समाचारं

द्वितीयहस्तपुनःप्रयोगमञ्चाः क्रमेण सूचीबद्धाः सन्ति: धनस्य हानिः लोकप्रियतां च प्राप्य "मन्द-उद्योगस्य" विशेषतां परिवर्तयितुं कठिनं भवति वा?

2024-09-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रतिवर्षं नूतनानां आईफोनानां विमोचनेन दूरभाषप्रतिस्थापनस्य वैश्विकतरङ्गः प्रवर्तते, एतत् न केवलं एप्पल्-प्रशंसकानां कृते महान् कार्यक्रमः अस्ति, अपितु सेकेण्ड-हैण्ड्-पुनःप्रयोग-उद्योगाय महत्त्वपूर्णान् विपण्य-अवकाशान् अपि आनयति यथा यथा नूतनाः iphones क्रमेण विपण्यां आगच्छन्ति तथा तथा उपभोक्तारः स्वस्य पुरातनयन्त्राणां किं कर्तव्यमिति विचारयन्ति, तथा च सेकेण्डहैण्ड् रीसाइक्लिंग उद्योगेन वर्षस्य व्यस्ततमः कालः आरब्धः

चित्रस्य स्रोतः : एप्पल्

दशवर्षपूर्वं "पुराणानां मोबाईलफोनानां दराजमध्ये सड़्गं कर्तुं" प्रथातः भिन्नं, लघुतरप्रतिस्थापनचक्रं, अधिकक्रयणव्ययः, अधिकविकसितः सेकेण्डहैण्ड्-व्यापार-उद्योगः च "पुराण-मोबाईल-फोनानां नूतनानां कृते आदान-प्रदानम्" इति विषयं अधिकं च कृतवान् अधिकं सामान्यम् । पुरातनमोबाईलफोनानां सुरक्षिततया सम्यक् च निष्कासनस्य क्षमता, पुरातनमोबाइलफोनस्य सेकेण्डहैण्ड्-मूल्यं अधिकतमं कर्तुं च क्षमता, पुरातनमोबाइलफोनस्य निष्कासनकाले उपभोक्तारः सर्वाधिकं चिन्तिताः विषयद्वयं जातम्

पुनःप्रयोगमार्गाः विविधाः सन्ति, "पुराणं नूतनं" च अधिकाधिकं लोकप्रियं भवति

सामान्यतया "परिवारस्य उपयोगाय" इत्यादीनां आन्तरिकपाचनसमाधानानाम् अतिरिक्तं स्मार्टफोनस्य सेकेण्ड्-हैण्ड्-पुनःप्रयोगः प्रायः त्रयः चैनल्-मध्ये विभक्तः भवति ।

1. मोबाईलफोनब्राण्ड्-व्यापारः;

2. द्वितीयहस्तव्यापारजालस्थलम्;

3. द्वितीयहस्तपुनःप्रयोगस्य मञ्चः।

मोबाईल-फोन-ब्राण्ड्-व्यापार-कार्यक्रमः प्रायः सर्वाधिकं सुलभः विकल्पः भवति । एतत् समाधानं प्रत्यक्षतया प्रमुखैः मोबाईल-फोन-निर्मातृभिः प्रदत्तं भवति यदा उपभोक्तृभ्यः केवलं पुरातन-माडलस्य मूल्याङ्कनं कर्तुं नूतन-फोनस्य मूल्ये छूटं दातुं च मार्गदर्शिकानां अनुसरणं करणीयम् । एप्पल् इत्यस्य प्रतिस्थापनकार्यक्रमं उदाहरणरूपेण गृह्यताम् उपयोक्तारः एप्पल् स्टोर् इत्यत्र ऑनलाइन अथवा अफलाइन् इत्यत्र एतत् कर्तुं शक्नुवन्ति: पुरातनस्य दूरभाषस्य मॉडलं स्थितिं च प्रविशन्तु, ततः प्रणाली स्वयमेव छूटस्य राशिं गणयिष्यति, यस्याः उपयोगः प्रत्यक्षतया नूतनस्य दूरभाषस्य प्रतिपूर्तिं कर्तुं शक्यते । मूल्यम्‌।

