श्वः पालनस्य उत्तमः उपायः अस्ति! सभ्यकुक्कुरपालनप्रवर्धनक्रियाकलापाः शुन्यीनगरस्य नानकैनगरे प्रवेशं कुर्वन्ति
2024-09-26
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
बीजिंग न्यूज (रिपोर्टर वु मेङ्गझेन्) सभ्यकुक्कुरपालनस्य विषये निवासिनः जागरूकतां सुधारयितुम्, वैज्ञानिककुक्कुरपालनसंकल्पनाः स्थापयितुं, सचेततया कुक्कुरपालनस्य उत्तमाः आदतयः विकसितुं, संयुक्तरूपेण च सामञ्जस्यपूर्णं स्वच्छतां च जीवनवातावरणं निर्वाहयितुम्, सितम्बर् २४ दिनाङ्के... राजधानी आध्यात्मिक सभ्यता कार्यालय, नगरपालिका कुक्कुरपालन संयुक्तकार्यालयेन, नगरपालिकामहिलासङ्घेन, शुन्यीमण्डलस्य नानकैनगरसर्वकारेण, शुन्यीजनस्य नानकैपुलिसस्थानकेन च आयोजिता पञ्चमः “सभ्य कुक्कुरपालनं कार्ये” विषयगतप्रचारः अभ्यासक्रियाकलापश्च सुरक्षा ब्यूरो शुन्यी मण्डलस्य नकै नगरस्य हेबेई ग्रामं प्रविष्टवान्।
सभ्यकुक्कुरपालनप्रचारकार्यक्रमस्य दृश्यम्। स्रोतः शुन्यी जनसुरक्षा ब्यूरो
अस्य आयोजनस्य विषयवस्तु समृद्धा रङ्गिणी च अस्ति प्रचारस्थलानां माध्यमेन, अन्तरक्रियाशीलक्रियाकलापानाम् अन्यरूपेण च, कानूनानुसारं श्वापदपालनं, सभ्यरूपेण श्वापदपालनं, वैज्ञानिकरूपेण श्वापदपालनं च इति अवधारणाः जनानां हृदयेषु गभीररूपेण निहिताः सन्ति
आयोजनस्य कालखण्डे शुन्यी जनसुरक्षाब्यूरो इत्यस्य नानकैपुलिसस्थानकस्य पुलिसैः कुक्कुरप्रजननसम्बद्धं कानूनीज्ञानं जनसामान्यं प्रति व्याख्यातं, ४० तः अधिकानि प्रचारपत्राणि च वितरितानि। तदतिरिक्तं कानूनानुसारं श्वापदपालनं, सभ्यरूपेण श्वापदपालनं, वैज्ञानिकरूपेण श्वापदपालनं च विषये निवासिनः ज्ञानं प्रसारयितुं प्रचारप्रदर्शनफलकानि अपि अस्मिन् कार्यक्रमे स्थापितानि
श्वापदस्वामित्वसम्बद्धं कानूनीज्ञानं पुलिसैः निवासिनः व्याख्यातं। स्रोतः शुन्यी जनसुरक्षा ब्यूरो
सभ्यकुक्कुरपालनस्य विषये ज्ञानं ज्ञात्वा "सभ्यकुक्कुरपालनम्" इति विषये प्रश्नोत्तरं स्थले एव आयोजितम् आसीत्, प्रश्नाः नागरिकानां दैनन्दिन आवश्यकताभिः सह निकटतया सम्बद्धाः आसन्, यत्र नीतिविषयाणि यथा श्वापदानुज्ञापत्राणां कृते आवेदनं कर्तुं आवश्यकाः सामग्रीः, यथा तथा च नागरिकानां सभ्यकुक्कुरपालनप्रथाः इत्यादयः मुक्तप्रश्नाः नागरिकानां भागं ग्रहीतुं उत्साहं पूर्णतया संयोजितवान्। प्रतिभागिनः उत्साहेन प्रश्नानाम् उत्तरं दत्तवन्तः, ज्ञानं साझां कृतवन्तः, पुरस्कारं प्राप्तवन्तः, सभ्यकुक्कुरपालनस्य विषये स्वस्य जागरूकतां च सुदृढां कृतवन्तः ।
सभ्यकुक्कुरप्रजननस्य विज्ञापनं कृत्वा स्थापिते चिह्ने निवासिनः चेक-इनं कुर्वन्ति । स्रोतः शुन्यी जनसुरक्षा ब्यूरो
आयोजनस्य अन्ते स्थलस्थनिवासिनः सामुदायिककर्मचारिणश्च संयुक्तरूपेण "सभ्यकुक्कुरपालनस्य सम्मेलनस्य" पाठं कृत्वा सभ्यतायाः अभ्यासं कर्तुं एकत्र उपक्रमं जारीकृतवन्तः, येन सभ्यकुक्कुरप्रजननस्य सशक्तं वातावरणं निर्मितम्।
सम्पादक गण हाओ
ली लिजुन् द्वारा प्रूफरीड