2024-09-26
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अद्य रात्रौ निद्रा नास्ति।
२६ सितम्बर् (गुरुवासरे) स्थानीयसमये त्रयः प्रमुखाः अमेरिकी-समूहसूचकाङ्काः सामूहिकरूपेण अधिकं उद्घाटिताः, यत्र डाउ जोन्स औद्योगिकसरासरी ०.५५%, नास्डैक कम्पोजिट् सूचकाङ्कः १.२९%, एस एण्ड पी ५०० सूचकाङ्कः ०.७६% च वर्धितः
एकदा नास्डैक चाइना गोल्डन् ड्रैगन सूचकाङ्कः १२% अधिकं उच्छ्रितः आसीत्, मेमासात् आरभ्य नूतनं उच्चतमं स्तरं प्राप्तवान् ।
माइक्रोन् प्रौद्योगिकी एआइ-तूफानस्य ईंधनं निरन्तरं ददाति
२६ सितम्बर् दिनाङ्के स्थानीयसमये त्रयः प्रमुखाः अमेरिकी-समूहसूचकाङ्काः सामूहिकरूपेण अधिकं उद्घाटिताः, यत्र डाउ जोन्स औद्योगिकसरासरी ०.५५%, नास्डैक कम्पोजिट् सूचकाङ्कः १.२९%, एस एण्ड पी ५०० सूचकाङ्कः ०.७६% च वर्धितः
गुरुवासरे मार्केट् उद्घाटनस्य अनन्तरं एकदा अमेरिकीचिप् विशालकायः माइक्रोन् टेक्नोलॉजी २०% उच्छ्रितः, यत् २०११ तः बृहत्तमं एकदिवसीयवृद्धिः अभवत् ।प्रेससमयपर्यन्तं अद्यापि १६% अधिकं वृद्धिः अभवत् कम्पनी बुधवासरे दृढं परिणामं लाभस्य पूर्वानुमानं च ज्ञापयति यत् कृत्रिमबुद्धिसाधनानाम् आग्रहेण चालितं सम्पूर्णे बोर्डे अपेक्षां ताडयति। माइक्रोन् प्रौद्योगिक्याः प्रदर्शनं प्रायः सम्पूर्णस्य चिप्-उद्योगस्य कृते स्वरं निर्धारयति, यतः कम्पनीयाः उत्पादाः पीसी, डाटा सेण्टर, स्मार्टफोन-उद्योगेषु व्यापकग्राहक-आधारस्य सेवां कुर्वन्ति अन्ये प्रौद्योगिकी-समूहाः अपि अधिकतया उद्घाटिताः, एएमडी सेमीकण्डक्टर्, टीएसएमसी, आर्म च ३% अधिकं वर्धिताः, इन्टेल्-इत्येतत् गूगल-ए-इत्येतयोः मध्ये किञ्चित् अधिकं वृद्धिः अभवत् ।
सिटी इन्डेक्स इत्यस्य वरिष्ठा मार्केट विश्लेषिका फियोना सिन्कोट्टा इत्यस्याः कथनमस्ति यत्, "कृत्रिमबुद्धेः परितः आशावादः अन्तिमेषु सप्ताहेषु न्यूनीकृतः अस्ति। माइक्रोन् इत्यस्य सशक्तराजस्वपूर्वसूचनेन कृत्रिमबुद्धिव्यापारस्य किञ्चित् प्रवर्धनं जातम्, येन मार्केट् स्मरणं जातं यत् कृत्रिमबुद्धेः अद्यापि महत्त्वस्य क्षमता अस्ति।
माइक्रोन टेक्नोलॉजी इत्यस्य नवीनतमवित्तीयप्रतिवेदने ज्ञायते यत् चतुर्थे त्रैमासिके समायोजितं राजस्वं ७.७५ अब्ज अमेरिकीडॉलर्, विश्लेषकाः चतुर्थत्रिमासे समायोजितं प्रतिशेयरं १.१८ अमेरिकीडॉलर्, विश्लेषकाः १.१२ अमेरिकीडॉलर्;चतुर्थत्रिमासे परिचालननगदप्रवाहः ३.४१ अमेरिकीडॉलर् इति अपेक्षां कृतवन्तः अपेक्षितं यत् अमेरिकी-डॉलर् ३.६३ अरबं आसीत्;
(माइक्रोन टेक्नोलॉजी इत्यस्य चतुर्थस्य वित्तत्रिमासिकस्य वित्तीयप्रतिवेदनस्य सारांशस्य स्रोतः: माइक्रोन् टेक्नोलॉजी आधिकारिकजालस्थलम्)