एप्पल् इत्यस्य अतिरिक्तं शाओमी, हुवावे इत्यादयः घरेलुमोबाइलफोनब्राण्ड् अपि पुनःप्रयोगसेवाः प्रदास्यन्ति । परन्तु xiaolei इत्यस्य अनुभवानुसारं एतेभ्यः ब्राण्ड्-भ्यः पुरातन-यन्त्राणां पुनःप्रयोगस्य निरीक्षण-मानकाः प्रायः एप्पल्-भण्डारेषु कार्यान्वित-निरीक्षण-मानकानां अपेक्षया कठोरतराः भवन्ति मानकानि समानानि सन्ति चेदपि एप्पल्-भण्डाराः प्रायः अल्पसंख्याकानां स्क्रीन-खरचना-शरीर-खरचनानां विषये "नेत्रं अन्धं कुर्वन्ति" ।

द्वितीयहस्तव्यापारजालस्थलानि तुल्यकालिकरूपेण परिचिताः सन्ति । यतो हि भेदं कर्तुं मध्यस्थाः नास्ति, अतः xianyu इत्यादीनि सेकेण्ड्-हैण्ड्-व्यापार-जालस्थलानि प्रायः पुरातन-मोबाईल-फोनानां कृते सर्वाधिकं मूल्य-धारण-दरं युक्तानि मञ्चानि सन्ति परन्तु द्वितीयहस्तमञ्चः उपयोक्तृणां मध्ये प्रत्यक्षव्यवहारः इति कारणतः एतेन न केवलं क्रेतृविक्रेतृणां सौदामिकीशक्तिः परीक्षिता, अपितु न्यूनतमा गारण्टी अपि भवति

बिम्बस्रोतः : सर्वाणि वस्तूनि पुनर्जन्मनि भवन्ति

तृतीयः पद्धतिः सम्प्रति पुरातनमोबाइलफोनस्य निष्कासनस्य लोकप्रियतममार्गेषु अन्यतमः अस्ति, ऐहुइशौ, झुआन्झुआन्, फ्लैश रीसाइक्लिंग इत्यादयः विविधाः पुनःप्रयोगमार्गाः अपि सन्ति उपभोक्तारः एप्-माध्यमेन स्वस्य मोबाईल-फोनस्य मूल्याङ्कनं कर्तुं शक्नुवन्ति, तथा च मञ्चः तान् स्वद्वारे एव उद्धृत्य दूरभाषस्य निरीक्षणानन्तरं स्थले एव पुनर्प्राप्त्यर्थं दास्यति। केचन मञ्चाः स्थले मूल्याङ्कनं पुनःप्रयोगसेवा च प्रदातुं अफलाइन-आउटलेट् अपि स्थापयिष्यन्ति ।

"सूची" इत्यस्य अर्थः न भवति यत् भवन्तः बृहत्तराः बलिष्ठाः च भविष्यन्ति ।

toc पुनःप्रयोगव्यापारस्य अतिरिक्तं यः प्रत्यक्षतया उपयोक्तृभिः सह अन्तरफलकं करोति, अनेके पुनःप्रयोगमञ्चाः मोबाईलफोनब्राण्ड्-ई-वाणिज्य-मञ्चानां कृते tob-सेकेण्ड-हैण्ड्-पुनःप्रयोग-सेवाः अपि प्रदास्यन्ति, यथा एप्पल्-स्टोर-प्रतिस्थापन-कार्यक्रमः तथा च jd.com-इत्यस्य ट्रेड-इन्, यत्... वस्तुतः aihuishou serve द्वारा प्रदत्ताः सन्ति। jd.com इत्यस्य विशालपुनःप्रयोगस्य माङ्गल्याः समर्थनेन wanwu xinsheng group (aihuishou) अपि २०२१ तमे वर्षे न्यूयॉर्क-स्टॉक-एक्सचेंज-मध्ये सफलतया सूचीकृतः ।

