समाचारं

किं जर्मनीदेशः अद्यापि मन्दतायाः भाग्यात् पलायितुं असमर्थः अस्ति ?

2024-09-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

नवीनतमाः पूर्वानुमानाः दर्शयन्ति यत् जर्मनीदेशस्य सकलघरेलूत्पादः (gdp) अस्मिन् वर्षे किञ्चित् संकुचितः भविष्यति, नकारात्मकप्रतिवेदनानां श्रृङ्खला च यूरोपस्य बृहत्तमस्य अर्थव्यवस्थायाः कृते क्रूरदृष्टिकोणं दर्शयति।

गुरुवासरे जर्मनीदेशस्य diw पूर्वानुमानसंस्थायाः वक्तव्ये उक्तं यत् जर्मनीदेशस्य सकलराष्ट्रीयउत्पादः २०२४ तमे वर्षे ०.१% न्यूनीकरिष्यति। मार्चमासे एतत् आकङ्कणं ०.१% वृद्धिः आसीत् ।

diw इत्यस्य आर्थिकनीतिप्रमुखी geraldine dany-knedlik इत्यस्याः कथनमस्ति यत्, "मन्दतायाः अतिरिक्तं जर्मन-अर्थव्यवस्था अपि संरचनात्मकपरिवर्तनेन भारिता अस्ति" इति

केचन विश्लेषकाः मन्यन्ते यत् जर्मनीदेशस्य अर्थव्यवस्थायां निरन्तरं क्षयः भवति, येन अस्मिन् वर्षे अक्टोबर्मासे यूरोपीयकेन्द्रीयबैङ्कस्य नीतिसभायां व्याजदरेषु कटौतीयाः सम्भावना वर्धते। अद्य रात्रौ यूरोपीय-केन्द्रीय-बैङ्कस्य अध्यक्षा क्रिस्टीन् लागार्ड् एकं भाषणं दास्यति यत् जर्मनी-अर्थव्यवस्थायां आशायाः किरणं आनेतुं शक्नोति।

जर्मनीदेशस्य अर्थव्यवस्थायां वर्धमानं अधोगतिदबावः वर्तते इति संकेताः वर्धमानाः सन्ति

अधुना जर्मनी-अर्थव्यवस्थायाः स्पष्ट-क्षयस्य विषये विपण्यं अधिकाधिकं चिन्तितम् अस्ति, यत्र प्रमुखः निर्माण-वाहन-उद्योगः विशेषतया कठिनतया आहतः अस्ति

बुण्डेस्बैङ्क् इत्यनेन चेतावनी दत्ता यत् जर्मनीदेशः मन्दगतिषु पतितः स्यात्, द्वितीयत्रिमासे सकलराष्ट्रीयउत्पादस्य ०.१% न्यूनतायाः अनन्तरं तृतीयत्रिमासे पुनः संकुचनं कर्तुं शक्नोति। सामान्यतया मन्दता संकोचनस्य द्वौ क्रमशः चतुर्थांशौ इति परिभाषितः ।

डैनी-क्नेड्लिकः अवदत् यत् – “डिकार्बनीकरणम्, अङ्कीकरणम्, जनसांख्यिकीयपरिवर्तनानि च संरचनात्मकसमायोजनप्रक्रियाम् आरब्धवन्तः यया जर्मन-अर्थव्यवस्थायाः दीर्घकालीनवृद्धेः सम्भावनाः दुर्बलाः भवन्ति

एजन्सी भविष्यवाणीं करोति यत् जर्मनीदेशस्य आर्थिकवृद्धिः २०२५ तमे वर्षे ०.८% यावत् त्वरिता भविष्यति, यत् वसन्तपूर्वसूचने १.४% इत्येव न्यूनम् अस्ति ।

जर्मनीदेशस्य अर्थव्यवस्थायां वर्धमानं अधोगतिदबावः वर्तते इति संकेताः वर्धमानाः सन्ति ।