अर्जनप्रतिवेदने उल्लेखितम् अस्ति यत् उच्च-बैण्डविड्थ-स्मृति-नामकस्य उत्पादस्य आदेशेन माइक्रोन्-प्रौद्योगिक्याः अन्येषां च चिप्-निर्मातृणां कृते आकर्षकं नूतनं राजस्व-प्रवाहं योजितम् अस्ति एषा प्रौद्योगिकी सूचनानां विशालसमूहानां शीघ्रं प्रवेशं प्रदातुं कृत्रिमबुद्धिप्रणालीविकासे सहायकं भवति । तदतिरिक्तं माइक्रोन् प्रौद्योगिक्याः कथनमस्ति यत् माङ्गपक्षः आपूर्तिपक्षात् अधिकं प्रदर्शनं कुर्वन् अस्ति, येन माइक्रोन् प्रौद्योगिक्याः मूल्यं वर्धयितुं दीर्घकालीनप्रतिश्रुतियुक्ताः अनुबन्धाः प्राप्तुं शक्यन्ते, २०२४ तमे वर्षे २०२५ तमे वर्षे च उत्पादाः विक्रीताः सन्ति
माइक्रोनस्य मुख्यकार्यकारी संजय मेहरोत्रा अवदत् यत् "माइक्रोनस्य वित्तवर्षस्य चतुर्थे त्रैमासिके राजस्वं वर्षे वर्षे ९३% वर्धितम् यतः अस्माकं डाटा सेण्टर dram उत्पादेषु उद्योगस्य अग्रणी एचबीएम चिप्स् च प्रबलवृद्धिः अभवत्। ”
माइक्रोन् इत्यस्य परिचालनस्य कार्यकारी उपाध्यक्षः मनीष भाटिया इत्यनेन उक्तं यत् माइक्रोन् टेक्नोलॉजी इत्यस्य लाभः अस्ति यत् एषः प्रथमः चिप् निर्माता अस्ति यः अधिक उन्नतस्मृतिः विश्वसनीयतया प्रदाति। "यथा यथा कम्पनयः स्वस्य एआइ सॉफ्टवेयरं हार्डवेयरं च वर्धयितुं दौडं कुर्वन्ति तथा च प्रक्रियायां अधिकस्मृतेः उपयोगं कुर्वन्ति तथा माइक्रोन् प्रौद्योगिकी सुस्थिता अस्ति" इति सः अवदत्।
अग्रिमवित्तत्रैमासिकस्य कार्यप्रदर्शनमार्गदर्शनस्य विषये माइक्रोन् प्रौद्योगिक्याः अपेक्षा अस्ति यत् अग्रिमवित्तत्रैमासिकस्य समायोजितं राजस्वं ८.५ अरब अमेरिकीडॉलरतः ८.९ अरब अमेरिकीडॉलर् यावत् भविष्यति, यदा तु विश्लेषकाः अपेक्षां कुर्वन्ति यत् अग्रिमवित्तवर्षस्य समायोजितं सकललाभमार्जिनं ८.५ अरब अमेरिकीडॉलर् यावत् भविष्यति त्रैमासिकं ३८.५% तः ४०.५% यावत् भविष्यति इति विश्लेषकाः अग्रिमवित्तत्रैमासिकस्य कृते ३७.६% समायोजित-आर्जनं १.६६ अमेरिकी-डॉलर्-तः १.८२ अमेरिकी-डॉलर्-पर्यन्तं भविष्यति इति अपेक्षां कृतवन्तः ।
(अगामिवित्तत्रैमासिकस्य कृते micron technology इत्यस्य कार्यप्रदर्शनमार्गदर्शनस्य स्रोतः: micron technology इत्यस्य आधिकारिकजालस्थलम्)
अग्रिमवित्तत्रैमासिकस्य विषये संजयमेहरोत्रा अवदत् यत् "वयं माइक्रोन प्रौद्योगिक्याः इतिहासे सर्वोत्तमप्रतिस्पर्धात्मकलाभेन वित्तवर्षे २०२५ प्रवेशं कुर्मः। वयं अपेक्षामहे यत् आगामिवित्तत्रिमासे राजस्वं वित्तवर्षे २०२५ तमे वर्षे अभिलेखात्मकं उच्चतमं स्तरं प्राप्स्यति। राजस्वं नूतनं उच्चतमं लाभं च प्राप्स्यति अपि महती वृद्धिः भविष्यति” इति ।