संयोगवशं २०२४ तमस्य वर्षस्य फरवरीमासे शाओमी इत्यस्मात् निवेशं प्राप्तवती फ्लैशबैक् टेक्नोलॉजी (फ्लैशबैक् टेक्नोलॉजी) इत्यनेन सूचीकरणार्थम् आवेदनं कर्तुं हाङ्गकाङ्ग-स्टॉक-एक्सचेंजं प्रति प्रपत्रं प्रदत्तम्, परन्तु २०२४ तमस्य वर्षस्य सितम्बर्-मासस्य १७ दिनाङ्के फ्लैशबैक् इत्यस्य कृते अग्रे गन्तुं असमर्थम् प्रौद्योगिकी "द्वितीयविश्वयुद्धम्" हाङ्गकाङ्ग-स्टॉक-एक्सचेंज-मध्ये आवेदनपत्रं प्रदत्तवती । आवेदनदस्तावेजेषु वयं “पुनःप्रयोगस्य मञ्चस्य” परं पार्श्वे अपि दृष्टवन्तः ।

चित्रस्य स्रोतः : हाङ्गकाङ्ग-स्टॉक एक्सचेंजः

पुनःप्रयोगस्य मञ्चानां कृते किं "सार्वजनिकं गमनम्" इत्यस्य वास्तविकः अर्थः "बृहत्, बलिष्ठः च भवति" इति?

अनुप्रयोगदस्तावेजानां सूचीकरणस्य flashback technology (flash recycling) इत्यस्य परिचयस्य अनुसारं तस्य व्यावसायिकप्रतिरूपं पुनःप्रयोगः विक्रयणं च इति द्वयोः भागयोः विभक्तुं शक्यते पुनःप्रयोगः व्यक्तिगतग्राहकानाम् उद्यमानाञ्च (वितरकाणां, विक्रेतृणां, संचालकानाम्) निष्क्रिय-डिजिटल-उत्पादानाम् पुनःप्रयोगाय पुनःप्रयोग-मञ्चरूपेण फ्लैश-पुनःप्रयोगं निर्दिशति flashback technology द्वारा संसाधितस्य अनन्तरं पुनःप्रयुक्ताः उत्पादाः विक्रयविभागे प्रवेशं करिष्यन्ति तथा च तृतीयपक्षस्य ई-वाणिज्ये स्वस्य मञ्चैः (flashback youpin) स्वसञ्चालितभण्डारैः च व्यक्तिभ्यः वा व्यापारिभ्यः पुनः विक्रीयन्ते।

चित्रस्य स्रोतः : flashback technology

प्रकटितदत्तांशस्य अनुसारं २०२३ तमे वर्षे flashback technology द्वारा क्रीतानाम् मोबाईलफोनानां कुलमूल्यं (अर्थात् flash recycling द्वारा "पुनःप्रयुक्ताः" मोबाईलफोनाः) प्रायः rmb ९८५.४ मिलियनं भवति, येषु ८५.१% "व्यापार-अन्तर्" क्रयणम् अस्ति, तथा च अनुपाताः निष्क्रियक्रयणानां निगमक्रयणानां च क्रमशः ५.७% ९.२% च भवति । २०२४ तमस्य वर्षस्य प्रथमार्धे व्यापार-मूल्यानां कुलमूल्यं ९४.४% यावत् अभवत्, यदा तु निष्क्रिय-पुनःप्रयोगः, निगम-पुनःप्रयोगः च केवलं १.८%, ३.८% च अभवत् ९०% अधिकं पुनःप्रयोगः अफलाइन-क्रयणात्, विशेषतः भण्डारेषु व्यापार-प्रवेशात् आगच्छति ।

