2024-09-26
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अद्यैव शाण्डोङ्ग-प्रान्तस्य हेज़े-नगरस्य काओ-मण्डलस्य जनसुरक्षा-ब्यूरो-इत्यस्मै क्षेत्रे निवासिनः कृते एकः कालः प्राप्तः यत् कश्चन वीचैट्-समूहे मनमाना शपथं ददाति, अश्लील-टिप्पणीं च करोति, अन्वेषणस्य दण्डस्य च अनुरोधं करोति इति
अलार्मं प्राप्य तत्क्षणमेव पुलिसैः कार्यं आरब्धम् । सत्यापनानन्तरं वाङ्गः, झोउ, लियू च एकस्मिन् समुदाये प्रतिवेशिनः आसन् यतः बालकानां क्रियाकलापैः द्वन्द्वः जातः, तस्मात् त्रयः शताधिकसमुदायस्वामिनः समूहे परस्परं आक्रमणं कर्तुं उग्रशब्दानां प्रयोगं कृतवन्तः, यत् प्रायः २० निमेषान् यावत् चलति स्म cause adverse सामाजिक प्रभाव।
प्रश्नं कृत्वा वाङ्गः अन्ये त्रयः जनाः च अन्येषां अपमानस्य विषये स्वस्य अवैधतथ्यानि सत्यं उक्तवन्तः । काओ काउण्टी जनसुरक्षाब्यूरो इत्यनेन वाङ्ग इत्यस्य अन्येषां त्रयाणां जनानां च उपरि कानूनानुसारं प्रशासनिकदण्डः प्रदत्तः । तस्मिन् एव काले पुलिसैः त्रयाणां मध्ये आसपासस्य संघर्षस्य मध्यस्थता कृता, त्रयः हस्तं कृत्वा शान्तिं कृतवन्तः ।
चित्रे त्रयः जनाः परस्परं ताडयन्ति इति स्क्रीनशॉट् दृश्यते ।
पुलिस टिप् : १.
अद्यत्वे अन्तर्जालस्य लोकप्रियतायाः वर्धनेन साइबरस्पेस् जनानां दैनन्दिनजीवनस्य भागः अभवत् । प्रायः सर्वे बहुषु wechat समूहेषु सम्मिलिताः सन्ति नित्यं गपशपेषु कतिपयानि तर्काः भवन्ति, परन्तु समूहे अन्येषां अपमानः अवैधः अस्ति ।
"चीनगणराज्यस्य जनसुरक्षाप्रशासनदण्डकानूनस्य" अनुच्छेदः ४२ निर्धारयति यत् यः कोऽपि निम्नलिखितकार्यं करोति सः पञ्चदिनाधिकं न निरोधं प्राप्स्यति अथवा ५०० युआनतः अधिकं न दण्डं प्राप्स्यति , सः पञ्चदिनात् न्यूनं न किन्तु दशदिनाधिकं न निरुद्धः भविष्यति, पञ्चशतयुआनतः अधिकं न दण्डं दातुं शक्नोति, दण्डं च प्राप्नुयात्: (1) धमकीकृतपत्राणि लिखित्वा अन्यथा अन्येषां व्यक्तिगतसुरक्षायाः धमकीकृत्य वा अन्येषां निन्दां कर्तुं अन्येषां अपमाननं वा तथ्यं कल्पयित्वा अन्येभ्यः हानिकारकं कर्तुं प्रयत्नरूपेण अन्येभ्यः मिथ्या आरोपः करणीयः (4) साक्षिणः तेषां निकटतां च धमकीकृत्य, अपमानं कर्तुं, ताडयितुं वा प्रतिकारं कर्तुं वा ज्ञातयः (5) अन्येषां सामान्यजीवने बाधां जनयितुं अश्लील, अपमानजनकं, भयङ्करं वा अन्यं वा सन्देशं बहुवारं प्रेषयन्तु;
यद्यपि अन्तर्जालः आभासी अस्ति तथापि नियमः शून्यः नास्ति । साइबरस्पेस् सर्वेभ्यः विविधाः अभिव्यक्तिमार्गाः प्रदाति, परन्तु स्वतन्त्रतया वक्तुं न भवति यत् भवन्तः स्ववचनेषु कर्मसु च सावधानाः भवेयुः, तथ्यं न कल्पयन्तु, तथ्यं न कल्पयन्तु, अन्येषां अपमानं वा निन्दां वा न कुर्वन्तु यः कोऽपि wechat समूहेषु, wechat moments इत्यादिषु अन्येषां प्रतिष्ठां मनमानारूपेण शापयति वा क्षतिं करोति वा, सः तदनुरूपं कानूनी उत्तरदायित्वं वहति। सामान्यजनेन सभ्यतया, तर्कसंगततया, कानूनीरूपेण च स्वमागधाः व्यक्तव्याः, स्वस्थं व्यवस्थितं च कानूनीवातावरणं निर्वाहयितव्यम्।