माइक्रोन् प्रौद्योगिक्याः प्रदर्शनं प्रायः सम्पूर्णस्य चिप्-उद्योगस्य कृते स्वरं निर्धारयति, यतः कम्पनीयाः उत्पादाः पीसी, डाटा सेण्टर, स्मार्टफोन-उद्योगेषु व्यापकग्राहक-आधारस्य सेवां कुर्वन्ति
आर्थिकदत्तांशस्य दृष्ट्या गुरुवासरे अमेरिकीश्रमविभागेन प्रकाशितानि आँकडानि दर्शयन्ति यत् २१ सितम्बर् पर्यन्तं सप्ताहे २१८,००० जनाः बेरोजगारीलाभानां कृते दाखिलाः कृतवन्तः, यत् मेमासस्य अनन्तरं सर्वाधिकं न्यूनं भवति तथा च अपेक्षितस्य २२५,००० तः न्यूनम् जनाः २२२,००० इति संशोधिताः । ब्लूमबर्ग् इत्यनेन उक्तं यत् अमेरिकीबेरोजगारीलाभानुरोधानाम् अपेक्षितापेक्षया न्यूना संख्या श्रमबाजारस्य लचीलतां प्रकाशयति।
तदतिरिक्तं अन्तर्राष्ट्रीयतैलस्य मूल्येषु निरन्तरं न्यूनता अभवत्, अमेरिकीतैलस्य, ब्रेण्ट्-तैलस्य च मुख्यसन्धिषु द्वयोः अपि ३% अधिकेन न्यूनता अभवत्
दीर्घकालीन ऊर्जाप्रवृत्तिविषये वार्षिकप्रतिवेदने ओपेक्-सङ्घः अवदत् यत् तैलस्य माङ्गल्यं अद्यापि चरमपर्यन्तं न प्राप्तम् । आगामिषु २० वर्षेषु वैश्विकतैलस्य माङ्गल्यं निरन्तरं वर्धते यद्यपि विश्वस्य देशाः उत्सर्जनस्य न्यूनीकरणाय स्वप्रयत्नाः वर्धन्ते तथापि वैश्विक ऊर्जामिश्रणस्य प्रायः ३०% भागः जीवाश्म-इन्धनस्य भागः भविष्यति इति अपेक्षा अस्ति वैश्विकतैलस्य माङ्गं गतवर्षे प्रतिदिनं १०२.२ मिलियन बैरल् तः २०५० तमे वर्षे १२०.१ मिलियन बैरल् प्रतिदिनं यावत् वर्धते इति अपेक्षा अस्ति ।
चीनी सम्पत्तिविस्फोटः
ए-शेयर-बाजारः अपराह्णे महत्त्वपूर्ण-समागम-वार्ताभिः सकारात्मकरूपेण प्रभावितस्य अनन्तरं शेन्झेन्-घटक-सूचकाङ्कः तथा च चिनेक्स्ट्-सूचकाङ्कः द्वयोः अपि अधिकस्य महत्त्वपूर्ण-लाभस्य अभिलेखः अभवत् ४% । तस्मिन् एव काले द्वयोः नगरयोः लेनदेनस्य परिमाणं द्वौ दिवसौ यावत् खरब-युआन्-अङ्कं अतिक्रान्तवान्, हाङ्गकाङ्ग-शेयर-बजारे अपि प्रकोपः अभवत्, यत्र हैङ्ग-सेङ्ग-सूचकाङ्कः ४% अधिकं उच्छ्रितः, २०,००० बिन्दु-चिह्नस्य समीपं गतः; तथा च हैङ्ग सेङ्ग प्रौद्योगिकी सूचकाङ्कः ७% अधिकेन उच्छ्रितः अभवत् ।
अमेरिकी-शेयर-बजारस्य उद्घाटनानन्तरं चीनीय-अवधारणा-शेषेषु सामान्यतया प्रारम्भिकव्यापारे १२% अधिकं वृद्धिः अभवत्, यत् मे-मासात् आरभ्य नूतनं उच्चतमं स्तरं प्राप्तवान् । न्यू ओरिएंटल, टेन्सेन्ट म्यूजिक्, बिलिबिली च १६% अधिकं, मिनिसो, iqiyi च १५% अधिकं, jd.com तथा manbang इत्येतयोः १३% अधिकं, pinduoduo तथा vipshop इत्येतयोः ११% अधिकं वृद्धिः अभवत्
तदतिरिक्तं मम देशस्य अनुकूलनीतिमिश्रणेन उत्साहितः चीनीयसम्पत्त्याः etf u.s 17% अधिकं वर्धितम् 2 द्विगुणं दीर्घं ftse चीन 50 etf-proshares 16% अधिकं, चीन अवधारणा अन्तर्जाल etf-kraneshares 11% अधिकं, चीन बृहत् टोपी etf-ishares 8% अधिकं वर्धितम्।