परन्तु मा विस्मरन्तु यत् “क्रयणम्” प्लस् “विक्रयः” इति परिचालनप्रतिरूपस्य अर्थः अस्ति यत् कम्पनयः केवलं “पुनःप्रयोगात्” लाभं प्राप्तुं न शक्नुवन्ति । अपि च, flashback technology इत्यस्य व्यवसायः अपस्ट्रीम-क्रयण-साझेदारैः सह सहकार्यस्य उपरि अत्यन्तं निर्भरः अस्ति, तथा च मुख्यतया एतेषां भागिनानां अफलाइन-भण्डारस्य, ऑनलाइन-मञ्चानां च माध्यमेन सेकेण्ड-हैण्ड्-उपभोक्तृ-इलेक्ट्रॉनिक्स-उत्पादाः प्राप्नोति यदि एतेषां भागिनानां सह सम्बन्धेषु समस्याः सन्ति तर्हि तत् प्रत्यक्षतया कम्पनीयाः विक्रय-आपूर्ति-शृङ्खलायाः स्थिरतां प्रभावितं कर्तुं शक्नोति, तस्मात् व्यावसायिक-सञ्चालने भौतिक-प्रतिकूल-प्रभावं जनयितुं शक्नोति

प्रासंगिकदस्तावेजानां अनुसारं फ्लैशबैक् प्रौद्योगिक्याः सकललाभमार्जिनं प्रतिवेदनकालस्य मध्ये उतार-चढावम् अभवत्, यत् मुख्यतया क्रयणव्ययस्य विक्रयमूल्यानां च परिवर्तनेन प्रभावितम् प्रचण्डविपण्यप्रतिस्पर्धायाः कारणात् कम्पनीयाः विपण्यभागं निर्वाहयितुम् अपस्ट्रीमक्रयणसाझेदारेभ्यः आयोगदेयता वर्धयितुं भवति । व्ययस्य एषा वृद्धिः, स्थूल-आर्थिक-वातावरणस्य अनिश्चिततायाः च सह, स्थूल-लाभ-मार्जिन-सुधारार्थं कम्पनीयाः महतीः आव्हानाः अभवन् तदतिरिक्तं नूतनानां मोबाईलफोनानां तीव्रप्रवर्तनेन व्ययस्य दबावः अपि तीव्रः अभवत् । एतेषां कारकानाम् एकत्रीकरणेन फ्लैशबैक् प्रौद्योगिक्याः सकललाभमार्जिनस्य न्यूनता अभवत्, येन लाभप्रदतायाः नकारात्मकः प्रभावः अभवत् ।

चित्रस्य स्रोतः : flashback technology

प्रॉस्पेक्टस् दर्शयति यत् फ्लैशबैक प्रौद्योगिक्याः विगतकेषु वर्षेषु शुद्धहानिः निरन्तरं अभिलेखिता अस्ति, तस्याः शुद्धवर्तमानदेयता शुद्धदेयता च वर्षे वर्षे वर्धिताः सन्ति। एतत् मुख्यतया कम्पनीयाः विपण्यभागं प्राप्तुं परिचालनेषु क्रयणेषु च उच्चनिवेशस्य, तथैव प्राधान्य-इक्विटी-तः उत्पद्यमानानां मोचन-देयतानां च कारणम् अस्ति यदि भविष्ये नकदप्रवाहः लाभप्रदता च सुधारं कर्तुं न शक्यते तर्हि सूचीकरणेन flashback technology इत्यस्य वित्तीयदबावस्य मौलिकरूपेण समाधानं न भविष्यति।

