समाचारं

openai इत्येतत् अधुना उद्घाटितं नास्ति? कम्पनीपुनर्गठनं, उच्च-उच्च-भूकम्पः, परन्तु तत् तावत् दुष्टं नास्ति

2024-09-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

openai इदानीं उद्घाटितं नास्ति?

अनेकविश्वसनीयविदेशीयमाध्यमानां पूर्वप्रकाशनानाम् आधारेण, तथैव openai इत्यस्य हाले कृतानां कार्याणां आधारेण उपर्युक्तस्य प्रश्नवाक्यस्य स्थाने घोषणात्मकवाक्यमपि भवितुं शक्यते

अद्य प्रातःकाले रायटर्-पत्रिकायाः ​​समाचारः अस्ति यत् ओपनएआइ-इत्यनेन लाभार्थी-जनलाभनिगमरूपेण पुनर्गठनं कर्तुं योजना अस्ति तथा च अलाभकारी-निर्देशकमण्डलेन तस्य नियन्त्रणं न भविष्यति तथापि एतस्याः योजनायाः विषये अद्यापि वकिलैः भागधारकैः च सह चर्चा क्रियते, समयसूचना च पुनर्गठनस्य समाप्तिः हि अद्यापि अनिश्चितम् अस्ति।

openai इत्यस्य पुनर्गठितं कम्पनीसंरचना पुरातनप्रतिद्वन्द्वीनां anthropic तथा elon musk इत्यस्य xai इत्यस्य सदृशं भविष्यति । एतत् उद्यमस्य विशेषरूपं यस्य उद्देश्यं आर्थिकहितं साधयितुं सामाजिकदायित्वस्य, स्थायिविकासस्य च प्रवर्धनं भवति ।

प्रतिवेदनानुसारं ओपनएआइ इत्यस्य अलाभकारीसंस्था भविष्ये अपि अस्तित्वं प्राप्स्यति, पुनर्गठितकम्पनीयां अल्पसंख्यकभागित्वं च धारयिष्यति

सूत्रेषु उक्तं यत् पुनर्गठितस्य ओपनएआइ इत्यस्य मूल्यं १५० अरब डॉलरं भवितुम् अर्हति, यत् एतत् कम्पनीयाः संरचनां उद्धृत्य निवेशकानां प्रतिफलस्य टोपीं हर्तुं शक्नोति वा इति निर्भरं भवति।

रायटर्स् इत्यनेन पूर्वं ज्ञातं यत् रिटर्न् इत्यस्य टोपीं उत्थापयितुं ओपनएआइ इत्यस्य अलाभकारीमण्डलस्य अनुमोदनस्य आवश्यकता भविष्यति, यस्मिन् आल्ट्मैन्, उद्यमी ब्रेट् टेलर इत्यादयः सप्त सदस्याः सन्ति

सूत्रेषु उक्तं यत् ओपनएआइ इत्यस्य तीव्रराजस्ववृद्धिं दृष्ट्वा अस्य बृहत्वित्तपोषणपरिक्रमस्य निवेशकानां प्रबलमागधा वर्तते, यत् आगामिसप्ताहद्वये अन्तिमरूपेण निर्धारितं भवितुं शक्यते।

थ्राइव कैपिटल, खोस्ला वेञ्चर्स्, माइक्रोसॉफ्ट इत्यादयः विद्यमानाः निवेशकाः निवेशं करिष्यन्ति इति अपेक्षा अस्ति, एनवीडिया, एप्पल् इत्यादयः नूतनाः निवेशकाः अपि निवेशं करिष्यन्ति इति अपेक्षा अस्ति । निवेशं प्रति प्रत्यागन्तुं सिकोइया कैपिटल् अपि वार्तायां वर्तते।