तदतिरिक्तं रात्रौ व्यापारे एफटीएसई ए५० ३% अधिकं वृद्धिः अभवत् ।
अपतटीय-आरएमबी अमेरिकी-डॉलरस्य विरुद्धं ४०० बिन्दुभ्यः अधिकं उच्छ्रितः, पुनः "७" इत्यस्मात् उपरि वर्धितः ।
समाचारस्य दृष्ट्या २६ सितम्बर् दिनाङ्के सायं केन्द्रीयवित्तीयकार्यालयेन चीनप्रतिभूतिनियामकआयोगेन च संयुक्तरूपेण "बाजारप्रवेशार्थं मध्यमदीर्घकालीननिधिं प्रवर्धयितुं मार्गदर्शकमतानि" (अतः परं "मार्गदर्शकमताः इति उच्यन्ते "), पूंजीबाजारपारिस्थितिकीं निरन्तरं अनुकूलनं कर्तुं तथा च इक्विटी सार्वजनिकनिधिं सशक्ततया विकसितुं केन्द्रीकृत्य तथा च विभिन्नमध्यमदीर्घकालीननिधिनाम् विपण्यां प्रवेशाय समर्थननीतिप्रणाल्याः सुधारार्थं प्रयत्नाः।
"मार्गदर्शकमतानाम्" निर्गमनेन मध्यमदीर्घकालीननिधिनां विपण्यां प्रवेशं त्वरितुं तथा निवेशवित्तपोषणयोः समन्वयं कुर्वन्तः पूंजीबाजारकार्यं सुदृढं कर्तुं स्पष्टा "कार्ययोजना" प्रदाति संवाददाता प्रासंगिकनियामकात् ज्ञातवान् यत् "मार्गदर्शकमताः" इत्यस्य उद्देश्यं शीर्षस्तरीयं डिजाइनं सुदृढं कर्तुं तथा च मध्यम-दीर्घकालीनपूञ्जीनिवेशस्य परिमाणे अनुपाते च महतीं वृद्धिं प्रवर्धयितुं कार्यसहकार्यं निर्मातुं, पूंजीयाः निवेशकसंरचनां करणीयम् मार्केट् अधिकं उचितं, तथा च सुनिश्चितं करोति यत् निवेशव्यवहारः दीर्घकालीनः अस्ति तथा च मार्केट् आन्तरिकः अस्ति स्थिरता व्यापकरूपेण सुदृढा अभवत्, निवेशकानां प्रतिफलं निरन्तरं वर्धितम्, तथा च नूतना स्थितिः निर्मितवती यस्मिन् मध्यमदीर्घकालीननिधिः उत्तमः अग्रणीभूमिकां निर्वहति,। निवेशस्य वित्तपोषणस्य च अन्तयोः विकासः अधिकं सन्तुलितः भवति, पूंजीविपण्यस्य कार्याणि च उत्तमरीत्या प्रयुक्तानि भवन्ति ।
तस्मिन् एव दिने चीनदेशस्य जनबैङ्केन प्रणालीव्यापीं भिडियोसम्मेलनं कृतम् । सभायां वित्तीयवृद्धिनीतेः, मापनदस्तावेजानां च निर्गमनस्य त्वरिततां कृत्वा प्रत्येकं नीतिमापं एकैकं कार्यान्वितुं आवश्यकतायाः विषये बलं दत्तम्। विभागीयसमन्वयं सुदृढं कर्तुं, विशेषकार्यदलानां स्थापनां, निरन्तरं आर्थिकपुनरुत्थानं उच्चगुणवत्तायुक्तवित्तीयविकासं च प्रभावीरूपेण प्रवर्धयितुं सम्पूर्णे प्रणाल्यां एकत्र कार्यं कर्तुं आवश्यकम् अस्ति।
बुधवासरे प्रकाशितेन मोर्गन स्टैन्ले इत्यस्य चीन-शेयर-रणनीत्याः ज्ञातं यत् केन्द्रीय-बैङ्कस्य नवीनतम-उपायैः निवेशकानां भावनां तरलतां च सुधारयितुम् सहायकं भवेत् तथा च अल्पकालीनरूपेण स्थलीय-अपतटीय-बाजारेषु सकारात्मक-प्रतिक्रियायाः चालनं कर्तव्यम्।