समाचारं

कम्बोडियादेशस्य अन्तर्जालप्रसिद्धा यिक्किङ्ग् इत्यस्याः आकस्मिकव्याधिना मृता मित्राणि : सा शाकव्यापारे स्वपरिवारस्य साहाय्यं कृतवती, अन्तर्जालहिंसायाः कारणेन अवसादं च प्राप्नोत्

2024-09-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव चीनदेशस्य महिला अन्तर्जालप्रसिद्धा "कम्बोडियादेशस्य यिकिङ्ग्" (यिकिङ्ग् इति उच्यते) कम्बोडियादेशस्य नोमपेन्-नगरे निधनं जातम् ।

२६ सेप्टेम्बर् दिनाङ्के यिकिङ्ग् इत्यस्य मित्रं जिमु न्यूज् इत्यस्मै अवदत् यत् यिकिङ्ग् इत्यस्य मृत्योः कारणं आकस्मिकं हृदयघातः इति । जीवनकाले यिकिङ्ग् इत्यस्याः आन्लाईनहिंसाः, निन्दाः च अभवन्, येन सा असह्यतनावः, अवसादः च प्राप्नोत् ।

"कम्बोडिया yiqing" खातेः मुखपृष्ठम् (स्रोतः: अन्तर्जालः)

कम्बोडियादेशस्य लघु-वीडियो-खातेः अन्तर्जाल-माध्यमेन शोषणं कृतम्

एकस्मिन् निश्चिते विडियो मञ्चे "कम्बोडिया यिकिङ्ग्" इति खातेः ११५,००० प्रशंसकाः सन्ति । अस्य खातेः प्रथमाः कतिचन भिडियाः २०२२ तः पूर्वं प्रकाशिताः, तथा च ip-सङ्केताः सर्वे युन्नान्-देशे आसन् । एतेषां भिडियानां टिप्पणीक्षेत्रे बहवः नेटिजनाः टिप्पणीं कृतवन्तः यत् यिकिङ्ग् "तस्याः मातुः उद्यानं विक्रीतवती" तथा च ते तां "मानवव्यापारिणी" इति अपि आह्वयन्ति स्म, या "बहवः जनान् देशे आनयति" इति प्रतिवर्षं यदा सा चीनदेशं प्रति आगच्छति तदा” इति ।

यिकिङ्ग् शाककम्पनीयां कार्यं करोति (स्रोतः अन्तर्जालः)

२०२४ तमस्य वर्षस्य एप्रिल-मासस्य प्रथमे दिनाङ्के यिकिङ्ग् इत्यनेन स्वस्य अनुभवस्य वर्णनं कृत्वा एकं भिडियो प्रकाशितम् । तस्मिन् भिडियायां सा अवदत् यत् तस्याः पिता युन्नान्-नगरे शाकस्य थोकव्यापारं करोति स्म, सा च २०२२ तमे वर्षे स्वपरिवारस्य शाकव्यापारे साहाय्यार्थं कम्बोडियादेशं गता । तस्मिन् भिडियायां सा शाककम्पनीयां कार्यं कुर्वतां स्वस्य छायाचित्रं, मातापितृणां छायाचित्रं, केचन कम्पनीक्रियाकलापस्य अभिलेखाः च साझां कृतवती, अपि च स्वस्य परिचयपत्रसूचना अपि स्थापिता भिडियायाः अन्ते यिकिङ्ग् लिखितवान् यत् "अफवाः विषये तु समयं त्यजन्तु। केवलं स्वयमेव भवन्तु, प्रसन्नाः भवन्तु च।"

२६ सितम्बर् दिनाङ्कस्य प्रातःकाले जिमु न्यूज इत्यस्य संवाददातृभिः ज्ञातं यत् यिकिङ्ग् इत्यनेन उल्लिखिता शाककम्पनी अवश्यमेव अस्ति, सामान्यतया च कार्यं कुर्वती अस्ति। पञ्जीकरणार्थं कम्पनीयाः सम्पर्कं कर्तुं संवाददातुः दूरभाषस्य उत्तरं कदापि न प्राप्तम्।

विगतवर्षद्वये शाकव्यापारं कुर्वन् यिकिंगः लघुविडियो शूटिंग् कृत्वा लाइव् प्रसारणं कुर्वन् अस्ति, लघुवीडियो मञ्चे द्वयोः खातायोः क्रमेण १६५,००० अनुयायिनः सञ्चिताः सन्ति । यिकिङ्गस्य खातेः अद्यतनतमः भिडियो २३ सितम्बर् दिनाङ्के प्रकाशितः ।तस्य भिडियो सह एकः पाठः आसीत् यत् "यतो हि पश्चात् गमनम् मार्गस्य अन्तः नास्ति, अतः मम पुनः गन्तुं योजना नास्ति" इति

२५ सेप्टेम्बर् दिनाङ्के यिकिङ्ग् इत्यस्याः बहवः मित्राणि तस्याः मातुः मित्रमण्डलस्य माध्यमेन यिकिङ्ग् इत्यस्याः मृत्युविषये ज्ञातवन्तः ।