जर्मनीदेशस्य व्यापारिकवायुमण्डलसूचकाङ्कः सितम्बरमासे ८५.४ इत्येव न्यूनीभूतः, यः एकमासपूर्वं ८६.६ आसीत्, तत् क्रमशः चतुर्थमासस्य न्यूनतां प्राप्तवती इति मङ्गलवासरे इफोसंस्थायाः आँकडानुसारम्।

निर्माणं विहाय सर्वेषु क्षेत्रेषु व्यापारभावनासूचकाङ्कः पतितः। विनिर्माणमोर्चे २०२० तमस्य वर्षस्य जूनमासात् परं सूचकाङ्कः न्यूनतमस्तरं प्राप्तवान् ।

विश्लेषकः - जर्मनीदेशः मन्दः अस्ति, यूरोक्षेत्रे व्याजदरे कटौतीयाः सम्भावना च वर्धते

इफो-अर्थशास्त्रज्ञः क्लाउस् वोल्राबे रायटर्-पत्रिकायाः ​​साक्षात्कारे अवदत् यत् जर्मनी-देशस्य अर्थव्यवस्था अधोगति-सर्पिलस्य मार्गे अस्ति ।

इफो-संस्थायाः निदेशकः क्लेमेन्स् फ्यूस्ट् अवदत् यत् जर्मनी-देशस्य अर्थव्यवस्थायां दबावः वर्धमानः अस्ति । "जर्मन-उद्योगस्य मूलक्षेत्राणि संघर्षं कुर्वन्ति।"

परम्परागतरूपेण जर्मनीदेशस्य अर्थव्यवस्थायाः हृदयं भवति इति विनिर्माणसूचकाङ्कः पुनः पतितः, २०२० तमस्य वर्षस्य जूनमासात् परं न्यूनतमस्तरं प्राप्तवान् । सोमवासरे एस एण्ड पी ग्लोबल एण्ड् हैम्बर्ग् कॉमर्ज्बैङ्क् (एचसीओबी) इत्यनेन प्रकाशितेन पीएमआई-आँकडैः अपि ज्ञातं यत् जर्मनीदेशस्य निर्माण-उद्योगे कठिनताः अधिकाः अभवन्, ग्राहकाः अधिकं सावधानाः अभवन्, तत्सम्बद्धाः निवेशाः च न्यूनाः अभवन्

महामारीयाः आरम्भिकान् मासान् विहाय जर्मन-कम्पनीषु समग्ररूपेण परिच्छेदस्य गतिः १५ वर्षेषु सर्वाधिकं द्रुतगतिः अस्ति । व्यवसायेषु निराशावादः स्पष्टः आसीत्, यत्र मन्दतायाः भयम्, विपण्य-अनिश्चितता, वाहन-निर्माण-क्षेत्रेषु दुर्बलता च आसीत् ।

"जर्मन-अर्थव्यवस्था पुनः यत्र एकवर्षपूर्वं आसीत् तत्रैव अस्ति : यूरोक्षेत्रस्य वृद्धिः पश्चात्तापं प्राप्नोति तथा च आसन्नसुधारस्य अल्पानि लक्षणानि सन्ति" इति आईएनजी-संस्थायाः मैक्रोस्-प्रमुखः कार्स्टेन् ब्र्जेस्की अवदत्

कैपिटल इकोनॉमिक्स इत्यस्य अर्थशास्त्री फ्रांजिस्का पाल्मास् इत्यस्याः कथनमस्ति यत् जर्मन-अर्थव्यवस्थायां निरन्तरं मन्दतायाः संकेतानां अतिरिक्तं व्यावसायिकानां मध्ये निरन्तरं निराशावादः यूरोपीय-केन्द्रीय-बैङ्केन अक्टोबर्-मासे अस्य अग्रिम-नीति-सभायां तृतीय-व्याज-दर-कटनस्य सम्भावनां वर्धयति | वर्ष।