समाचारं

४ जलशीतलस्य मशीनगनस्य गर्जनः, सोवियत zpu m4 विमानविरोधी मशीनगनः

2024-09-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रूसः पूर्वदेशेषु अन्यतमः आसीत् यः १९ शताब्द्याः अन्ते बहुधा परीक्षणं कृतवान् तथा च ११.४३ मि.मी., १०.६७ मिमी continuous modification and optimization, it finally developed into m1910 भारी मशीनगनस्य रूसी-सोवियत-सेनायोः गहनः प्रभावः अभवत् अस्य मशीनगनस्य एकः रोचकः रूपः zpu ​​m4 विमानविरोधी मशीनगनः अस्ति

zpu m4 इति वायुरक्षासाधनं १९२० तमे दशके सोवियतसङ्घेन विकसितम् आसीत् तस्मिन् समये वायुसेना एकदम नूतनसेवारूपेण वर्धिता आसीत् तथा च विमानविरोधी मशीनगनाः लघुकैलिबरस्य विमानविरोधीबन्दूकाः च अतीव निवारणं दर्शितवन्तः तस्मिन् समये लोकप्रियः आसीत् किन्तु तस्मिन् समये विमानस्य प्रौद्योगिकी उच्चा नासीत् ।

१९२८ तमे वर्षे तोपखानासामान्यप्रशासनेन तुलाशस्त्रकारखाने एम१९१० मशीनगनस्य आधारेण २, ३, ४ बन्दुकविरोधी मशीनगनं विकसितुं निर्देशः दत्तः ४-बन्दूकसंस्करणं जेडपीयू एम४ आसीत्, यत् अपि तुल्यकालिकरूपेण अस्ति सुप्रसिद्धः ।

बहु-माउण्टेड् पुरातन-मशीनगनस्य उपयोगः यस्मात् कारणम् अस्ति तत् अस्ति यत् m1910 मशीनगनः एव अत्यन्तं विश्वसनीयः अस्ति तथा च तस्य बैलिस्टिक-लक्षणाः तत्कालीन-वायु-रक्षा-आवश्यकताम् पूरयन्ति, येन मशीनगनस्य विकास-प्रक्रिया प्रत्यक्षतया समाप्ताः भवन्ति संरचना केवलं सरलतया कच्चतया च अग्निशक्तिं वर्धयितुं भवति। आम्, तावत् सरलम् अस्ति।

विमानविरोधी मशीनगनस्य एकः दृढः कोष्ठकः भवति यः कारस्य वा जहाजस्य वा डेक् इत्यत्र, अथवा प्रत्यक्षतया समतलभूमौ स्थापयितुं शक्यते, मशीनगनस्य पृष्ठतः स्कन्धस्य संरचना अस्ति, यस्याः उपयोगं शूटरः स्वस्कन्धे विरुद्धं नियन्त्रयति मशीनगनस्य अग्निस्य च गतिदिशा ।

चत्वारि मशीनगनाः पार्श्वे पार्श्वे स्थापिताः भवन्ति, ते एकत्र पिच-दिशि वा क्षैतिज-दिशि वा गच्छन्ति, क्षैतिज-भ्रमणस्य सीमा नास्ति, पिच-कोणः च -१०°~८५° भवति प्रत्येकस्य मशीनगनस्य अधः एकः गोलाबारूदपेटी स्थापिता भवति प्रतिनिमेषम् ।

मशीनगनः जलशीतलन-आस्तीनं धारयति, शीतलनजलं च अधः जल-टङ्कीद्वारा परिभ्रमति, प्रत्येकं मशीनगनं प्रायः ४ लीटरं शीतलनजलं भवति

मशीनगनस्य उपयोगः रिंग-साइट्-इत्यस्य उपयोगः भवति, अधिकतम-१४०० मीटर्-उच्चतायां लक्ष्येषु आक्रमणं कर्तुं शक्नोति, प्रतिघण्टां ५०० किलोमीटर्-पर्यन्तं वेगेन न्यून-उच्चतायां लक्ष्येषु अधिकं खतरा भवति लक्ष्यं अपि मारयति।सघनः व्याप्तिः पर्याप्तः इव दृश्यते।