रायटर्स् इत्यनेन ज्ञापितं यत् ओपनएआइ इत्यस्य वित्तपोषणस्य नूतनः दौरः परिवर्तनीयनोटरूपेण आगमिष्यति यदि पुनर्गठनं असफलं भवति तर्हि ओपनएआइ इत्यनेन निवेशकैः सह मूल्याङ्कनस्य पुनर्वार्तालापः करणीयः भविष्यति तथा च न्यूनतया परिवर्तनं कर्तुं शक्नोति।

ज्ञातव्यं यत् ओपनएआइ-संस्थायाः प्रमुखः सैम आल्ट्मैन् अपि प्रथमवारं कम्पनीयां इक्विटीं प्राप्स्यति ।

अल्टमैन् कियत् इक्विटी प्राप्स्यति इति अस्पष्टम्। एकः अरबपतिः इति नाम्ना सः एकदा अवदत् यत् "मम openai इत्यत्र किमपि इक्विटी नास्ति। अहम् एतत् कार्यं करोमि यतोहि मम प्रियम् अस्ति।"

तथापि आल्ट्मैन् पूर्णतया इमान्दारः नासीत् सः ओपनएआइ इत्यस्मिन् किमपि इक्विटीं न धारयति, परन्तु वाई कॉम्बिनेटर इत्यस्मिन् इक्विटी इत्यस्य स्वामित्वं धारयति, वाई कम्बिन्नेटर् इत्यस्य ओपनएआइ इत्यस्मिन् इक्विटी अस्ति ।

ओपनएआइ-प्रवक्ता अवदत् यत् -

वयं सर्वेषां लाभाय कृत्रिमबुद्धेः निर्माणे केन्द्रीकृताः स्मः, अस्माकं संचालकमण्डलेन सह कार्यं कुर्मः यत् अस्माकं मिशनं सफलतया पूर्णं कर्तुं सर्वोत्तमस्थाने स्मः इति सुनिश्चितं कुर्मः |. अलाभकारी संस्थाः अस्माकं मिशनस्य मूलं भवन्ति, अत्र स्थातुं च सन्ति।

कम्पनीसंरचनायाः भूकम्पीयपुनर्गठनस्य अतिरिक्तं ओपनएआइ अपि सम्प्रति कार्यकारीप्रस्थानस्य तरङ्गस्य सामनां कुर्वन् अस्ति ।

गतवर्षे सैम आल्टमैनस्य निष्कासनात् आरभ्य ओपनएआइ इत्यस्य आन्तरिकः अशान्तिः कदापि न समाप्तः इति भाति, तथा च अद्यतनकाले बहुधा उच्चस्तरीयभूकम्पाः अभवन्

अद्य प्रातःकाले ओपनएआइ-संस्थायाः मुख्यप्रौद्योगिकी-अधिकारी मीरा मुरातिः अचानकं स्वस्य त्यागपत्रस्य घोषणां कृतवती ।

अस्मिन् वर्षे openai इत्यस्य महत्त्वपूर्णे सम्मेलने mira इत्यनेन नूतनं मॉडलं gpt-4o इति विमोचितम् ।

अगस्तमासस्य आरम्भे ओपनएआइ-सहसंस्थापकः महत्त्वपूर्णः दिग्गजः च जॉन् शुल्मैन् ओपनएआइ-संस्थायाः त्यागपत्रस्य घोषणां कृतवान् । शुल्मैन् इत्यस्य प्रस्थानस्य अतिरिक्तं ओपनएआइ-अध्यक्षः ग्रेग् ब्रॉकमैन् अपि दीर्घकालं यावत् अवकाशं गृह्णाति, तथा च उत्पादनेता पीटर डेङ्गः अपि, यः केवलं गतवर्षे एव सम्मिलितः, सः अपि राजीनामा दत्तवान्

मीरा इत्यनेन स्वस्य त्यागपत्रस्य घोषणायाः कतिपयेषु घण्टेषु अनन्तरं ओपनएआइ-संस्थायाः मुख्यः शोधपदाधिकारी बब् मेक्ग्रेवः, शोध-उपाध्यक्षौ बैरेट् ज़ोफ्, मार्क चेन् च स्वस्य त्यागपत्रस्य योजनां घोषितवन्तौ

