2024-09-26
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अद्यैव वुहान-नगरस्य नागरिकः झाङ्ग-लिन् (छद्मनाम) द पेपरस्य सार्वजनिक-अन्तरक्रियाशील-मञ्चे "servicepai"-इत्यस्मै ज्ञापितवान् यत् वुहान-नगरस्य अनेकेषु साझा-साइकिल-सीटेषु अश्लील-विज्ञापनं दृश्यते, तथा च कदाचित् एकदर्जनाधिक-साइकिलेषु पङ्क्तिबद्धरूपेण अश्लील-जालस्थलैः, वेश्यावृत्तेः सूचनाभिः च स्टिकर्-आकाराः भवन्ति मुद्रा वा । झाङ्ग लिन् आशास्ति यत् प्रासंगिकविभागाः साझासाइकिलकम्पनयः च अस्मिन् विषये ध्यानं दत्त्वा तस्य प्रबन्धनार्थं उपायान् करिष्यन्ति।
२६ सितम्बर् दिनाङ्के द पेपर इत्यस्य एकः संवाददाता १२३४५ नागरिकहॉटलाइनतः ज्ञातवान् यत् उपर्युक्तस्थितेः प्रतिक्रियारूपेण वुहान जियाङ्ग'आन् मण्डलस्य प्रासंगिकाः गल्ल्याः स्वक्षेत्रक्षेत्रस्य खण्डे लघुविज्ञापनानाम् निबन्धनं कृत्वा स्वच्छतायै सायकलकम्पनीया सह सम्पर्कं कृतवन्तः तेषां उपरि हुआङ्गपु-खण्डस्य परे पार्श्वे श्रमिकमार्गेण अपि प्रारम्भिकसफाईं कर्तुं कर्मचारिणां (लघुविज्ञापनार्थं) व्यवस्था कृता, तथा च साझासाइकिलानां निष्कासनं परिवहनं च सुदृढं कर्तुं साझासाइकिलकम्पनीया सह सम्पर्कः कृतः यतो हि साझासाइकिलाः अत्यन्तं चलन्ति, युक्त्या च भवन्ति, अतः लेबर-वीथिकायां अग्रिमः सोपानः गस्ती-दलस्य सुदृढीकरणं, साझा-साइकिल-निष्कासनस्य पर्यवेक्षणं च भविष्यति
द पेपर इत्यनेन पूर्वं ज्ञापितं यत् वुहान-नगरस्य हन्कोउ-नगरे निवसन् वुहान-नगरस्य नागरिकः झाङ्ग-लिन्-इत्यनेन अद्यैव जियांग्-आन्-मण्डलस्य बहु-मेट्रो-स्थानकानाम् निर्गमनस्थानेषु विशेषतया हुआङ्गपु-मार्गस्य, सान्याङ्ग-मार्गस्य, हाङ्ग-नगरस्य निर्गमनस्थानेषु, स्थापितानां अश्लील-सन्देशैः सह साझा-साइकिलानां आविष्कारः कृतः कोङ्ग रोड् तथा ज़ुयेशान् मेट्रो स्टेशन .
"मेट्रोयानात् निर्गत्य साझासाइकिलानां सम्पूर्णा पङ्क्तिः मुद्राभिः अथवा लघुविज्ञापनैः आच्छादिता आसीत् । अधिकांशः सूचना अश्लीलजालस्थलस्य url आसीत्, परन्तु द्यूतजालस्थलानां, चालानसंस्थानां, वेश्यावृत्तेः शङ्कितायाः आग्रहस्य च सूचनाः आसन्" इति सः अवदत् .
