2024-09-26
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
२५ सितम्बर् दिनाङ्के ८:४४ वादने चीनीयजनमुक्तिसेनायाः रॉकेटसेना प्रशिक्षणानुकरणीयं युद्धशिरः वहन्तं अन्तरमहाद्वीपीयं बैलिस्टिकक्षेपणास्त्रं प्रशान्तमहासागरस्य प्रासंगिक उच्चसमुद्रेषु सफलतया प्रक्षेपितवान्, पूर्वनिर्धारितसमुद्रक्षेत्रे च समीचीनतया अवतरत् इदं क्षेपणास्त्रप्रक्षेपणं रॉकेटसेनायाः वार्षिकसैन्यप्रशिक्षणस्य नियमितव्यवस्था अस्ति, एतत् प्रभावीरूपेण शस्त्राणां उपकरणानां च कार्यप्रदर्शनस्य, सैनिकप्रशिक्षणस्य स्तरस्य च परीक्षणं करोति, अपेक्षितं च उद्देश्यं प्राप्तवान् चीनदेशः पूर्वमेव प्रासंगिकदेशान् सूचितवान् ।
रॉकेट फोर्स इत्यस्य अन्तरमहाद्वीपीयं बैलिस्टिकं क्षेपणास्त्रं प्रक्षेपणं कृत्वा उच्चपरिभाषायुक्तं चित्रं प्रकाशितम् आसीत्, यत् एतत् वर्धितायाः डोङ्गफेङ्ग-३१एजी (ए-संशोधित) डोङ्गफेङ्ग्-३१ क्षेपणास्त्रस्य अत्यन्तं सदृशम् अस्ति अत्यन्तं युक्तस्य चेसिसस्य बहुशिखानां च ।
प्रक्षेपणयन्त्रात् द्रष्टुं शक्यते यत् एकीकृतप्रक्षेपणवाहनस्य (tel) उपयोगः 16×16 सुपर-हेवी ऑफ-रोड् विशेषवाहनस्य चेसिस् इत्यस्य आधारेण भवति यत् एतत् विच्छिन्नड्राइव-अक्षं, बृहत्-यात्रा-कुण्डल-स्प्रिंग-स्वतन्त्र-निलम्बनं इत्यादीनि प्रौद्योगिकीनि स्वीकरोति एकीकृतप्रक्षेपणं प्राप्तुं वाहनं समर्थनसुविधां सरलीकरोति तथा च प्रक्षेपणस्थलस्य भारवाहनसमस्यायाः समाधानं करोति प्रक्षेपणवाहनं पैंतरेबाजीकाले कदापि स्थगितुं प्रक्षेपणं च कर्तुं शक्नोति, यत् गुप्तस्थानेषु अधिकं अनुकूलं भवति तथा च जटिलभूभागेषु द्रुतप्रक्षेपणं सक्षमं करोति लघुस्थलानि वा। एतेन क्षेपणास्त्रप्रणाल्याः स्थितिनिर्धारणस्य, अभिमुखीकरणस्य, दिगंशलक्ष्यीकरणस्य च अधिकानि आवश्यकतानि अपि अग्रे स्थापितानि सन्ति ।
डोङ्गफेङ्ग-२१डी, डोङ्गफेङ्ग-२६ च क्षेपणास्त्रैः स्वतन्त्रक्षेत्रप्रक्षेपणप्रौद्योगिकी प्राप्ता, तथा च डोङ्गफेङ्ग-३१एजी इत्यस्य कृते एषा प्रौद्योगिकी अधिकं तार्किकम् अस्ति ।
ज्ञातस्य बैलिस्टिकप्रक्षेपवक्रतः आघातबिन्दुतः च द्रष्टुं शक्यते यत्...एतत् क्षेपणास्त्रं हैनन् द्वीपात् प्रक्षेपितं फ्रांसीसी पोलिनेशियाद्वीपानां समीपे अवतरत् अस्य व्याप्तिः ११,७०० किलोमीटर् यावत् अस्ति ।。
अधिकानि वार्तानि
विदेशीयमाध्यमाः : चीनदेशः अन्तरमहाद्वीपीयक्षेपणास्त्रप्रक्षेपणस्य विषये पूर्वमेव अमेरिका, आस्ट्रेलिया, न्यूजीलैण्ड् च सूचितवान्
स्रोतांशानाम् उद्धृत्य बहुविधमाध्यमानां समाचारानुसारं चीनीयजनमुक्तिसेनायाः रॉकेटसेना २५ तमे दिनाङ्के प्रशान्तमहासागरस्य उच्चसमुद्रेषु अन्तरमहाद्वीपीयं बैलिस्टिकक्षेपणास्त्रं प्रक्षेपितवती, यत्र पूर्वमेव अमेरिका, आस्ट्रेलिया, न्यूजीलैण्ड् च सूचिताः।
अमेरिकी पञ्चदशपक्षस्य प्रवक्ता सिङ्गर् २५ दिनाङ्के पत्रकारसम्मेलने स्वीकृतवान् यत्,चीनदेशस्य अन्तरमहाद्वीपीय-बैलिस्टिक-क्षेपणास्त्र-प्रक्षेपणस्य विषये अमेरिका-देशः पूर्वमेव सूचितः आसीत्, तस्य विश्वासः आसीत् यत् एतत् साधु वस्तु अस्ति, एतेन ज्ञातं यत् अमेरिका-चीनयोः सैन्य-आदान-प्रदानं सुधरितम् अस्ति, अतः किमपि दुर्बोधं, दुर्गणना च निवारयितुं शक्यते इति。
रूसस्य राष्ट्रपतिस्य प्रेससचिवः पेस्कोवः २५ दिनाङ्के प्रतिक्रियाम् अददात् यत् अन्तरमहाद्वीपीय-बैलिस्टिक-क्षेपणास्त्र-परीक्षणं चीनस्य सार्वभौमत्वम् अस्ति, रूस-चीन-रक्षामन्त्रालययोः मध्ये आवश्यकसूचना-आदान-प्रदानं च प्रचलति |.