2024-09-26
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
विडियो स्क्रीनशॉट
अधुना एव अन्तर्जालमाध्यमेन प्रसारितः एकः भिडियो उष्णविमर्शं जनयति स्म : बहुभिः पुरुषैः वधूं सर्वैः हस्तैः पादैः च दूरभाषस्तम्भे धक्कायन्ते स्म, कश्चन च वधूं दूरभाषस्तम्भे टेपेन बद्धवान् अस्मिन् काले वधूः बहुवारं उद्घोषयति स्म, खरचयितुं हस्तं प्रसारयति स्म, परन्तु तस्याः विषये कोऽपि ध्यानं न दत्तवान् अन्ते वधूः पादौ नतैः दूरभाषस्तम्भे बद्धः आसीत् ।
तदनन्तरं सर्वे पक्षाः प्रतिक्रियाम् अददुः । यः व्यक्तिः एतत् भिडियो स्थापितवान् सः अवदत् यत्, "वयं वधूना सह पूर्वमेव सम्झौतां कृत्वा वरवधूयोः सहमतिम् अवाप्तवन्तः" इति प्रक्रिया अतीव अल्पकालं यावत् अभवत्, वधूः अपि न क्षतिग्रस्तः अभवत्। सः अपि अवदत् यत् तेषां व्यवहारः विवाहकलहः इति सः न मन्यते, "एतत् केवलं दम्पती किशोरौ एकत्र विनोदं कुर्वन्तौ, विनोदं कुर्वन्तौ, विनोदं कुर्वन्तौ च आसीत् । आशासे सर्वे कल्पनाः न करिष्यन्ति" इति
परन्तु पश्चात् मीडिया-रिपोर्ट्-पत्रे उक्तं यत् एषा घटना पूर्वनिर्धारित-क्रीडासत्रम् आसीत्, तत्र सम्बद्धाः पक्षाः नकारात्मकप्रभावस्य क्षमायाचनां कृतवन्तः । मार्गाः समुदायाः च सभ्यविवाहरीतिरिवाजानां प्रचारं सुदृढं करिष्यन्ति तथा च सकारात्मकविवाहप्रथासंस्कृतेः सामाजिकवातावरणस्य च संवर्धनं करिष्यन्ति।
व्यापकप्रतिक्रियायाः आधारेण वधूपहरणस्य एतत् कार्यं पूर्वमेव सूचितं इति अधिकतया सम्भाव्यते, तस्य विषये वरवधूयोः ज्ञातव्यम् आसीत् अहं मन्ये यत् तत्र सम्बद्धस्य व्यक्तिस्य अत्यधिकं दुर्भावना नासीत् मूल अभिप्रायः सम्भवतः केवलं कार्निवलं कर्तुं "मनोहरं कर्तुं" च आसीत् । परन्तु किं अधिकं चिन्तनीयं यत् "सहमतम्" इव प्रतीयमानस्य व्यक्तिस्य व्यवहारः अन्तर्जालस्य उपरि कोलाहलं जनयति स्म, शीघ्रमेव अश्लीलविवाहनाटकं च किमर्थं गण्यते स्म?
सम्भवतः यतोहि विवाहक्लेशः केवलं विशिष्टपरिस्थितौ चिन्तनव्यवहारः एव, अयं च एकः अभ्यासः यत् जनाः चेतनतया अवगन्तुं न शक्नुवन्ति एकदा तस्मात् स्थानात् बहिः गत्वा जनमतक्षेत्रे स्थापिते यत् जनतर्कसंगततायाः अधिकं प्रतिनिधित्वं करोति, तदा एकः निश्चितः असुविधायाः भावः प्रकाशितः भविष्यति - यद्यपि सम्बद्धः व्यक्तिः सहमतः अस्ति तथापि इच्छितं वा अनभिप्रेतं वा व्यक्तित्वस्य अपमानं अन्येषां प्रति शारीरिकं हानिः च अन्ततः असहजं भवति .
वस्तुतः अश्लीलविवाहव्यवहारः अन्तिमेषु वर्षेषु पर्याप्तं ध्यानं प्राप्तवान् अस्ति । बन्धनम्, आलिंगनं, ताडनं, परेडिंग् इत्यादयः सर्वे अश्लीलविवाहेषु सामान्यदृश्याः सन्ति । बहवः व्यवहाराः न केवलं नेत्रयोः आकर्षकाः भवन्ति, अपितु एकप्रकारस्य हानिः अथवा अश्लीलता अपि भवन्ति, सुखदघटनानि च दुष्टवस्तूनि परिणमन्ति । २०१७ तमे वर्षे शीआन्-नगरे एकः घटना अभवत् यत्र विवाहस्य समये एकस्याः वधूसहचर्याः स्तनस्य उपरि आक्रमणं कृतम् इति कथ्यते ।
न केवलं स्त्रियः एव सहजतया अश्लीलविवाहक्लेशस्य शिकाराः भवन्ति, पुरुषाः अपि समानाः भवन्ति । २०१८ तमे वर्षे गुइझोउ-नगरस्य ज़ुन्यी-नगरस्य बोझौ-जिल्लान्यायालयेन अपि विवाहविवादस्य मध्यस्थता कृता .त्रयः तथाकथिताः "सद्भ्रातरः" वरस्य क्षतिपूर्तिं कृतवन्तः कुलम् ९ १०,००० युआन् अधिकम् ।
सभ्यतायाः अथवा विधिराज्यस्य दृष्ट्या आधुनिकसमाजस्य कृते अश्लीलविवाहाः कठिनाः सहन्ते इति द्रष्टुं शक्यते । अश्लीलविवाहक्लेशान् ज्ञानाभ्यासादिभिः बहानैः आच्छादयितुं न शक्यते सामूहिकचेतनायाः अन्तर्गतं सभ्यपरिदृश्यस्य विरुद्धं गच्छति अराजकता भवितुं शक्नोति, तथा च सम्बन्धितपक्षेषु मानसिकं शारीरिकं च हानिम् अपि कर्तुं शक्नोति
अश्लीलविवाहानाम् विषये अपि सम्बन्धितविभागानाम् मनोवृत्तिः स्पष्टा अस्ति। २०२० तमे वर्षे नागरिककार्याणां मन्त्रालयेन "विवाह-रीतिरिवाज-सुधारस्य पायलट्-कार्यं कर्तुं मार्गदर्शक-मताः" जारीकृताः, येषु आकाश-उच्च-सगाई-उपहारः, अतिशय-अपव्ययः, अश्लील-विवाहः, दानैः सह उपमाः च। २०२१ तमे वर्षात् नागरिककार्याणां मन्त्रालयेन विवाहप्रथासुधारार्थं प्रयोगक्षेत्रेषु बहवः स्थानानि समाविष्टानि सन्ति।
अद्यतनविवाहघटना पुनः जनान् स्मारयति यत् यदि तत्र संलग्नाः पक्षाः सहमताः, अनुमोदनं च कुर्वन्ति चेदपि अश्लीलविवाहः अद्यापि अश्लीलः एव अस्मिन् विषये सम्पूर्णः समाजः अस्य विषये स्पष्टं दृष्टिकोणं प्रकटयितुं, वातावरणस्य परिवर्तनस्य मार्गदर्शनं कुर्यात्, समकालीनसभ्यतायाः मूल्यैः अनुकूलः च भवेत्