मृत्योः पूर्वं सः प्रत्येकं लाइव प्रसारणस्य समये रोदिति स्म

यी किङ्ग् इत्यस्य अन्त्येष्ट्यस्य व्यवस्थायां भागं गृहीतवान् लिन् महोदयः (उपनाम परिवर्तितः) जिमु न्यूज इत्यस्य संवाददातृभ्यः अवदत् यत् यी किङ्ग् केवलं २० वर्षेषु एव अस्ति तथा च सः स्वपरिवारस्य सहायतां कुर्वन् आसीत् यत् सः नोम पेन् इत्यस्य सनान्गे मार्केट् इत्यत्र शाकव्यापारं चालयितुं साहाय्यं कुर्वन् आसीत्, यत् सर्वाधिकं बृहत् अस्ति कम्बोडियादेशे शाकस्य फलानां च थोकविपण्यम्। तस्याः मृत्योः कारणं आकस्मिकं हृदयघातः आसीत् यत् तस्याः उद्धारं कर्तुं असफलः अभवत् यथा केचन जनाः सामाजिकमञ्चेषु कल्पितवन्तः तथा "हत्या" वा "कारेन आहतः" वा न अभवत् । यिकिङ्ग् इत्यस्याः मृत्योः अनन्तरं तस्याः अन्त्येष्टिव्यवस्थां सम्पादयितुं तस्याः परिवारः नोम् पेन्-नगरम् आगतः, तस्याः शवस्य दाहसंस्कारः च सेप्टेम्बर्-मासस्य २७ दिनाङ्के भविष्यति ।

झाङ्गमहोदयः (उपनाम हुआ) कम्बोडियादेशस्य सिहानोक्विल्-नगरे एकं बारबेक्यू-भोजनागारं चालयति । झाङ्गमहोदयः अवदत् यत् यिकिंगः निश्चिन्ता बालिका अस्ति यद्यपि बहिः किञ्चित् उग्रं दृश्यते तथापि तस्याः षड्यंत्रं नास्ति, मित्रतां च अतीव उपयुक्ता अस्ति।

झाङ्गमहोदयेन आविष्कृतं यत् यिकिङ्ग् इत्यस्य मित्रमण्डलं २३ दिनाङ्के अद्यतनीकरणं त्यक्तम् । २५ दिनाङ्के झाङ्गमहोदयः यिक्किङ्गस्य मृत्योः वार्ताम् अपश्यत् यदा सः भिडियो स्क्रॉलं करोति स्म सः तत्क्षणमेव तस्याः कृते सन्देशं प्रेषितवान् परन्तु तस्य उत्तरं न प्राप्तम् । पश्चात् अन्येभ्यः प्रासंगिकवार्ता पुष्टीकृता ।

मित्राणि यिकिंग् (स्रोतः: अन्तर्जालः) स्मर्यन्ते

झाङ्गमहोदयः अवदत् यत् अन्तर्जालस्य उपरि यिक्किङ्गस्य अपहरणं कृत्वा स्थानीये "पार्के" धोखाधड़ीं कृतवान् इति विषये काश्चन अफवाः मिथ्याः सन्ति येन सा अतीव चिन्ताम् अनुभवति दिवसाः ।

यिकिङ्गस्य मित्रं याओयाओ जिमु न्यूज इत्यस्मै अवदत् यत् सा यिकिङ्ग् च एकवर्षात् अधिकं यावत् एकत्र आस्ताम्, यिकिङ्ग् इत्यनेन कम्बोडियादेशे स्थित्वा तस्याः विशेषं पालनं कृतम् । याओयाओ इत्यनेन उक्तं यत् अन्तर्जालमाध्यमेन तस्याः विषये नकारात्मकटिप्पणीनां सम्मुखे यिकिङ्ग् इत्यस्याः बहु दबावः आसीत्, सा च पूर्वमेव विषादग्रस्ता आसीत् ।

झाङ्गमहोदयेन नेटिजनानाम् आह्वानं कृतम् यत् ते अन्तर्जालहिंसां स्थगयन्तु। सः अवदत् यत् कम्बोडियादेशे चीनदेशीयाः किमपि व्यापारं कुर्वन्ति चेदपि, यावत् ते सामाजिकमञ्चेषु स्वमुखं दर्शयन्ति, सद्कार्यं कुर्वन्ति चेदपि, भिडियो-स्थापनेन "प्रशंसकविरोधिभ्यः" सर्वविधाः निराधाराः आरोपाः, अफवाः च आकर्षयितुं शक्यन्ते। झाङ्गमहोदयः अवदत् यत् कम्बोडियादेशे बहवः चीनदेशीयाः जनाः सन्ति ये परिश्रमं कुर्वन्ति, ते न इच्छन्ति यत् जनाः "कम्बोडिया" इत्यस्य विषये नकारात्मकरूपेण चर्चां कुर्वन्तु।