बीजिंग·miyun fish king food and culture festival क्षेत्रीयप्रतिष्ठितं ब्राण्ड् इवेण्ट् निर्मातुं उद्घाट्यते
2024-09-26
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चीनसमाचारसेवा, बीजिंग, २६ सितम्बर (रिपोर्टरः चेन् हाङ्ग) २६ तमे दिनाङ्के "हाइड्रेटिंग् जिंगहुआ फिश डिलाइट्स् मियुन्" इति विषयेण सह २१ तमे बीजिंग मियुन् फिश किङ्ग् खाद्यं संस्कृतिमहोत्सवः मियुन् मण्डलस्य परफेक्ट लाइफ फार्म इत्यत्र उद्घाटितः।
ज्ञातं यत् मियुन् फिश किङ्ग् खाद्यसंस्कृति महोत्सवः २१ तमे वारं सफलतया आयोजितः अस्ति तथा च खाद्यं, मनोरञ्जनं, वाणिज्यम्, पर्यटनं च एकीकृत्य क्षेत्रीयः महत्त्वपूर्णः ब्राण्ड् इवेण्ट् अभवत्।
चित्रे २१तमः बीजिंग-मियुन्-मत्स्य-राजा खाद्य-संस्कृति-महोत्सवः दृश्यते । आयोजकेन प्रदत्तं छायाचित्रम्
ग्रामीणपुनरुत्थानस्य जलस्रोतसंरक्षणस्य च सहायता
उत्तमाः पर्वताः, उत्तमजलेन च उत्तमाः मत्स्याः उत्पाद्यन्ते, यः राजधानीतः जलस्रोतः आगच्छति, सः कोमलः, रसयुक्तः च अस्ति, अधुना प्रतिवर्षं मियुनस्य प्रतिष्ठितविशेषब्राण्डेषु अन्यतमः अभवत् मत्स्यपालनस्य ऋतुः, विश्वस्य सर्वेभ्यः अतिथिभ्यः स्वागतं भवति सांस्कृतिकमहोत्सवक्रियाकलापयोः भागं गृह्णन्तु तथा च प्रथमः तौवाङ्गमत्स्यस्य स्वादनं कुर्वन्तु।
चित्रे २१तमः बीजिंग-मियुन्-मत्स्य-राजा खाद्य-संस्कृति-महोत्सवः दृश्यते । आयोजकेन प्रदत्तं छायाचित्रम्
अस्मिन् मत्स्यराजनिलामे अस्मिन् वर्षे त्रयः राजामत्स्याः आसन् - एकः कार्पः आसीत्, यस्य भारः २८ किलोग्रामः आसीत्, अन्ते च १८०,००० युआन् इत्यस्य बोलीमूल्येन विक्रीतवान् सुवर्णशरदं धारयन् - बृहत् कार्प राजा, ३८ किलोग्रामभारः, अन्ते च २,००,००० युआन् बोलीमूल्येन विक्रीतवान् - राजा हेरिंग्, ५७.५ किलोग्रामभारः, गतवर्षस्य राजा हेरिंग् इत्यस्मात् १२ किलोग्रामभारवान्, अभवत् सुयोग्यः "मत्स्यराजः", अन्ततः ३,००,००० युआन् इत्यस्य बोलीमूल्येन विक्रीतवान् ।
सूचना अस्ति यत् स्थले नीलामस्य ६८०,००० युआन्-रूप्यकाणां सर्वाणि आयं बीजिंग-मियुन्-जलाशय-संरक्षण-दान-प्रतिष्ठानाय दानं कृतम्, जनकल्याण-निधिरूपेण, तेषां उपयोगः कुलुन्-नगरस्य हुबेई-प्रान्तस्य झुक्सी-मण्डले मियुन्-मण्डलस्य युग्मित-सहायतायाः समर्थनाय भविष्यति आन्तरिकमङ्गोलिया, हेबेई प्रान्तस्य लुआनपिङ्ग काउण्टी इत्यादीनां बैनरः अस्मिन् क्षेत्रे ग्रामीणपुनरुत्थानम्, दरिद्रतानिवारणं, जलस्रोतसंरक्षणं च।
१५ सूक्ष्म-अवकाश-बुटीक-मार्गाः प्रारब्धाः
अक्टोबर् मासे स्वर्णसप्ताहस्य उत्सवस्य कृते बीजिंगनगरस्य मियुन्-मण्डलेन जनानां लाभाय "युएहुई-आइस-प्राइज" इति पर्यटन-उत्पादाः प्रारब्धाः तेषु गुबेई-जल-नगरम्, युन्मेङ्ग-पर्वतः, चाङ्ग्यु-ऐफे-महलम् इत्यादीनां १६ दर्शनीयस्थलानां उत्पादानाम् आरम्भः कृतः अस्ति on douyin इति कार्यक्रमः अक्टोबर् मासस्य अन्ते यावत् स्थास्यति।
मियून-मण्डलेन पञ्च विषयैः सह १५ सूक्ष्म-अवकाश-बुटीक-मार्गाः अपि प्रारब्धाः सन्ति: "गुप्तक्षेत्रे शरद-रङ्गाः, मातापितृणां बालकानां च कृते शरद-मजा, क्रीडाविशेषज्ञाः, साहित्यिक-कला-परीक्षणं, तथा च 'बीजिंग'-रङ्ग-अनुसन्धानम्" इति एकं मत्स्यजीविनः विशेषता पर्यटनं यत् भोजनं, क्रीडा, अवकाशं, मनोरञ्जनं च एकीकृत्य उत्तमः मार्गः पर्यटकानाम् अक्टोबर् मासे मियुनस्य सुन्दरदृश्यानां आनन्दं लभते।
आयोजनस्य मेजबानी बीजिंग-नगरस्य मियून-मण्डलस्य जनसर्वकारेण भवति, यस्य मेजबानी बीजिंग-मियून-जिल्ला-संस्कृति-पर्यटन-ब्यूरो, बीजिंग-मियून-जिल्ला-कृषि-ग्रामीण-कार्य-ब्यूरो, बीजिंग-मियून-जिल्ह्याः ज़ीवेङ्गझुआङ्ग-नगरस्य जनसर्वकारः, बीजिंग-मियून-जलाशय-संरक्षण-दान-प्रतिष्ठान-बीजिंग-मियुन्-इत्यनेन भवति जिला सह-आयोजक जिला खानपान सेवा उद्योग संघ द्वारा। (उपरि)