य नूतनं प्रतिरूपं साकारं भवति ।
अन्यः प्रकरणः स्मार्ट-चिकित्सा-अनुप्रयोगानाम् चालक-दत्तांश-तत्त्वेभ्यः आगच्छति ।
iflytek healthcare इत्यस्य उपाध्यक्षः liu yang इत्यनेन उक्तं यत् चिकित्सा-स्वास्थ्य-व्यवस्थायाः डिजिटल-उन्नयनं त्वरितरूपेण कर्तुं anhui इत्यनेन प्राथमिक-चिकित्सा-स्वास्थ्य-सेवा-क्षेत्रे कृत्रिम-बुद्धेः, बृहत्-आँकडानां च गहन-एकीकरणस्य सशक्ततया प्रचारः कृतः अस्ति प्रान्ते 104 काउण्टीभ्यः जिल्हेभ्यः च चिकित्सा-स्वास्थ्य-आँकडानां एकत्रीकरणं विमोचनं च कृत्वा, स्वास्थ्यक्षेत्रे नवीन-उत्पादकतां सक्रियं कुर्वन्तु, प्रभावीरूपेण चूकित-निदानं दुर्निदानं च निवारयन्ति, तर्कहीन-औषध-उपयोगस्य जोखिमं न्यूनीकरोति च। अयं प्रकरणः राष्ट्रिय “दत्तांशतत्त्व ×” विशिष्टप्रकरणानाम् प्रथमसमूहे चयनितः ।
अस्वीकरणम्: huasheng online लेखस्य कथनानां मतानाम् च विषये तटस्थः एव तिष्ठति, तथा च निहितसामग्रीणां सटीकता, विश्वसनीयता वा पूर्णतायाः विषये किमपि स्पष्टं वा अप्रत्यक्षं वा गारण्टीं न ददाति। लेखः केवलं लेखकस्य व्यक्तिगतं मतं भवति, तस्य उपयोगः निवेशस्य आधाररूपेण न कर्तव्यः । पाठकाः सर्वाणि निवेशजोखिमानि पूर्णतया अवगन्तुं पूर्णं उत्तरदायित्वं च वहन्तु। केचन लेखाः ऑनलाइनलेखकैः प्रस्तूयन्ते प्रकाशिताः च भवन्ति, प्रतिलिपिधर्मः च प्रस्तूयमानस्य लेखकस्य भवति । लेखानाम् चित्राणां च प्रामाणिकतायां प्रतिलिपिधर्मस्य च उत्तरदायित्वं लेखकस्य भवति । एकदा प्रतिलिपिधर्मविवादः उत्पद्यते, अधिकारधारकः आक्षेपं च उत्थापयति चेत्, huasheng online प्रासंगिककानूनविनियमानाम् अनुसारं तत्सम्बद्धां सामग्रीं विलोपयिष्यति। उल्लङ्घनस्य उत्तरदायित्वं योगदाता स्वयमेव वहति यदि तस्य परिणामेण huasheng online हानिः भवति तर्हि योगदाता क्षतिपूर्तिदायित्वं वहति। यदि भवतः अस्मिन् लेखे किमपि आक्षेपः अस्ति तर्हि कृपया अस्मान् 38160107# (# changed to @) qq.com इत्यत्र सम्पर्कं कुर्वन्तु।