समाचारं

२०२४ bmw i3 प्रारम्भः: नवीनं ग्रिल, मूल्यं ३५३,९०० युआन् तः

2024-09-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन २६ सितम्बर् दिनाङ्के ज्ञापितं यत् २०२४ तमस्य वर्षस्य बीएमडब्ल्यू i3 इत्यस्य आधिकारिकरूपेण प्रक्षेपणं कृतम्, कुलम् त्रीणि मॉडल्-प्रक्षेपणं कृतम्, यस्य मूल्यं ३५३,९०० तः ४१३,९०० युआन् यावत् भवति, यत् पूर्वपीढीयाः मॉडलस्य मूल्येन सह सङ्गतम् अस्ति

it house इत्यनेन अवलोकितं यत् नूतनं bmw i3 bmw ix1 इत्यस्य सदृशं "डबल किडनी" ग्रिल डिजाइनं स्वीकुर्वति, तथा च भिन्नविन्यासानुसारं कृष्णवर्णीयं ग्रिल विकल्पं प्रदाति पृष्ठभागे i3 तथा bmw brilliance इति लोगो इत्यस्य स्थितिः विपर्यस्तः अस्ति, तथा च नवीनतमं bmw brilliance इति अक्षराणि स्वीकृतानि सन्ति पृष्ठभागस्य परिवेशस्य डिजाइनः अपि परिवर्तितः अस्ति तदतिरिक्तं नूतनं bmw i3 इत्यनेन रिम्स् इत्यस्य नूतनशैली अपि प्रवर्तते ।

विन्यासस्य दृष्ट्या नूतनेन bmw i3 इत्यनेन निम्नलिखितसमायोजनाः कृताः सन्ति ।

कार-रङ्गस्य वर्णस्य दृष्ट्या पोर्टिमाओ ब्लू, मेलबर्न् रेड् च रद्दीकृतौ, स्पीड् ब्लू, ब्रुकलिन् ग्रे च योजितौ (मानकरूपेण निःशुल्कम्) ।

आन्तरिकस्य दृष्ट्या वर्तमानस्य मॉडलस्य सर्वाणि आन्तरिक-ट्रिम्-पट्टिकाः रद्दीकृतानि सन्ति, तथा च नवीनाः जेट्-ब्लैक्-मैट्-अन्तःस्थाः (केवलं i3 edrive35l इत्यत्र मानकाः), गहरे धूसरवर्णाः एल्युमिनियम-हीराकाराः आन्तरिकाः (i3 edrive35l-इत्येतत् विहाय सर्वेषु मानकाः), नवीन-माडलाः च छिद्रयुक्तसामग्रीभिः सह हल्के-रङ्गस्य सूक्ष्म-दानेदार-प्रीमियम-काष्ठस्य ट्रिमः (i3 edrive35l-इत्येतत् विहाय वैकल्पिकम्) तथा च खुले-छिद्र-सामग्री-सहितं धूम-धूसर-भस्म-प्रीमियम-काष्ठ-ट्रिम् (i3 edrive35l-इत्येतत् विहाय वैकल्पिकम्) योजितम् अस्ति

नवीनतया योजिताः उज्ज्वलस्फटिकबनावटस्य आन्तरिकघटकाः वैकल्पिकाः सन्ति ।

i3 edrive40l yaoye sports package एकेन नूतनेन अग्रे सीटेन तापनेन सह मानकरूपेण आगच्छति यत् i3 edrive40l yaoye package एकेन नूतनेन स्वचालित-पार्किंग-सहायता-प्रणाल्या सह मानकेन आगच्छति plus;

bmw i नीलवर्णीयं बाह्यविन्यासं, स्वचालितविरोधी-चकाचौंधकार्यं युक्तं आन्तरिकं रियरव्यू मिररं च चालकस्य पार्श्वे बाह्यं रियरव्यू मिररं च रद्दं कुर्वन्तु।

स्वचालितनियन्त्रणसहितं नवीनं वैकल्पिकं पृष्ठभागस्य सामानस्य ढक्कनं योजितम् अस्ति ।

शक्तिस्य दृष्ट्या bmw i3 शुद्धविद्युत्मध्यमाकारस्य सेडान् इत्यस्य रूपेण स्थितम् अस्ति, यत् उच्च-निम्न-शक्ति-शक्ति-प्रणालीनां द्वौ सेट् प्रदाति, ययोः द्वयोः अपि एक-मोटर-पृष्ठ-माउण्टेड् लेआउट् स्वीक्रियते edrive35l मॉडलस्य विद्युत्मोटरस्य अधिकतमशक्तिः २१० किलोवाट् तथा च शिखरटोर्क् ४०० एन·एम भवति; बैटरी इत्यस्य दृष्ट्या edrive35l मॉडल् 70.17 किलोवाट् घण्टा क्षमतायुक्तेन त्रिगुणात्मकेन लिथियमबैटरीपैकेन सुसज्जितम् अस्ति, तथा च cltc शुद्धविद्युत्क्रूजिंगपरिधिः 526 किलोमीटर् अस्ति; ७८.९२ किलोवाटघण्टा, तथा च सीएलटीसी शुद्धविद्युत्क्रूजिंग् रेन्ज ५९२ किलोमीटर् अस्ति ।