2024-09-26
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
ifeng.com technology news बीजिंगसमये २६ सितम्बर् दिनाङ्के, विषये परिचितानाम् अनुसारं openai अलाभकारीसंस्थातः लाभार्थं कम्पनीरूपेण परिणतुं योजनां कुर्वन् अस्ति।अस्य मुख्याधिकारी सैम आल्टमैन् (अतः परं "अल्ट्मैन्" इति उच्यते) अपि लाभार्थं कम्पनीयां भागं धारयिष्यति ।स्थापनायाः समये प्रकाशितस्य वक्तव्यस्य अनुसारं ओपनएआइ इत्यस्य लक्ष्यं कृत्रिमबुद्धिप्रौद्योगिकीविकासः "सर्वमानवजातेः लाभाय, वित्तीयप्रतिफलनस्य आवश्यकतायाः प्रतिबन्धं विना" अस्ति
विकारस्य पृष्ठतः
openai इत्यस्य परिवर्तननिर्णयः रात्रौ एव न अभवत् तस्य पृष्ठतः chatgpt इत्यादीनां उत्पादानाम् महती सफलता तथा च जननात्मक ai प्रौद्योगिक्याः क्षमतायाः व्यापकवैश्विकमान्यता अस्ति। २०२२ तमस्य वर्षस्य अन्ते chatgpt इत्यस्य विमोचनात् परं एषा प्रौद्योगिकी शीघ्रमेव लोकप्रियतां प्राप्तवती, न केवलं ai अनुप्रयोगेषु जनरुचिं उत्तेजयति, अपितु openai इत्यस्मै ceo altman इत्यस्य नेतृत्वे उपभोक्त्रे नूतनानां उत्पादानाम् प्रक्षेपणं त्वरितं कर्तुं प्रेरितवती अस्ति तथा च... उद्यमबाजारेषु महत्त्वपूर्णतया वर्धनं च विक्रयणं, रणनीतिं, वित्तदलं च सुदृढं कुर्वन्तु।
ओपनएआइ-सङ्घस्य मुख्यकार्यकारी अल्टमैन् इत्यनेन कर्मचारिभ्यः पत्रं प्रेषितं यत् सः इदानीं कम्पनीयाः प्रौद्योगिक्याः उत्पादस्य च भागेषु अधिकं समयं व्यययिष्यति इति
अस्य परिवर्तनस्य कृते ओपनएआइ इत्यनेन बोधितं यत् यद्यपि लाभाय कम्पनीरूपेण परिणमति तथापि भविष्यतिएकः अलाभकारी विभागः अवशिष्टः भविष्यति, यः दानात्मकलक्ष्याणि अनुसृत्य लाभार्थीकम्पनीषु भागं गृह्णीयात् ।एषा व्यवस्था व्यावसायिकसफलतां साधयन् openai यस्मात् सामाजिकमिशनात् स्थापितं तस्मात् सामाजिकमिशनात् न व्यभिचरति इति सुनिश्चित्य निर्मितम् अस्ति ।
तदतिरिक्तं ओपनएआइ इत्यस्य परिवर्तनस्य उद्देश्यं निवेशकानां कृते तस्य आकर्षणं वर्धयितुं अपि अस्ति । समाचारानुसारं कम्पनी ६.५ अर्ब अमेरिकीडॉलर् यावत् वित्तपोषणस्य दौरं पूर्णं कर्तुं प्रयतते, तथा च अनेके प्रसिद्धाः निवेशसंस्थाः निवेशस्य अभिप्रायं प्रकटितवन्तः ज्ञातव्यं यत् अस्मिन् वित्तपोषणस्य दौरस्य निवेशकाः लाभस्य टोपीभिः प्रतिबन्धिताः न भविष्यन्ति, येन ओपनएआइ इत्यस्य भविष्यविकासे अधिकं गतिः प्रविशति इति अपेक्षा अस्ति
कर्मचारी पलायन
परन्तु व्यापारकेन्द्रीकरणस्य परिवर्तनेन ओपनएआइ इत्यस्य आन्तरिकचुनौत्यस्य सामना अपि भवति । केचन कर्मचारिणः, केचन प्रारम्भिकाः सदस्याः च, सुरक्षितान् एआइ-प्रणालीनिर्माणस्य मूलप्रयोजनात् कम्पनी विचलितवती वा इति चिन्ताम् प्रकटयितुं आरब्धवन्तः । अधुना मुख्यप्रौद्योगिकीपदाधिकारिणी मीरा मुराटी सहिताः बहवः वरिष्ठाः कार्यकारीणां क्रमेण राजीनामा दत्ताः, येन ओपनएआइ इत्यस्य आन्तरिकगतिशीलतायाः विषये बहिः ध्यानं आकर्षितम् अस्ति
मुलाटी इत्यस्य प्रस्थानं विशेषतया उल्लेखनीयम् आसीत् ।ओपनएआइ इत्यस्य मूलप्रबन्धनसदस्यत्वेन सा न केवलं कम्पनीयाः दैनन्दिनसञ्चालने प्रमुखभूमिकां निर्वहति स्म, अपितु गतवर्षे यदा आल्ट्मैन् संक्षेपेण मुख्यकार्यकारीपदं त्यक्तवान् तदा अन्तरिमसीईओरूपेण अपि कार्यं कृतवती समाचारानुसारं मुलाटी इत्यस्याः गमनस्य निर्णयः सुविचारितः निर्णयः आसीत् यत् सा आशास्ति यत् कम्पनी सुचारुतया संक्रमणं कर्तुं शक्नोति, विकासस्य गतिं च निर्वाहयितुं शक्नोति इति सुनिश्चितं करिष्यति।
ओपनएआइ इत्यस्य सीटीओ मीरा मुराति
आन्तरिककर्मचारिपरिवर्तनस्य भविष्यस्य विकासदिशानां च विषये ओपनएआइ इत्यनेन उक्तं यत् सः सर्वैः हितधारकैः सह निकटसञ्चारं निर्वाहयिष्यति। कम्पनीप्रवक्ता बोधयति स्म यत् "वयं सर्वदा कृत्रिमबुद्धिप्रौद्योगिक्याः निर्माणे केन्द्रीकृताः स्मः यत् सर्वेषां लाभाय भवति, तथा च अस्माकं मिशनं सर्वोत्तमरूपेण पूर्णं कर्तुं शक्नुमः इति सुनिश्चित्य संचालकमण्डलेन सह कार्यं निरन्तरं करिष्यामः।
अधिकानि प्रथमहस्तवार्तानि प्राप्तुं कृपया phoenix news क्लायन्ट् डाउनलोड् कृत्वा phoenix technology इत्यस्य सदस्यतां गृह्यताम्। यदि भवान् गहनानि प्रतिवेदनानि द्रष्टुम् इच्छति तर्हि कृपया wechat इत्यत्र "ifeng.com technology" इति अन्वेषणं कुर्वन्तु ।