समाचारं

सप्त विभागाः : उपभोक्तृकूपनादिभिः पद्धतीभिः दुग्धसेवनं उत्तेजितुं योग्यस्थानानि प्रोत्साहयन्तु

2024-09-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२६ सितम्बर् दिनाङ्के कृषिग्रामीणकार्याणां मन्त्रालयस्य, कृषिग्रामीणकार्याणां मन्त्रालयस्य, राष्ट्रियविकाससुधारआयोगस्य, उद्योगसूचनाप्रौद्योगिकीमन्त्रालयस्य, वित्तमन्त्रालयस्य, चीनस्य जनबैङ्कस्य च जालपुटानुसारम् , बाजारविनियमनार्थं राज्यप्रशासनं, वित्तीयपर्यवेक्षणराज्यप्रशासनं च संयुक्तरूपेण "गोमांसस्य दुग्धपशुनां च उत्पादनस्य प्रवर्धनविषये" "स्थिरविकासविषये सूचना" (अतः परं "सूचना" इति उच्यते), यस्य व्यवस्थां करोति गोमांसस्य दुग्धपशुनां च उत्पादनं स्थिरं कृत्वा कृषकाणां कठिनतानां ज्वारं पारयितुं साहाय्यं कर्तुं च।

"सूचना" सप्तपक्षेषु नीतिपरिपाटनानि स्पष्टीकरोति। प्रथमं गोमांसस्य दुग्धजन्यपशुनां च मूलभूतं उत्पादनक्षमतां स्थिरीकर्तुं केन्द्रीक्रियते, यत्र सर्वेषां स्थानीयतानां कृते मूलभूतगोयूथविस्तारस्य गुणवत्तासुधारपरियोजनानां च कार्यान्वयनस्य त्वरितता आवश्यकी भवति, दुग्धपरिवारपशुपालनक्षेत्राणि दुग्धकृषकसहकारीसंस्थाः इत्यादीनां नवीनव्यापारसंस्थानां संवर्धनं च भवति द्वितीयं कृषकाणां कृते चाराव्ययस्य प्रभावीरूपेण न्यूनीकरणं, आहारस्य स्थाने पर्याप्तं धान्यस्य उपयोगाय समर्थननीतेः सदुपयोगः, उच्चगुणवत्तायुक्तस्य चारासंग्रहणस्य भण्डारणस्य च प्रगतिः त्वरिता कर्तुं च काउण्टीव्यापी प्रचारपरियोजनायाः कार्यान्वयनम् तृणभूमिपशुपालनस्य परिवर्तनं उन्नयनं च, परियोजनानिर्माणस्य गुणवत्तायां सुधारः च। तृतीयं दुग्धकृषेः प्रसंस्करणस्य च एकीकृतविकासं प्रवर्धयितुं, स्थिरस्य नियन्त्रणीयस्य च दुग्धस्रोतस्य आवश्यकतां पूर्णतया कार्यान्वितुं, कच्चे दुग्धस्य क्रयविक्रयक्रमं स्थिरीकर्तुं, पुनर्गठितदुग्धस्य योजनस्य लेबलिंगस्य च प्रबन्धनस्य मानकीकरणं, दुग्धस्य कार्यान्वयनस्य अनुकूलनं च अस्ति उत्पादनक्षमतासुधारः काउण्टी-व्यापी प्रचारपरियोजनानि, तथा च त्रयाणां उद्योगानां प्रथमद्वितीयं एकीकृतविकासं प्रवर्धयन्ति। चतुर्थं ऋणबीमानीतिसमर्थनं सुदृढं कर्तुं, गोमांसस्य दुग्धपशुकृषकाणां कृते श्वेतसूचीव्यवस्थां स्थापयितुं, तथा च तेषां कृषकाणां समर्थनं प्रदातुं ये उचितविस्तारस्य, ऋणनवीनीकरणस्य इत्यादीनां माध्यमेन अस्थायीकठिनतां प्राप्नुवन्ति, तथा च अन्धरूपेण ऋणं न निष्कासयन्ति, कटितम् ऋणं, ऋणं वा सीमितं