समाचारं

स्वास्थ्यमद्यविपण्ये १०० अरब-डॉलर-मूल्यकं भोजः : कथं झेण्डोङ्गः स्वस्य स्थानलाभैः सह केकस्य बृहत्खण्डान् कटयति

2024-09-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जीवनस्तरस्य सुधारेण जनानां स्वस्थ आहारस्य माङ्गल्यं दिने दिने वर्धमानं वर्तते। अन्तिमेषु वर्षेषु चीनस्य औषधस्य खाद्यस्य च समरूपविपण्यस्य विस्फोटकवृद्धिः अभवत् इति अपेक्षा अस्ति यत् २०३० तमे वर्षे तस्य विपण्यस्य आकारः आश्चर्यजनकरूपेण २१६.९८६ अरब युआन् यावत् भविष्यति इति अपेक्षा अस्ति , तथा चीनस्य आर्थिकवृद्धेः प्रमुखः कारकः अभवत् । अस्मिन् तीव्रविपण्यस्पर्धायां विपण्यविश्लेषणं कृत्वा बहुविधपरिमाणानां उत्पादानाम् प्रदातव्यं कथं करणीयम् इति ब्राण्ड्-समूहानां कृते विशिष्टतां प्राप्तुं कुञ्जी अभवत् ।

स्वास्थ्य-संरक्षण-आहारस्य, आहार-स्वास्थ्य-संरक्षणस्य च प्रवृत्तिः अधिकाधिकं स्पष्टा भवति । चीन-ब्रेविंग्-उद्योग-सङ्घस्य आँकडानुसारं स्वास्थ्य-मद्य-विपण्यं २०१६ तमे वर्षे २८ अरब-युआन्-रूप्यकात् २०२२ तमे वर्षे ५० अरब-युआन्-पर्यन्तं वर्धितम् अस्ति, २०२४ तमे वर्षे च ५८ अरब-युआन्-रूप्यकाणां मूल्यं प्राप्तुं शक्यते, यत्र प्रबल-वृद्धेः गतिः अस्ति झेण्डोङ्ग वुहे मेडिकल हेल्थ हॉल, स्वस्य गहन ऐतिहासिकविरासतां स्थानलाभानां च उपरि अवलम्ब्य, स्वास्थ्यवाइन उद्योगस्य सक्रियरूपेण विकासं कुर्वन् अस्ति तथा च अस्मिन् १०० अरब मार्केट् मध्ये स्थानं ग्रहीतुं प्रयतते।

संसाधनैः, मद्यनिर्माणैः च समृद्धः प्रान्तः शान्क्सी-नगरे मद्यनिर्माणस्य अद्वितीयाः परिस्थितयः सन्ति । फेन्जिउ इत्यादीनां अन्तर्राष्ट्रीयप्रसिद्धानां ब्राण्ड्-सफलतायाः कारणात् शान्क्सी-मद्यस्य उत्तमं प्रतिष्ठा स्थापिता अस्ति । चाङ्गझी क्षेत्रं, यस्य सुन्दरं प्राकृतिकं वातावरणं, प्रचुरजलसंसाधनं, वाइननिर्माणस्य दीर्घः इतिहासः च अस्ति, झेण्डोङ्ग वुहे यियाङ्गताङ्ग स्वास्थ्यमद्यपरियोजनाय आदर्शस्थानं जातम् शीन्'आन्-वसन्तस्य उच्चगुणवत्तायुक्तः जलस्रोतः स्वास्थ्यमद्यस्य पक्वीकरणाय अद्वितीयाः परिस्थितयः प्रददाति । झेण्डोङ्ग वुहे मेडिकल हेल्थ हॉल इत्यनेन एतेषां लाभानाम् पूर्ण उपयोगः कृतः, २०११ तमे वर्षे स्वास्थ्यमद्यपरियोजनायाः आरम्भः कृतः ।दशवर्षेभ्यः अधिकेभ्यः सावधानीपूर्वकं सज्जतायाः अनन्तरं अन्ततः २०२४ तमे वर्षे प्रथमं झेण्डोङ्ग स्वास्थ्यमद्यं प्रारब्धम्, यत् मार्केट्-मध्ये व्यापकं ध्यानं आकर्षितवान्