अस्मिन् विषये आल्ट्मैन् एक्स-मञ्चे गुप्तरूपेण अवदत् यत् मीरा, बब्, बैरेट् च एतान् निर्णयान् स्वतन्त्रतया सौहार्दपूर्णतया च कृतवन्तः ।अत्र "स्वतन्त्रं मैत्रीपूर्णं च" इति विषये बलं दत्तम् इति अवलोकयन्तु ।

सः अपि अवदत् यत् -

विशेषतः ये एतावता शीघ्रं वर्धन्ते, आग्रही च सन्ति, तेषां कृते नेतृत्वपरिवर्तनं सामान्यम् अस्ति ।

परन्तु वयं साधारणकम्पनी न स्मः, तथा च अहं मन्ये यत् मीरा मम कृते व्याख्यातानां कारणानां (अकस्मात् लीकं न भवति इति किमपि वस्तुनः कृते कदापि उत्तमः समयः नास्ति, तथा च सा openai इत्यस्य उदये एव एतत् कर्तुम् इच्छति स्म) तस्य अर्थः अस्ति।

उपर्युक्तौ वार्ताद्वयं मुख्यधारायां जनमतं व्याप्तं भवति, तथापि openai विडियो जनरेशन मॉडल सोरा इत्यस्य विषये अन्यः वार्ता अपि व्यापकं ध्यानं आकर्षयति।

अस्मिन् वर्षे फेब्रुवरीमासे प्रदर्शिता सोरा इति स्मर्यते वा?

विदेशीयमाध्यमेन द इन्फॉर्मेशन इत्यस्य प्रतिवेदनानुसारं ओपनएआइ उच्चगुणवत्तायुक्तानि दीर्घतराणि च विडियोक्लिप्स् जनयितुं आशां कुर्वन् सोरा इत्यस्य नूतनं संस्करणं प्रशिक्षयति, प्रशिक्षणार्थं च कोटिकोटिघण्टानां उच्च-संकल्पस्य, बहुशैल्याः, विडियो-विषयाणां च संग्रहस्य आवश्यकता वर्तते दत्तांश।

पूर्वं सोरा इत्यनेन उक्तं यत् वास्तविकः प्रभावः यथा अपेक्षितः तथा उत्तमः नास्ति, अद्यापि "वास्तविकता नास्ति" इति वेदीयां पदोन्नतिः दूरम् अस्ति

विडियो जननस्य गतिः मन्दः भवति, तथा च प्रारम्भे प्रायः १ निमेषस्य लघुविडियो जनयितुं १० निमेषाधिकं समयः भवति;

उपयोगः कठिनः, चलच्चित्रनिर्मातृभ्यः कार्यं कुर्वन्तं क्लिप् अन्वेष्टुं पूर्वं शतशः क्लिप्स् जनयितुं आवश्यकम्;

शैलीं सुसंगतं स्थापयितुं कठिनं भवति, भिन्न-भिन्न-कटेषु वस्तुनां पात्राणां च सुसंगतं स्थापयितुं कठिनं भवति;

भौतिकशास्त्रे शरीररचनाशास्त्रे च दोषाः सन्ति;

उन्नतसोरा-प्रतिरूपेण उपर्युक्तसमस्यानां समाधानं भविष्यति, यत् निर्मातृणां चलच्चित्रनिर्मातृणां च कृते अपि शुभसमाचारः अस्ति ।

वृकाणां दृष्टौ openai पूर्वं प्रदर्शनप्रदर्शनानि विमोचयितुं सर्वदा उत्सुकः आसीत् इति भासते, परन्तु उत्पादः वास्तविकव्यापारिककार्यन्वयनार्थं वास्तवतः सज्जः नास्ति एषा अपि openai इत्यस्य पुरातनसमस्या अस्ति ।

chatgpt उन्नतध्वनिसहायके तथा searchgpt इत्यत्र अपि एतादृशीः परिस्थितयः विद्यन्ते ।

