समाचारं

दलनिर्माणं ई-वाणिज्यप्रवृत्तेः नेतृत्वं करोति तथा च संयुक्तरूपेण पूर्वस्य डिजिटलपुनरुत्थानस्य नूतनं खाचित्रं आकर्षयति

2024-09-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जून २०२१ तमे वर्षे झेण्डोङ्ग् हेल्थ टेक्नोलॉजी कम्पनी लिमिटेड् इत्यस्य पार्टीशाखायाः स्थापनायाः अनन्तरं, झेण्डोङ्ग् समूहपार्टीसमितेः प्रमुखभागत्वेन, सदैव मार्गदर्शकरूपेण पार्टीनिर्माणस्य पालनम् अकरोत् तथा च सक्रियरूपेण अस्य अभिनवप्रतिरूपस्य अन्वेषणं अभ्यासं च कृतवान् "पार्टी बिल्डिंग + ई-वाणिज्य"। २२० कर्मचारिणां दलस्य १६ दलस्य सदस्याः कम्पनीयाः प्रत्येकस्मिन् कोणे रोपितानि रक्तबीजानि इव सन्ति, येन कम्पनीयाः उच्चगुणवत्तायुक्तविकासे प्रबलं गतिः प्रविशति

दलशाखा "एकं सशक्तं दलस्य आधारं निर्मातुं, लाइव-प्रसारणं समृद्धं कर्तुं, ई-वाणिज्यस्य समृद्धिं च" इति सामरिकनीतिं सम्यक् कार्यान्वयति, ई-वाणिज्य-उद्योगस्य निर्माणार्थं बीजिंग-हाङ्गझौ, चाङ्गझी-नगरेषु त्रयः प्रमुखाः ई-वाणिज्यविभागाः निकटतया संयोजयन्ति शृङ्खला दलभवन सह आत्मा . "द्विपक्षीयप्रवेशः पारनियुक्तिः च" इति अभिनवतन्त्रस्य माध्यमेन, त्रयः शाखादलस्य सदस्याः क्रमशः व्यावसायिकप्रबन्धकानां, विक्रय-अभिजातवर्गस्य, प्रचार-मेरुदण्डस्य च मध्ये उत्कृष्टपक्षसदस्यैः सेवां कुर्वन्ति, प्रतिभानां पदानाञ्च मध्ये सम्यक् मेलनं प्राप्य, पूरकसाझेदारी च लाभानाम् संसाधनानाञ्च। तस्मिन् एव काले दलशाखाया बीजिंग, हाङ्गझौ, चाङ्गझी च नगरेषु त्रीणि दलसमूहानि स्थापितानि, परम्परायाः आधुनिकतायाश्च, अन्तर्देशीयतटीयक्षेत्राणां, उत्पादनस्य च गहनसमायोजनं सहकार्यं च प्रवर्धयितुं शाखाप्रबन्धने १० प्लवमानदलसदस्यान् समावेशितवती तथा विक्रयणं, तथा च उद्यमानाम् सर्वाङ्गविकासाय ठोसमूलं स्थापयितुं प्रदातुं।

कर्मचारिणां समग्रगुणवत्तां सुधारयितुम् उद्यमशीलतां च उत्तेजितुं दलशाखा "चत्वारि तन्त्राणि" अभिनवरूपेण कार्यान्वितवती कार्यपरिवर्तनम्, २+२ अभ्यासः इत्यादीनां विविधप्रशिक्षणपद्धतीनां माध्यमेन कुलम् २३०० कर्मचारिणः प्रशिक्षिताः, येन ज्ञानस्य सटीकं स्थानान्तरणं कौशलस्य व्यापकं सुधारं च प्राप्तम् प्रत्येकं जुलैमासे पार्टीशाखा जीवनमासस्य क्रियाकलापानाम् आयोजनं करोति यत् कर्मचारिणः आलोचनां आत्मसमालोचनं च कर्तुं प्रोत्साहयन्ति, तथा च कम्पनीयाः सकारात्मकविकासवातावरणं सुदृढं कुर्वन्ति तदतिरिक्तं, कर्मचारिभ्यः विचाराणां आदानप्रदानार्थं सुझावप्रदानार्थं च बहुमूल्यं मञ्चं प्रदातुं मासिकदलसदस्यमञ्चाः आयोजिताः भवन्ति, एतत् सुदृढं प्रोत्साहनतन्त्रं "लाल-कालीसूची" इत्यस्य माध्यमेन प्रतियोगितापरिणामानां प्रचारं करोति तथा च दलस्य सदस्यता, पदोन्नति, अध्ययनं च निकटतया सम्बद्धं भवति निरीक्षण इत्यादि, दलस्य सदस्यान् महतीं प्रेरयति तथा च प्रतिभानां उत्साहः सृजनशीलता च।

