समाचारं

अनेके विदेशीयमाध्यमाः चीनस्य नीतिसङ्कुलस्य विषये केन्द्रीकृताः आसन् : उच्चगुणवत्तायुक्तस्य आर्थिकविकासस्य समर्थनार्थं सशक्तं संकेतं प्रकाशयितुं

2024-09-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सीसीटीवी समाचार: चीनस्य जनबैङ्कः, वित्तीयनिरीक्षणस्य राज्यप्रशासनं, चीनप्रतिभूतिनियामकआयोगेन च चीनदेशेन अपि बृहत्परिमाणेन उपकरणानां अद्यतनीकरणं, उपभोक्तृवस्तूनाम् व्यापारः च आरब्धाः। नीतयः श्रृङ्खला "संयोजनमुष्टिम्" निर्मान्ति, उच्चगुणवत्तायुक्तस्य आर्थिकविकासस्य समर्थनार्थं च सशक्तं संकेतं प्रेषयन्ति ।
स्पेनिश "एल पेस्" : अनेकाः प्रमुखाः नीतयः आर्थिकवृद्धिं प्रवर्धयन्ति
चीनदेशेन अर्थव्यवस्थां वर्धयितुं मौद्रिकप्रोत्साहनपरिपाटनानां श्रृङ्खला आरब्धा, यत्र निक्षेपभण्डारानुपातस्य नीतिव्याजदराणां च न्यूनीकरणं, विद्यमानबन्धकव्याजदराणां न्यूनीकरणं, शेयरबजारस्य उन्नयनार्थं विशेषकार्यक्रमाः च सन्ति एषः अन्तिमेषु वर्षेषु प्रोत्साहनस्य बृहत्तमः समुच्चयः अस्ति तथा च दर्शयति यत् चीनदेशः अस्मिन् वर्षे प्रायः ५% सकलराष्ट्रीयउत्पादवृद्धेः लक्ष्यं प्राप्तुं बहु परिश्रमं कुर्वन् अस्ति। चीनस्य जनबैङ्कस्य गवर्नर् पान गोङ्गशेङ्गः अवदत् यत् अस्मिन् समये प्रवर्तिता मौद्रिकनीतिः वास्तविक अर्थव्यवस्थायाः समर्थने सहायकं भविष्यति तथा च विनिमयदरस्य स्थिरं आधारं प्रदास्यति। तदतिरिक्तं विद्यमानबन्धकव्याजदराणां न्यूनीकरणनीत्या गृहव्याजदेयतायां औसतेन प्रतिवर्षं प्रायः १५० अरब युआन् न्यूनीभवति, येन उपभोगस्य निवेशस्य च विस्तारं प्रवर्तयितुं साहाय्यं भविष्यति
पाकिस्तानस्य डॉन वृत्तपत्रम् : नीतिदिशा स्पष्टा सम्यक् च अस्ति
सम्प्रति २०२४ तमे वर्षे चीनस्य आर्थिकवृद्धेः लक्ष्यं प्राप्तुं सम्भावनाः तुल्यकालिकरूपेण आशावादीः इति भासते । मूडीजस्य विशेषज्ञाः विश्लेषणं कृतवन्तः यत् चीनीयस्य केन्द्रीयबैङ्कस्य शिथिलमौद्रिकनीतिः, उपभोगप्रोत्साहनं च वर्धिता आर्थिकविकासे अधिकं विश्वासं प्रविष्टुं सर्वोत्तमाः उपायाः सन्ति। चीनीगृहेषु आर्थिकबाधां न्यूनीकर्तुं उपभोगं च अधिकं उत्तेजितुं च अनुकूलनीतयः अतीव प्रभाविणः सन्ति । केचन अर्थशास्त्रज्ञाः वदन्ति यत् आगामिषु मासेषु चीनस्य आर्थिकनीतिषु अधिकं शिथिलीकरणस्य स्थानं अद्यापि अस्ति।
चीनस्य हाङ्गकाङ्गस्य wenhui.com : अचलसम्पत्बाजारः बहुविधलाभानां स्वागतं करोति
लेखः दर्शितवान् यत् केन्द्रीयबैङ्कस्य नीतिप्रोत्साहनेन गृहक्रयणस्य व्ययस्य न्यूनीकरणे, गृहक्रयणविश्वासं निरन्तरं वर्धयितुं, विद्यमानबन्धकजोखिमान् निरन्तरं न्यूनीकर्तुं च सकारात्मका भूमिका अस्ति नीतिः शक्तिशाली अस्ति, विस्तृतपरिधिजनानाम् लाभाय च। सम्पत्तिविपण्यस्य स्थिरीकरणेन उपभोगं वर्धयितुं आर्थिकवृद्धिं च चालयितुं साहाय्यं भविष्यति इति विशेषज्ञाः वदन्ति। विद्यमानं बंधकव्याजदरं न्यूनीकृत्य गृहक्रेतृणां ऋणपुनर्भुक्तिदबावं न्यूनीकर्तुं शक्यते तथा च आवश्यकं रिजर्व-अनुपातं न्यूनीकर्तुं अधिकानि धनराशिः मुक्तुं अपि सहायकं भविष्यति। पूंजीबाजारस्य कृते एते प्रमुखाः नीतिसमायोजनाः निवेशकानां विश्वासं वर्धयितुं साहाय्यं करिष्यन्ति, तथा च बहुविधाः उपायाः अचलसम्पत्विपण्यस्य उत्तमं समर्थनं प्रदास्यन्ति।
फ्रेंच यूरोपीय टाइम्स् : "old for new" नीति उपभोगं निवेशं च चालयति
चीनदेशः उपभोक्तृवस्तूनाम् बृहत्प्रमाणेन उपकरणनवीकरणस्य, व्यापारस्य च प्रचारं कुर्वन् अस्ति । उपभोक्तृवस्तूनाम् व्यापारस्य समर्थनार्थं १५० अरब युआन् सुपर-दीर्घकालीनविशेषसरकारीबन्धननिधिः सर्वाणि अगस्तमासस्य आरम्भे स्थानीयसरकारेभ्यः विमोचितानि। नीतयः चालितः, वाहनम्, गृहोपकरणं, गृहसाजसज्जा इत्यादीनां प्रमुखानां उपभोक्तृवस्तूनाम् विक्रयणं पर्याप्तवृद्धिं प्राप्तवान् । तथ्याङ्कानि दर्शयन्ति यत् अगस्तमासे चीनदेशस्य यात्रीकारस्य खुदराविक्रयः १.९०५ मिलियनं यूनिट् आसीत्, यत् मासे मासे १०.८% वृद्धिः अभवत् । गृहउपकरणानाम् विक्रये अपि महती सुधारः भवति, उच्च-ऊर्जा-दक्षतायाः उपकरणानां खुदराविक्रयः विशेषतया तीव्रगत्या वर्धते । उपभोक्तृवस्तूनाम् व्यापारनीत्या अपि परोक्षरूपेण सम्बन्धित-उद्योगेषु निवेशस्य, दक्षतायाः च वृद्धिः अभवत् । अस्मिन् वर्षे प्रथमाष्टमासेषु उपभोक्तृवस्तूनाम् निर्माणे निवेशः वर्षे वर्षे १४.९% वर्धितः ।
स्रोतः सीसीटीवी डॉट कॉम
प्रतिवेदन/प्रतिक्रिया