सप्ताहद्वयं पूर्वं जुकरबर्ग् इत्यनेन उक्तं यत् मेटा उत्पादस्य परिपूर्णतां यावत् प्रतीक्षां कर्तुं न अपितु प्रतिक्रियां प्राप्तुं नूतनानि उत्पादनानि विमोचयितुं प्राधान्यं ददाति। निगमप्रतिस्पर्धायाः द्वेषं त्यक्त्वा जुकरबर्ग्, आल्टमैन् च अस्मिन् विषये वस्तुतः सम्यक् मिलितुं शक्नुवन्ति ।

यथा घरेलु एआइ-वीडियो-माडलाः उत्तम-स्थितौ सन्ति, अपि च प्रवृत्तिं बक-कृत्य, सोरा-पुनः-प्रकटीकरणाय अनिवार्यतया अधिक-सावधान-शिल्पस्य आवश्यकता भविष्यति, तथा च वयम् आशास्महे यत् तावत्पर्यन्तं तस्य किञ्चित् दृष्टिगोचरं नूतनं द्रष्टुं शक्नुमः | परिवर्तते।

अन्ते लिखन् यदि भवान् अन्यकोणात् चिन्तयति तर्हि openai इत्यस्य नित्यं परिवर्तनतरङ्गः सर्वथा आलोचनायाः योग्यं दुष्टं वस्तु नास्ति ।

एआइ-उद्योगस्य विकासाय प्रतिभा प्रथमः संसाधनः अस्ति । अद्यतनं फ्लक्सस्य विस्फोटः शास्त्रीयसत्यं सजीवरूपेण दर्शयति यत् यदा सङ्गृह्यते तदा सः अग्निगोलकः भवति, यदा सः विकीर्णः भवति तदा सः ताराभिः पूर्णः आकाशः भवति।

परिपक्व एआइ अनुसंधानविकासस्य प्रबन्धनस्य च अनुभवयुक्तानां वरिष्ठकार्यकारीणां समूहः एकस्य पश्चात् अन्यस्य ओपनएआइ त्यक्तवान्, ते च सम्पूर्णस्य एआइ-उद्योगाय बीजवत् रोपिताः, येन उद्योगस्य विकासः अधिकतया पोषितः।

अत्यन्तं विशिष्टः मानदण्डः मानवीयः अस्ति ।

ओपनएआइ-संस्थां त्यक्त्वा एन्थ्रोपिक्-संस्थायाः संस्थापकः विलम्बेन आगतानां कृते नूतनं मार्गं प्रशस्तवान्, अधुना एव कम्पनी वित्तपोषणस्य नूतनचक्रस्य वार्तालापं कुर्वती इति प्रकाशिता, यस्य मूल्याङ्कनं ३०-४० अरब अमेरिकी-डॉलर्-पर्यन्तं भविष्यति इति अपेक्षा अस्ति

उपयोक्तृणां कृते यदि एआइ-उद्योगः क्रूरं नियमं अनुसरति यत्र विजेतारः नास्ति तर्हि उपयोक्तारः निःसंदेहं विजेतानां स्थाने सन्ति, प्रौद्योगिकी-आवृत्तेः लाभं भोजयन्ति

अल्टमैनस्य कृते यद्यपि सः ओपनएआइ-संस्थायाः स्थापनायाः मूल-अभिप्रायात् विचलितुं विवादास्पदः अभवत्, तथापि शीर्ष-प्रबन्धनस्य परिवर्तनेन एतत् एआइ-एकशृङ्गं अपि एकीकृत्य, यः प्रबल-उर्ध्व-प्रवृत्तौ अस्ति, अल्टमैन्-इच्छया चालितस्य रथस्य रूपेण

अन्येषु शब्देषु, चयनितः मार्गः सम्यक् अस्ति वा न वा इति न कृत्वा, openai नूतनजीवनस्य आरम्भं न करोति वा?