समाचारं

बीजिंग-आप्रवासननिरीक्षणेन राष्ट्रियदिवसस्य अवकाशकाले प्रवेशं निर्गच्छन्त्याः यात्रिकाणां कृते चरमकालस्य स्मरणं जारीकृतम्

2024-09-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

राष्ट्रियदिवसस्य अवकाशः समीपं गच्छति।अक्टोबर्-मासस्य प्रथमदिनात् ७ दिनाङ्कपर्यन्तं आगच्छन्तः बहिर्गच्छन्त्याः च यात्रिकाणां संख्या ४ लक्षं अधिका भविष्यति इति अपेक्षा अस्ति । तेषु राजधानी अन्तर्राष्ट्रीयविमानस्थानके यात्रिकाणां प्रवाहः ३०१,००० यात्रिकाणां भवितुं शक्नोति, यत्र प्रतिदिनं औसतेन ४३,००० यात्रिकाः भविष्यन्ति; प्रतिदिनम् ।

बीजिंग सीमानिरीक्षणकेन्द्रं येषां यात्रिकाणां यात्रायोजना अस्ति, तेषां स्मरणं करोति,अवकाशदिनेषु कैपिटल इन्टरनेशनल् एयरपोर्ट् टी 2 टर्मिनल् इत्यत्र बहिर्गच्छन्तीनां यात्रिकाणां दैनिकं शिखरसमयं २:०० तः ३:०० पर्यन्तं, ८:०० तः १०:०० पर्यन्तं च भविष्यति, आगच्छन्तीनां यात्रिकाणां च शिखरसमयः ५: ०० तः ६:०० वादनपर्यन्तं ९:०० तः १०:०० पर्यन्तं च; आगच्छन्तीनां यात्रिकाणां घण्टाः ५:०० तः ६:०० पर्यन्तं, तथा च डाक्सिङ्ग-अन्तर्राष्ट्रीयविमानस्थानके नित्यं बहिर्गच्छन्तीनां यात्रिकाणां कृते ९:०० तः १४:०० पर्यन्तं भवितुं शक्नुवन्ति :०० तथा १३:०० तः १५:०० पर्यन्तं आगमनस्य शिखरसमयः ५:०० तः ७:०० पर्यन्तं भविष्यति तथा च १४:०० तः १६:०० पर्यन्तं यात्रिकाः पूर्वमेव सज्जतां कर्तुं सूचिताः सन्ति।

तस्मिन् समये बीजिंग-सीमानिरीक्षणकेन्द्रं अवकाशदिनात् पूर्वं बहूनां बहिर्गच्छन्तीनां यात्रिकाणां, अवकाशस्य अन्ते च बहूनां आगच्छन्तीनां यात्रिकाणां सह यात्रिकप्रवाहस्य लक्षणानाम् आधारेण पुलिसबलानाम् तर्कसंगतरूपेण व्यवस्थां करिष्यतिचीनीयनागरिकाणां सीमाशुल्कनिष्कासनार्थं प्रवेशनिर्गमनयोः कतारसमयः ३० निमेषाधिकः न भवेत् इति आवश्यकतां कठोररूपेण कार्यान्वितुं।यात्रिकाणां कृते सुचारुतया व्यवस्थिततया च सीमाशुल्कनिष्कासनं सुनिश्चित्य अनेकाः उपायाः कृताः सन्ति ।

बीजिंग आप्रवासननिरीक्षणं अनुशंसति यत् यात्रिकाः: यात्रागन्तव्यस्य प्रवेशनीतिं पूर्वमेव अवगन्तुं तथा च प्रासंगिकप्रमाणपत्राणि दस्तावेजानि च सज्जीकुरुत येन आप्रवासननिरीक्षणस्थले आगत्य अनन्तरं प्रक्रियाणां कृते पर्याप्तसमयः भवति please follow the guidance of the staff यदि भवतः किमपि कष्टं भवति तर्हि घटनास्थले कार्यरतानाम् पुलिसानां साहाय्यं प्राप्तुं शक्नुवन्ति।

स्रोतः - बीजिंग दैनिक ग्राहक

संवाददाता : झाङ्ग लेई

प्रक्रिया सम्पादकः u071

प्रतिवेदन/प्रतिक्रिया