वस्तुतः flashback technology इति एकमात्रं पुनःप्रयोगस्य मञ्चं नास्ति यत् समानं हानिचुनौत्यं सम्मुखीकुर्वति। 2024q2 इत्यस्मिन् एटीआरेन्यू इत्यनेन प्रतिशेयरं प्रायः rmb 0.19 इत्यस्य हानिः अपि अभवत्, तथा च हानिकारकाणि अपि अत्यन्तं समानानि आसन्: सेकेण्ड्-हैण्ड् रीसाइक्लिंग-मञ्च-बाजारः अत्यन्तं प्रतिस्पर्धात्मकः आसीत्, तथा च एटीआरेन्यू इत्यनेन अधिकानि संसाधनानि निवेशितव्यानि आसन् marketing and channels , एवं व्ययः वर्धते। तदतिरिक्तं सेकेण्ड्-हैण्ड् इलेक्ट्रॉनिक-उत्पादानाम् क्रय-व्ययः अपि वर्धमानः अस्ति, येन समग्र-लाभ-मार्जिनं अधिकं संपीडितम् अस्ति ।

ऐहुइशौ अथवा फ्लैश रीसाइक्लिंग इति न कृत्वा, तस्य परिचालनस्थितयः सेकेण्ड हैण्ड् रीसाइक्लिंग उद्योगस्य सामान्यदोषान् प्रतिबिम्बयन्ति, विशेषतः आपूर्तिशृङ्खलाप्रबन्धने, विपण्यप्रतिस्पर्धायां, लाभप्रदतायां च चुनौतीः। तीव्रगत्या वर्धमानस्य स्वस्थवित्तीयस्थितिं कथं निर्वाहयितुं शक्यते इति सेकेण्डहैण्ड् रीसाइक्लिंग मञ्चानां भविष्यस्य सफलतां निर्धारयितुं कुञ्जी भविष्यति।

मोबाईलफोनस्य पुनःप्रयोगः एकः “मन्दः उद्योगः” अस्ति यस्य दीर्घकालं निवेशप्रतिफलचक्रं भवति

द्वितीयहस्तपुनःप्रयोगमञ्चानां सफलतां न असम्भवम्। फ्लैश रीसाइक्लिंग प्रोस्पेक्टस् इत्यस्मिन् उल्लेखः अस्ति यत् सुलिवन् इत्यस्य आँकडानुसारं चीनस्य सेकेण्ड हैण्ड् उपभोक्तृविद्युत्-विद्युत्-विपण्यं आगामिषु कतिपयेषु वर्षेषु द्वि-अङ्कीय-वार्षिक-वृद्धि-दरेन वर्धयिष्यति इति अपेक्षा अस्ति, यत् विश्वस्य बृहत्तमेषु सेकेण्ड्-हैण्ड्-उपकरण-विपण्येषु अन्यतमं भविष्यति अस्य अर्थः अस्ति यत् चीनस्य द्वितीयहस्तपुनःप्रयोगमञ्चानां विपण्यमागधा निरन्तरं विस्तारिता भविष्यति।

द्वितीयं, द्वितीयहस्तपुनःप्रयोगमञ्चाः अधिककुशलपरिचय, ग्रेडिंग, मूल्यनिर्धारणप्रणालीद्वारा परिचालनदक्षतां न्यूनीकर्तुं शक्नुवन्ति तथा च, ते द्वितीयहस्तव्यापारजालस्थलानां "p2p" द्वितीयहस्तव्यवहारात् अपि स्वं भिन्नं कर्तुं शक्नुवन्ति , कम्पनीयाः निरीक्षणस्य ग्रेडिंगस्य च प्रणाल्याः उपयोगेन सेकेण्ड्-हैण्ड् उत्पादाः प्रदातुं समर्थाः प्रदातव्याः। तदतिरिक्तं क्रीतसेकेण्डहैण्ड् उपकरणानां कृते कतिपयानि विक्रयोत्तरसेवानि प्रदातुं सेकेण्ड्-हैण्ड्-मञ्चाः अन्यैः कम्पनीभिः सह अपि सम्बद्धाः भवितुम् अर्हन्ति । एतेन न केवलं पुनःप्रयोगस्य गतिः सटीकता च सुधारः भवति, अपितु उपभोक्तृणां उपयोक्तृ-अनुभवः अपि सुदृढः भवति, अतः मञ्चस्य प्रतिस्पर्धा वर्धते