ई-वाणिज्यस्य क्षेत्रे दलशाखाः दलस्य सदस्यानां अग्रणी, प्रदर्शनं, सहायकं च भूमिकां पूर्णतया क्रीडन्ति । उन्नत अनुभवं ज्ञातुं शाडोङ्ग, झेजियांग, गुआंगडोङ्ग इत्यादिषु स्थानेषु गन्तुं दलस्य सदस्यान् व्यावसायिकमेरुदण्डान् च संगठयन्तु तथा च ई-वाणिज्य-उद्योगस्य नूतन-प्रवृत्तेः नेतृत्वं कर्तुं अत्याधुनिक-अवधारणानां परिचालन-विधिनां च उपयोगं कुर्वन्तु। आपूर्तिश्रृङ्खला, लाइव प्रसारण, ग्राहकसेवा इत्यादिषु प्रमुखविभागेषु प्रमुखदलसदस्याः नेताररूपेण कार्यं कुर्वन्ति तथा च तकनीकीसमस्यानां विषये एकाग्रं शोधं कर्तुं पार्टीसदस्यकमाण्डोदलं निर्मान्ति ई-वाणिज्यप्रवर्धनमहोत्सवे दलस्य सदस्याः अग्रणीः भूत्वा परिश्रमेण प्रदर्शनेन च दलस्य अग्रणीं अनुकरणीयं च भूमिकां प्रदर्शितवन्तः।

दलशाखा "उद्यमान् सुदृढं कर्तुं लालगठबन्धनम्" इति कार्यवाहीम् अपि सक्रियरूपेण कार्यान्वितवती, ई-वाणिज्यपक्षनिर्माणस्य संयुक्तचर्चा, चर्चा, प्रचारः, साझेदारी च मञ्चं निर्मितवती, "शाङ्गडाङ्ग ई-वाणिज्य पार्टी निर्माणं साझाधनगठबन्धनं च" निर्मितवती । . कुआइशौ इत्यादिभिः शक्तिशालिभिः कम्पनीभिः सह मिलित्वा वयं संयुक्तरूपेण ई-वाणिज्य-उद्योग-इन्क्यूबेटरं निर्मामः, उद्योगविशेषज्ञानाम् अन्तर्जाल-प्रसिद्धानां च बहूनां संख्यां आकर्षयामः, तथैव प्रायः १०,००० स्थानीय-रोजगारस्य उद्यमशीलतायाः च निर्माणं कुर्मः |. तदतिरिक्तं, दलशाखायाः सामूहिक-अर्थव्यवस्थां सुदृढं कर्तुं, कृषकाणां प्रतिव्यक्ति-आयं १२,००० युआन्-अधिकं वर्धयितुं, तथा च ग्रामीणपुनरुत्थाने सक्रियरूपेण योगदानं ददति।

ग्रामीणपुनरुत्थानस्य सहायतायां दलशाखाः अपि महत्त्वपूर्णां भूमिकां निर्वहन्ति । नगरस्य ग्रामीणसामूहिकआर्थिकसङ्घस्य मञ्चस्य माध्यमेन लघुव्यापाराणां मार्गदर्शनं भवति यत् ते बृहत्बाजारेण सह सम्बद्धाः भवेयुः, तथा च किन्क्सियनबाजरा, पिंगशुन् मरिचम् इत्यादीनां कृषिपदार्थानाम् मासिकविक्रयः ५,००,००० युआन् यावत् भवति विभिन्नेषु ई-वाणिज्य-महोत्सवेषु तथा च ऑनलाइन-उपभोग-प्रवर्धन-क्रियाकलापयोः, झेण्डोङ्ग-स्वास्थ्य-प्रौद्योगिक्याः सहकार्यं कृत्वा सहस्राधिकानां शान्क्सी-प्रसिद्धानां उच्चगुणवत्तायुक्तानां च उत्पादानाम् राष्ट्रिय-बाजारे प्रचारार्थं, विक्रय-सञ्चार-ब्राण्ड्-सहायतां कृतवती अस्ति कृषिजन्यपदार्थानाम् प्रचारः।

झेण्डोङ्ग स्वास्थ्यप्रौद्योगिकी दलशाखा दलनिर्माणं मार्गदर्शकरूपेण गृह्णाति, दलस्य राजनैतिकलाभान् उद्यमविकासाय आर्थिकलाभेषु परिणमयति, उद्यमस्य आर्थिकलाभान् सामाजिकलाभेषु परिणमयति यत् जनानां लाभाय भवति। अस्मिन् क्रमे न केवलं उच्चगुणवत्तायुक्तानां कृषिपदार्थानाम् प्रचारं विक्रयं च प्रवर्धयति, अपितु ग्रामीणोद्योगानाम् पुनरुत्थानाय, जनानां आयस्य धनस्य च वृद्धौ झेण्डोङ्गस्य बुद्धिः, सामर्थ्यं च योगदानं करोति