2024-09-26
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
कुआइ टेक्नोलॉजी न्यूज इत्यनेन २६ सितम्बर् दिनाङ्के ज्ञातं यत् ब्राजीलस्य लघु मालवाहक-चार्टर्-विमानसेवा टोटल लिन्हास् एरियास् इति कम्पनी comac इत्यस्मात् c919 यात्रीविमानं क्रेतुं योजनां करोति।
समाचारानुसारं टोटलः कोमाक् च कतिपयान् मासान् यावत् वार्तालापं कुर्वतः, कम्पनीयाः नियन्त्रणसाझेदारः पाउलो आल्माडा च अवदत् यत्,सः अक्टोबर्-मासे कोमाक्-नगरं गत्वा चतुर्णां सी९१९-विमानानाम् सम्भाव्य-आदेशानां विषये चर्चां करिष्यति ।
सः एतदपि दर्शितवान् यत् एयरबस्, बोइङ्ग् इत्यादयः पारम्परिकाः पाश्चात्यनिर्मातारः आपूर्तिशृङ्खलायाः बाधायाः कारणात् नूतनविमानानाम् आग्रहं पूरयितुं असमर्थाः सन्ति, तस्मात् तेषां कम्पनयः अन्यविकल्पान् अन्वेष्टुं बाध्यन्ते।
बृहत् विमान-उद्योगः आपूर्ति-अभावेन सह सम्बद्धः अस्ति, परन्तु कोमाक् इत्यनेन आगामिवर्षस्य मार्च-मासपर्यन्तं विमानं वितरितुं शक्यते इति प्रकाशितम्।
अल्माडा इत्यनेन उक्तं यत् टोटल-कोमाक्-योः मध्ये वार्तायां चीनविकासबैङ्कः वित्तपोषणस्य कुलमूल्यस्य ८०% भागं १० तः १२ वर्षाणां अवधिं प्रदाति इति अन्तर्भवति।प्रत्येकस्य c919 इत्यस्य मूल्यं प्रायः ९० मिलियन अमेरिकी डॉलर (प्रायः ६३१ मिलियन आरएमबी) इति अपि प्रकाशितम् ।
ज्ञातं यत् टोटलस्य वर्तमानबेडायां एटीआर४२-५०० टर्बोप्रोप् विमानाः, बोइङ्ग् ७३७-४०० मालवाहकविमानाः च सन्ति
यदि पक्षद्वयं आदेशसन्धिं हस्ताक्षरयति तर्हि टोटलः ब्राजीलस्य प्रमाणीकरणं प्राप्तुं चीनस्य c919 विमानस्य प्रचारं अपि करिष्यति।