समाचारं

क्रमाङ्कः १ उष्णसन्धानम् ! प्रसिद्धस्य अभिनेतुः नूतननाटकस्य शीर्षकं विवादं जनयति इति नवीनतमः प्रतिक्रिया

2024-09-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२५ सितम्बर् दिनाङ्के iqiyi इत्यनेन आधिकारिकतया नूतननाटकस्य "mr. nightingale" इति घोषणा कृता, यस्मिन् hu ge इत्यनेन अभिनीतम्, अपि च नूतनस्य नाटकस्य प्रथमं अवधारणापोस्टरं प्रकाशितम् ।

तदनन्तरं "mr. nightingale" इति चलच्चित्रस्य शीर्षकं तस्य आङ्ग्लभाषायाः अनुवादः "male nurse" इति च अनेकेषु नेटिजनेषु उष्णचर्चा उत्पन्नवती, तत्सम्बद्धाः विषयाः च वेइबो इत्यत्र उष्णसन्धानाः अभवन्

नाइटिङ्गल् महिला परिचारिका नायिका च आसीत् सा आधुनिकनर्सिंगविज्ञानस्य निर्माणं कृतवती, "दीपयुक्तः दूतः" इति नाम्ना प्रसिद्धा आसीत् । मे १२ दिनाङ्के नर्सदिवसः फ्लोरेंस् नाइटिङ्गल् इत्यस्याः जन्मदिने स्मर्यते ।

केचन नेटिजनाः मन्यन्ते यत् नाइटिङ्गल् महान् महिला आसीत्, न केवलं नाटकस्य शीर्षकेन तस्याः नाम परिवर्तनं जातम्, अपितु तस्य अनन्तरं "मिस्टर" इति शब्दः अपि योजितः, यत् ऐतिहासिकव्यक्तिं महिला परिचारिकाणां च अनादरं जनयति केचन नेटिजनाः मन्यन्ते यत् नाइटिङ्गल् इति लिंगं परिचारिकाणां भावनायाः प्रतीकम् अस्ति अपि च, लिङ्गं न कृत्वा केवलं उपनाम एव ।

मीडिया-समाचार-अनुसारम् अस्य विषयस्य प्रतिक्रियारूपेण iqiyi ग्राहकसेवा त्रयाणां कार्यदिनानां अन्तः प्रतिक्रियां दास्यति इति अवदत्।

xiaoxiang morning news इत्यस्य अनुसारं tianyancha इत्यस्य बौद्धिकसम्पत्त्याः सूचनाः दर्शयन्ति यत् "nightingale" इत्यस्य व्यापारचिह्नरूपेण पञ्जीकरणार्थं वुहाननगरे एकया औषधकम्पनीद्वारा २००६ तमे वर्षे आवेदनं कृतम् आसीत् तथा च अन्तर्राष्ट्रीयरूपेण औषधरूपेण वर्गीकृतम् आसीत् राज्यम्‌। अपि,"पुरुष डिंगल"नाइटिंगेल्" इत्यस्य व्यापारचिह्नरूपेण पञ्जीकरणार्थमपि अनेकपक्षैः आवेदनं कृतम् अस्ति आवेदकानां मध्ये सांस्कृतिकाः रचनात्मकाः च, वस्त्राणि, औषधकम्पनयः इत्यादयः सन्ति तथा च अनेके प्राकृतिकाः व्यक्तिः अन्तर्राष्ट्रीयवर्गीकरणे औषधं, विज्ञापनविक्रयणं इत्यादयः सन्ति व्यापारचिह्नानि अस्वीकृतानि सन्ति, अमान्यानि च सन्ति।

स्रोतः : चेङ्गडु वाणिज्यिक दैनिक, जिनान टाइम्स, जिओक्सियाङ्ग मॉर्निंग न्यूज

प्रतिवेदन/प्रतिक्रिया