2024-09-26
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
२६ तमे दिनाङ्के सूचकाङ्कः निरन्तरं वर्धमानः आसीत्, शङ्घाई-समष्टिसूचकाङ्कः प्रायः ३.६% वर्धितः, ३,००० बिन्दुपर्यन्तं पुनः आगतः, एकस्मिन् दिने १०० बिन्दुभ्यः अधिकेन वर्धितः अद्य शङ्घाई-शेन्झेन्-नगरस्य शेयर-बजारयोः कारोबारः १,१६२.५ अर्ब-रूप्यकाणि आसीत्, यत् पूर्वव्यापारदिनात् ५.१ अर्ब-अधिकं भवति, तथा च द्वौ व्यापारदिनौ यावत् एक-खरबं अधिकं जातम्
२६ सितम्बर् दिनाङ्के १५:०० वादने शङ्घाई समग्रसूचकाङ्कः १०४.६४ अंकैः अथवा ३.६१% अधिकेन ३,०००.९५ अंकैः समाप्तः अभवत्, यत्र ५२४.६६९ अरब युआन् कारोबारः अभवत्; close at 8,916.65 points. ३,५४५.३२ अंकैः समाप्तं भवति, यत्र ३७३.९८४ अरब युआन् कारोबारः अभवत् ।
सर्वाधिकवृद्धिदरेण शीर्षपञ्च उद्योगाः ७.९६%, अचलसम्पत्सेवाः ७.२७%, स्थावरजङ्गमविकासः ६.९७%, अलङ्कारनिर्माणसामग्रीणां ५.७३%, खाद्यपेयानां च ५.६९% च आसन्
सिन्हुआ न्यूज एजेन्सी इत्यस्य अनुसारं सीपीसी केन्द्रीयसमितेः राजनैतिकब्यूरो इत्यनेन वर्तमान आर्थिकस्थितेः विश्लेषणं अध्ययनं च कृत्वा अग्रिमस्य आर्थिककार्यस्य योजनां कर्तुं २६ सितम्बर् दिनाङ्के सभा आयोजिता।
सभायां पूंजीविपण्यं वर्धयितुं प्रयत्नाः करणीयाः, मध्यमदीर्घकालीननिधिनाम् विपण्यां प्रवेशाय प्रबलतया मार्गदर्शनं करणीयम्, सामाजिकसुरक्षा, बीमा, वित्तीयप्रबन्धनम् इत्यादीनां निधिनां विपण्यां प्रवेशाय अवरोधबिन्दवः उद्घाटिताः इति च बोधः। सूचीकृतकम्पनीनां विलयस्य, अधिग्रहणस्य, पुनर्गठनस्य च समर्थनं कर्तुं, सार्वजनिकनिधिसुधारस्य निरन्तरं प्रवर्धनं कर्तुं, लघुमध्यम-आकारस्य निवेशकानां रक्षणार्थं नीतीनां, उपायानां च अध्ययनं प्रवर्तनं च आवश्यकम् अस्ति
तस्मात् पूर्वं २४ सितम्बरदिनाङ्के प्रातःकाले राज्यपरिषदः सूचनाकार्यालयेन राज्यवित्तीयनिरीक्षणप्रशासनस्य निदेशकः ली युन्जे, चीनप्रतिभूतिनियामकआयोगस्य अध्यक्षः वु किङ्ग् च पत्रकारसम्मेलनं कृतवन्तः उच्चगुणवत्तायुक्तं आर्थिकविकासं च संवाददातृणां प्रश्नानाम् उत्तरं दत्तवान्।
केन्द्रीयबैङ्कस्य गवर्नर् पान गोङ्गशेङ्गः अवदत् यत् केन्द्रीयबैङ्कः मौद्रिकनीतिनियन्त्रणस्य तीव्रताम् वर्धयितुं स्थिरआर्थिकवृद्धेः अधिकं समर्थनार्थं च अनेकाः प्रमुखनीतिः प्रारभते, यत्र निक्षेपभण्डारानुपातं नीतिव्याजदराणि च न्यूनीकर्तुं, विद्यमानबन्धकस्य न्यूनीकरणं च सन्ति व्याजदराणि, बंधकानां न्यूनतमं पूर्वभुक्ति-अनुपातं एकीकृत्य, तथा च प्रथमवारं “नवीनमौद्रिकनीतिसाधनानाम् निर्माणम्” इत्यादीनां उपायानां उल्लेखः कृतः
वित्तीयपरिवेक्षणप्रशासनस्य राज्यप्रशासनस्य निदेशकः ली युन्जे इत्यनेन उक्तं यत् यथा यथा अचलसम्पत्त्याः, स्थानीयऋणस्य, लघुमध्यमवित्तीयसंस्थानां च त्रयः प्रमुखाः जोखिमाः क्रमेण निराकृताः न्यूनीकृताः च भवन्ति तथा तथा वित्तीयजोखिमाः निरन्तरं समागच्छन्ति।
चीनप्रतिभूतिनियामकआयोगस्य अध्यक्षः वू किङ्ग्जे इत्यनेन उक्तं यत् नूतनानां "राष्ट्रीयनवलेखानां" पूंजीबाजारस्य 1+nनीतिव्यवस्थायाः च अनन्तरं पूंजीबाजारपारिस्थितिकीशास्त्रे अधिकं सुधारः अभवत्, तथा च माध्यमस्य प्रवेशं प्रवर्धयितुं मतं जारीयिष्यति तथा च दीर्घकालीननिधिः विपण्यां प्रविशति तथा च विलयनं, अधिग्रहणं, पुनर्गठनं च प्रवर्धयितुं षट् उपायाः।
जिमु न्यूज इत्यस्य संकलनं दैनिक आर्थिकसमाचारः, चीन-सिङ्गापुरजिंग्वेई, फाइनेन्शियल एसोसिएटेड् प्रेस, द पेपर इत्यादिभ्यः अस्ति
(स्रोतः जिमु न्यूज व्यापक)
अधिकरोमाञ्चकारीसूचनार्थं कृपया आवेदनबाजारे "जिमु न्यूज" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रणं न कुर्वन्तु तथा च एकवारं स्वीकृत्य भवन्तः भुक्तिं प्राप्नुयुः।