समाचारं

राष्ट्ररक्षामन्त्रालयः : फिलिपिन्सदेशेन स्थितिः दुर्विचारः न कर्तव्या, व्यर्थं जोखिमं, उत्तेजनं च न त्यक्तव्यम्

2024-09-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२६ सितम्बर् दिनाङ्के अपराह्णे राष्ट्रियरक्षामन्त्रालयस्य सूचनाब्यूरोस्य उपनिदेशकः राष्ट्ररक्षामन्त्रालयस्य प्रवक्ता च वरिष्ठकर्णेलः झाङ्ग्जियाओगाङ्गः पत्रकारानां प्रश्नानाम् उत्तरं दत्तवान्।
संवाददाता : अधुना एव फिलिपिन्स्-देशस्य तट रक्षक-जहाजः ९७०१ क्रमाङ्कः क्षियान्बिन्-प्रस्तरं निष्कासितवान् अस्ति । फिलिपिन्स्-तट-रक्षक-संस्थायाः कथनमस्ति यत्, पुनः क्षियान्बिन्-रीफ्-नगरं प्रति तट-रक्षक-जहाजान् प्रेषयिष्यति, क्षियान्बिन्-रीफ्-इत्येतत् द्वितीयं स्कारबोरो-शोल्-नगरं न भवितुम् अर्हति इति फिलिपिन्स्-देशस्य रक्षासचिवः अवदत् यत् यदि चीनदेशः द्वितीय-थोमस-शोल्-नगरात् फिलिपिन्स्-देशस्य युद्धपोतानां बलात् निष्कासनं करोति तर्हि तत् युद्धस्य कार्यम् एव भविष्यति । अस्मिन् विषये किमपि टिप्पणी?
झाङ्ग क्षियाओगाङ्गः - चीनदेशस्य ज़ियान्बिन् रीफ लैगून इत्यत्र अवैधरूपेण अटन्तं ९७०१ क्रमाङ्कं तट रक्षकजहाजं अद्यैव निष्कासितम्। चीनस्य नान्शाद्वीपेषु, तत्समीपस्थेषु जलेषु च निर्विवादं सार्वभौमत्वं वर्तते, यत्र रेन्'आइ-रीफ्, ज़ियान्बिन्-रीफ् च सन्ति । एतत् बोधयितुं आवश्यकं यत् चीनस्य प्रादेशिकसंप्रभुतायाः समुद्रीयाधिकारस्य हितस्य च उल्लङ्घनं कृत्वा यत्किमपि कार्यं दक्षिणचीनसागरे पक्षानाम् आचरणस्य घोषणायाः उल्लङ्घनं करोति तथा च क्षेत्रीयशान्तिं स्थिरतां च क्षीणं करोति तत् अलोकप्रियं भवति। वयं फिलिपिन्स्-देशं आग्रहं कुर्मः यत् सः भ्रमान् न आश्रययतु, स्थितिं दुर्विचारं न करोतु, सर्वाणि व्यर्थसाहसिककार्यक्रमाः, उत्तेजनानि च न स्थगयतु।
स्रोतः : @cctv सैन्य रक्षामन्त्रालयस्य जालपुटम्
प्रतिवेदन/प्रतिक्रिया