भवति। जीवितमांसस्य दुग्धपशुस्य च, प्रजननपेन इत्यादीनां जमानतस्य व्याप्तेः समावेशस्य समर्थनं कुर्वन्तु, तथा च बैंकसंस्थाः "साइलेजऋण" इत्यादीनां विशेषवित्तीयउत्पादानाम् नवीनतां कर्तुं प्रोत्साहयन्तु यूथस्य विस्तारः, मूलभूतगवानां गुणवत्तायां सुधारः, दुग्धोद्योगे नूतनानां व्यापारिकसंस्थानां संवर्धनम् इत्यादीनां नीतीनां सक्रियरूपेण उपयोगः करणीयः, तथा च व्याजसहायतारूपेण समर्थनस्य अन्वेषणं कर्तुं शक्यते स्थानीयस्थित्यानुसारं गोमांसपशुपालनस्य मूलभूतगोप्रजननबीमायाः च विकासे समर्थनं कुर्वन्तु। पञ्चमम् अस्ति यत् दरिद्रताग्रस्तक्षेत्रेषु गोमांस-दुग्ध-उद्योगस्य समर्थनं सुदृढं कर्तुं, दरिद्रतायाः बहिः उत्थापितानां जनानां च समर्थनं सुदृढं कर्तुं, केन्द्रीय-वित्त-सम्बद्ध-निधि-उपयोगस्य समन्वयं कर्तुं, समर्थन-शर्तानाम् पूर्तिं कुर्वन्तः दरिद्रता-ग्रस्त-प्रजनन-गृहेषु अनुदानं प्रदातुं च . जोखिमप्रतिरोधं सुधारयितुम् दरिद्रताग्रस्तक्षेत्रेषु गोमांसस्य दुग्धपशुसमर्थनउद्योगपरियोजनानां योजनां कृत्वा कार्यान्वयनम्। षष्ठं गोमांसस्य दुग्धस्य च सेवनस्य प्रवर्धनं, ताजागोमांसस्य ताजादुग्धस्य च गुणवत्तायाः पोषणमूल्यं च वैज्ञानिकरूपेण प्रचारयितुं प्रदर्शयितुं च, "छात्रस्य दुग्धं पिबितुं" प्रचारयितुं, उपभोगकूपनं अन्यविधि च निर्गत्य दुग्धसेवनं उत्तेजितुं योग्यस्थानानि प्रोत्साहयितुं च अस्ति सप्तमं तकनीकीमार्गदर्शनसेवानां सुदृढीकरणं, उत्पादनस्थितीनां विश्लेषणं निर्णयं च सुदृढं कर्तुं, पूर्वचेतावनीमार्गदर्शनं च सुदृढं कर्तुं, कृषिप्रौद्योगिकीप्रवर्धनविशेषनियुक्तियोजनां निरन्तरं कार्यान्वितुं, मांसे दुग्धे च पशुरोगस्य निवारणं नियन्त्रणं च मार्गदर्शनं कर्तुं च व्ययबचनं, गुणवत्तां, दक्षतासुधारं च प्राप्तुं अनेकाः कुशलाः व्यावहारिकाः च प्रौद्योगिकीः।

"सूचना" इत्यस्य अपेक्षा अस्ति यत् सर्वेषु स्थानीयतासु विभागीयसञ्चारं सहकार्यं च सुदृढं कृत्वा संयुक्तप्रयत्नस्य निर्माणं करणीयम्। विद्यमानवित्तपोषणमार्गाणां आयोजनस्य कार्यान्वयनस्य च आधारेण वयं वास्तविकस्थितीनां आधारेण कृषकाणां उद्यमानाञ्च सहायार्थं अधिकलक्षितराहतसमर्थननीतयः प्रवर्तयिष्यामः। उत्पादनं संचालनं च सम्मुखीभूतानां व्यावहारिककठिनतानां समाधानं कर्तुं मार्गदर्शनं कर्तुं सहायतां च कर्तुं कृषकैः (उद्यमैः) सह सामान्यसञ्चारतन्त्रं स्थापयन्तु, तथा च गोमांसस्य दुग्धपशुनिर्माणस्य च स्थिरविकासं प्रवर्धयन्तु।