प्रत्येकं zpu m4 विमानविरोधी मशीनगनस्य संचालनाय ३ चालकदलस्य सदस्यानां आवश्यकता भवति, यत्र १ शूटरः अपि अस्ति, अन्ये द्वे गोलाबारूदं पुनः पूरयितुं वा आहतशूटरं ग्रहीतुं वा उत्तरदायी भवन्ति

१९३० तमे दशके सोवियतसङ्घः zpu ​​m4 मशीनगनस्य उन्नयनं कृतवान्, येन दृष्टिसाधनानाम् अनुकूलनं कृतम्, केषुचित् लेखेषु २x ऑप्टिकल् दृष्टिः, सीमाकं च स्थापनस्य उल्लेखः कृतः, परन्तु पुरातनचित्रेषु मूलतः रिंगदृष्टिः दृश्यते स्म

मूलतः स्निग्धं बेलनाकारं जलशीतलन-आस्तीनं दीर्घकालीन-खातं योजयित्वा सुदृढं कृतम्, तथा च आन्तरिक-शीतलन-जलस्य स्थाने मूलतः मशीनगनं प्रत्यक्षतया साधारणजलेन शीतलं भवति स्म तथापि शिशिरे जलं जमति, विस्तारं च प्राप्नोति water-cooling sleeve इति शॉट् तापनस्य अनन्तरं जलं वा शीघ्रं वाष्पीकरणं करिष्यति तथा च जलवाष्पं उत्पद्यते नूतनं शीतलकं मूलतः अर्धजलस्य अर्धं ग्लिसरीनस्य च उपयोगं करोति, तथा च 0.1% सोडियमहाइड्रोक्साइड् योजयति इति कथ्यते शीतलकं माइनस ५०°c इत्यत्र जमति न भविष्यति ।

यदा द्वितीयविश्वयुद्धं प्रारब्धम् तदा सोवियतसेना अनेकेषां zpu m4 विमानविरोधी मशीनगनैः सुसज्जिता आसीत् महादेशभक्तियुद्धस्य प्रारम्भानन्तरं एतानि मशीनगनाः ब्रेस्ट्-दुर्गस्य प्रसिद्धे युद्धे, सोवियत-वायुनाम्, महतीं भूमिकां निर्वहन्ति स्म रक्षादलः शत्रुपदातिसैनिकानाम् उपरि मशीनगनं प्रहारितवान् ।

न्यूनातिन्यूनम् महादेशभक्तियुद्धस्य आरम्भिकेषु दिनेषु zpu m4 मशीनगनः अद्यापि बहुषु प्रकरणेषु स्वकार्यं कुर्वन् आसीत्, परन्तु १९४३ तमे वर्षे वसन्तस्य अनन्तरं सः उत्तमप्रदर्शनयुक्तैः विमानैः सह व्यवहारं कर्तुं न शक्नोति स्म zpu m4 इत्यस्य उत्पादनं १९४५ तमवर्षपर्यन्तं अचलत् ।एतावत्कालं यावत् अस्य निर्माणस्य मुख्यकारणं अस्ति यत् एतत् विमानविरोधी मशीनगनम् अतीव कुशलं पदातिविरोधी शस्त्रं सिद्धम् अभवत् अतः १९४३ तमे वर्षे अनन्तरं तस्य उपयोगः भारी यन्त्ररूपेण अभवत् युद्धक्षेत्रे बन्दुकं अधिकांशकालं यावत् .

फिन्निश्-सेना अपि युद्धकाले केचन zpu m4-इत्येतत् गृहीतवती यत् भारं न्यूनीकर्तुं आवश्यकता आसीत् वा सोवियत-सेना इव शीतलकं दातुं असमर्थतायाः कारणेन वा फिन्निश्-देशस्य जनाः आस्तीने एकं छिद्रं उद्घाट्य तत् परिणमयन्ति स्म वायुशीतलं मशीनगनं एतत् भारपरिवर्तनं स्पष्टतया लाभप्रदं भवति, परन्तु अग्निशक्तिः निरन्तरता न्यूनीकरोति ।

द्वितीयविश्वयुद्धस्य अनन्तरं zpu m4 इत्यस्य स्थाने नवीनाः विमानविरोधी मशीनगनाः अन्यदेशेषु परिवहनं कृतवन्तः ।