वुचाङ्ग-मण्डलस्य ज़ुडोङ्ग-व्यापारमण्डले अपि झाङ्ग-लिन्-इत्यनेन अपि एतादृशी स्थितिः आविष्कृता । “सम्पूर्णं (व्यापारमण्डले सायकलानि) नष्टानि सन्ति।” . "गृहं भाडेन ग्रहीतुं, अनुज्ञापत्रस्य मुद्रणं प्राप्तुं, चिकित्साबीमार्थं नगदं निष्कासयितुं, चालकस्य अनुज्ञापत्रस्य बिन्दुसङ्ग्रहस्य च स्टिकरविज्ञापनाः अपि सन्ति, परन्तु सर्वाधिकं प्रमुखाः अश्लीलविज्ञापनाः सन्ति। न केवलं कारसीटेषु मुद्रणं भवति, अपितु सन्ति कारशरीरे स्टिकर् भवन्ति, यत् विशेषतया गम्भीरम् अस्ति” इति ।
पेपरेन अवलोकितं यत् एषा पुरातना समस्या अस्ति यत् साझासाइकिलाः अवैधरूपेण अथवा ग्रे-उत्पादिताः लघुविज्ञापनवाहकाः अभवन् प्रारम्भिकेषु दिनेषु एते लघुविज्ञापनाः प्रायः सायकलस्य आसनेषु अथवा अग्रभागेषु स्टिकररूपेण स्थापिताः आसन् "मुद्रणस्य" रूपाणि प्रादुर्भूताः ।
उपर्युक्तस्थितेः प्रतिक्रियारूपेण शान्क्सी हेङ्गडा लॉ फर्मस्य वरिष्ठः भागीदारः, सुप्रसिद्धः जनहितवकीलः च झाओ लिआङ्गशान् द पेपर इत्यस्मै अवदत् यत् अपराधिनः बेवकूफरूपेण साझासाइकिलेषु लघुविज्ञापनं स्थापयन्ति, यत् न केवलं असभ्यव्यवहारः, अपितु अपि अवैधं कार्यम् । लोकसुरक्षाप्रशासनदण्डकानूनस्य अनुच्छेदस्य ४९ अनुसारं यः कोऽपि सार्वजनिकरूपेण निजीसम्पत्त्याः वा इच्छया क्षतिं करोति, सः ५ दिवसेभ्यः न्यूनं न भवति परन्तु १० दिवसेभ्यः अधिकं न भवति, तथा च यदि परिस्थितयः सन्ति तर्हि ५०० युआनतः अधिकं न दण्डः अपि कर्तुं शक्यते गम्भीरः, सः १० दिवसेभ्यः न्यूनं न किन्तु १५ दिवसेभ्यः अधिकं न निरुद्धः भविष्यति, ५०० युआन् इत्यस्मात् अधिकं न दण्डं प्राप्नुयात् तथा च १,००० युआन् इत्यस्मात् अधिकं न दण्डं प्राप्नुयात्। तदनुसारं अपराधिनः प्रशासनिकदण्डस्य सामनां करिष्यन्ति। यदि गम्भीराः परिणामाः भवन्ति, इच्छया सम्पत्तिविनाशस्य अपराधः च प्रवृत्तः भवति तर्हि आपराधिकदायित्वस्य अनुसरणं भविष्यति ।
झाओ लिआङ्गशान् स्मरणं कृतवान् यत् "सोरायसिस" लघुविज्ञापनाः सर्वदा नगरशासनस्य हठरोगः एव आसन् ते न केवलं स्वच्छतापर्यावरणं नाशयन्ति, अपितु नगरस्य समग्रप्रतिबिम्बं गम्भीररूपेण प्रभावितयन्ति। लघुविज्ञापनैः मुक्तसूचनानाम् प्रामाणिकता विश्वसनीयता च सत्यापितुं न शक्यते । लघुविज्ञापनानाम् अराजकतायाः निवारणाय नागरिकानां, जनसुरक्षायाः, नगरप्रबन्धनस्य, साझासाइकिलसञ्चालकानां च मिलित्वा विज्ञापनेषु विद्यमानसूचनानुसारं अन्वेषणं स्वच्छतां च कर्तुं आवश्यकता वर्तते, तथा च कानूनानुसारं उत्तरदायित्वस्य सख्यं अनुसरणं करणीयम्।