उत्पादसंशोधनविकासस्य दृष्ट्या झेण्डोङ्ग वुहे मेडिकल हेल्थ हॉल “सर्वस्य सामर्थ्यानां अन्वेषणं मूललाभानां निर्माणं च” इति अवधारणायाः पालनम् करोति शान्क्सी-प्रान्तस्य औषधीय-खाद्य-औषध-सामग्रीणां विशेषतां दृष्ट्वा, येषां अनेकाः श्रेणयः, बृहत् उत्पादनं, उच्च-लोकप्रियता च सन्ति, कम्पनी प्राचीन-आधुनिक-स्वास्थ्य-मद्यस्य सूत्राणां गभीरतया अन्वेषणं कृतवती, यत् अनेकेषां प्रसिद्धानां वाइन-ब्राण्ड्-उन्नत-तयारीकरण-प्रौद्योगिक्याः कृते ज्ञातम् अस्ति . एते स्वास्थ्यमद्यस्य उत्पादाः न केवलं "चतुः उच्च" जनान् महिलान् च लक्षिताः सन्ति, अपितु रोगप्रतिरोधकशक्तिवर्धनं, उदरस्य यकृतस्य च रक्षणं, तंत्रिकानां शान्तीकरणं मस्तिष्कं च सुदृढीकरणं, रजोनिवृत्ति-परिचर्या, बवासी-रोगस्य न्यूनीकरणं इत्यादीनां विविधानां स्वास्थ्य-आवश्यकतानां च कवरं कुर्वन्ति तथा यूरिक अम्लम्, आन्तराणां लाभं ददाति, फुफ्फुसान् स्वच्छं करोति, आर्द्रं च करोति इत्यादि , वर्तमानसामाजिकसमूहानां विविधस्वास्थ्यआवश्यकतानां पूर्तये।

स्वास्थ्यमद्यस्य स्वादिष्टतां सुधारयितुम् झेण्डोङ्ग वुहे मेडिकल हेल्थ हॉल इत्यनेन चीनीय-इञ्जिनीयरिङ्ग-अकादमीयाः चत्वारि शिक्षाविदः अपि तकनीकीमार्गदर्शनार्थं आमन्त्रिताः सन बाओगुओ, झू बेइवेई, रेन् फाझेन्ग्, ज़ी मिंग्योङ्ग इत्यादयः विशेषज्ञाः स्वाद-अनुकूलनम्, पारम्परिक-चीनी-चिकित्सा-किण्वन-प्रौद्योगिक्याः नवीनता, शेल्फ-लाइफ-विस्तार-रणनीतयः, मद्य-स्वाद-मूल्यांकन-मानकानां पुनः आकारं च दत्तवन्तः, विकासस्य दिशां च सूचितवन्तः झेण्डोङ्ग स्वास्थ्य मद्य उद्योगस्य।

औद्योगिकविन्यासस्य दृष्ट्या झेण्डोङ्ग स्वास्थ्यमद्यपरियोजना विशाल औद्योगिकसमूहस्य योजनां करोति । प्रथमचरणस्य पारम्परिक उच्चगुणवत्तायुक्ता कच्चा मद्यकार्यशाला निर्मितः भविष्यति द्वितीयचरणस्य सहायकसुविधाः यथा स्वास्थ्यमद्यकार्यशाला, पैकेजिंगकेन्द्रं, कच्चामालस्य गोदामञ्च निर्मितं भविष्यति पर्यटनपरियोजनानि यथा कच्चामालस्य, औषधीय-खाद्य-चीनी-औषध-सामग्रीणां च ब्रेविंग्-कृते दर्शनीय-उद्यानं, स्वास्थ्य-मद्य-सङ्ग्रहालयस्य च योजना भविष्यति अस्य औद्योगिकसमूहस्य उदयेन न केवलं चाङ्गझी शान्क्सी-नगरस्य द्वितीयः मद्य-उत्पादन-आधारः भविष्यति, अपितु समाजाय २०,००० तः अधिकानि कार्याणि प्रदास्यति, स्थानीय-अर्थव्यवस्थायाः इञ्जिनं च भविष्यति |.

zhendong wuhe medical health hall स्वस्य स्थानलाभानां, मूललाभानां, प्रौद्योगिकीनवाचारस्य च बलेन स्वास्थ्यवाइनबाजारे निरन्तरं प्रगतिम् कुर्वन् अस्ति। स्वास्थ्य-मद्य-बाजारस्य निरन्तर-विस्तारेण उपभोक्तृणां स्वास्थ्य-जागरूकतायाः सुधारेण च, झेण्डोङ्ग-स्वास्थ्य-मद्यं झेण्डोङ्ग-समूहस्य पश्चात् द्वितीयं प्रमुखं वित्तीय-कर-वस्तुं भवितुं शक्नोति, यत् स्थानीय-आर्थिक-सामाजिक-विकासे अधिकं योगदानं ददाति