समाचारं

शङ्घाई-स्टॉक-एक्सचेंज-सूचकाङ्कः ३०००-बिन्दुभ्यः उपरि अस्ति, मद्य-अचल-सम्पत्-क्षेत्रेषु सर्वत्र विस्फोटः जातः, संस्थाः च वदन्ति यत् पुनः उत्थानः निरन्तरं भविष्यति इति अपेक्षा अस्ति

2024-09-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२६ सितम्बर् दिनाङ्के शङ्घाई-स्टॉक-एक्सचेंज-सूचकाङ्कः विलम्बेन व्यापारे ३,०००-बिन्दु-अङ्कं पुनः प्राप्तवान्, एकस्मिन् दिने १००-बिन्दुभ्यः अधिकं वर्धितवान् । समापनपर्यन्तं शङ्घाई-स्टॉक-एक्सचेंज-सूचकाङ्के ३.६१% वृद्धिः अभवत्, शेन्झेन्-घटकसूचकाङ्कः, चिनेक्स्ट्-सूचकाङ्कः च ४% अधिकं वर्धितः । सम्पूर्णे विपण्यां ५१०० तः अधिकाः स्टॉक्स् वर्धिताः । शङ्घाई-शेन्झेन्-नगरस्य शेयर-बजारयोः कारोबारः क्रमशः व्यापार-दिनद्वयं यावत् एक-खरब-युआन्-अधिकः अभवत् ।

क्षेत्राणां दृष्ट्या मद्यक्षेत्रस्य प्रकोपः अभवत्, यत्र वुलियाङ्ग्ये, एकदर्जनाधिकाः स्टॉक्स् च स्वस्य दैनिकसीमाः मारितवन्तः, क्वेइचो मौटाई च १५०० युआन्-रूप्यकाणां चिह्नं पुनः प्राप्तवान् अचलसम्पत्क्षेत्रे दैनिकमूल्यसीमायाः प्रवृत्तिः आरब्धा, यत्र वैन्के ए, ग्रीनलैण्ड् होल्डिङ्ग्स्, सनशाइन होल्डिङ्ग्स् इत्यादयः स्टॉक्स् दैनिकसीमां मारयन्ति स्म ।

सिन्हुआ न्यूज एजेन्सी इत्यस्य अनुसारं सीपीसी केन्द्रीयसमितेः राजनैतिकब्यूरो वर्तमान आर्थिकस्थितेः विश्लेषणं अध्ययनं च कृत्वा आर्थिककार्यस्य अग्रिमपदस्य योजनां कर्तुं २६ सितम्बर् दिनाङ्के बैठकं कृतवती।

सभायां राजकोषीय-मौद्रिकनीतिषु प्रतिचक्रीयसमायोजनं वर्धयितुं, आवश्यकं राजकोषीयव्ययं सुनिश्चितं कर्तुं, तृणमूलस्तरस्य "त्रयः गारण्टी" कार्यं प्रभावीरूपेण कार्यान्वितुं च आवश्यकतायाः उपरि बलं दत्तम्। सर्वकारीयनिवेशस्य चालकभूमिकां उत्तमरीत्या निर्वहणार्थं अतिदीर्घकालीनविशेषकोषबन्धनानि स्थानीयसर्वकारविशेषबाण्ड् च निर्गन्तुं सदुपयोगं च आवश्यकम्। निक्षेप-आरक्षित-अनुपातं न्यूनीकर्तुं, व्याज-दरेषु दृढं कटौतीं च कार्यान्वितुं आवश्यकम् अस्ति । पतनं त्यक्त्वा स्थिरं कर्तुं स्थावरजङ्गमविपण्यस्य प्रचारः आवश्यकः।

सभायां पूंजीविपण्यं वर्धयितुं प्रयत्नाः करणीयाः, मध्यमदीर्घकालीननिधिनाम् विपण्यां प्रवेशाय प्रबलतया मार्गदर्शनं करणीयम्, सामाजिकसुरक्षा, बीमा, वित्तीयप्रबन्धनम् इत्यादीनां निधिनां विपण्यां प्रवेशाय अवरोधबिन्दवः उद्घाटिताः इति च बोधः। सूचीकृतकम्पनीनां विलयस्य, अधिग्रहणस्य, पुनर्गठनस्य च समर्थनं कर्तुं, सार्वजनिकनिधिसुधारस्य निरन्तरं प्रवर्धनं कर्तुं, लघुमध्यम-आकारस्य निवेशकानां रक्षणार्थं नीतीनां, उपायानां च अध्ययनं प्रवर्तनं च आवश्यकम् अस्ति

संस्थाः वदन्ति यत् पुनः उत्थानः निरन्तरं भविष्यति इति अपेक्षा अस्ति

citic securities इत्यस्य मुख्यरणनीतिज्ञः chen guo इत्यनेन उक्तं यत् अद्यतनसमागमे अर्थव्यवस्थां पुनः सजीवं कर्तुं सर्वप्रयत्नाः करणीयाः इति अतीव प्रबलः संकेतः अस्ति, अपि च विशेषतया पूंजीबाजारं वर्धयितुं प्रयत्नानाम् उल्लेखः कृतः, यत् उत्साहवर्धकं भवति, स्टॉकस्य कृते च द्विगुणं लाभं भविष्यति market in terms of profitability and valuation and हाङ्गकाङ्गस्य स्टॉकस्य प्रवृत्तिः उच्चस्तरं प्राप्तुं शक्नोति। विपण्यदृष्टिकोणं प्रतीक्षमाणाः वयं अस्माकं निर्णयं निर्वाहयामः यत् ए-शेयर-विपण्ये प्रमुखाः सूचकाङ्काः मे-मासे वर्षस्य उच्चतमं स्तरं चुनौतीं दातुं शक्नुवन्ति इति अपेक्षा अस्ति।

सीआईसीसी इत्यनेन उक्तं यत् ए-शेयर-बाजारस्य प्रदर्शनात् न्याय्यं चेत्, मे-मासस्य अन्ते अस्थिर-सुधारस्य अनुभवस्य अनन्तरं, ए-शेयर-बाजारस्य भावना विगत-व्यापार-दिनद्वये महत्त्वपूर्णतया पुनः उत्थिता,, यत् राष्ट्रिय-परिषदः नीति-पैकेज्-द्वारा वृद्धिं स्थिरं कर्तुं, स्थिरं कर्तुं च प्रवर्धितम् विपण्यं कृत्वा अपेक्षाः स्थिरं कुर्वन्ति . अल्पकालीन-उत्थानस्य अनन्तरं विपण्य-प्रदर्शने विवर्ताः भवितुम् अर्हन्ति, परन्तु पुनः उत्थानम् अद्यापि निरन्तरं भविष्यति इति अपेक्षा अस्ति । सक्रियनीतयः निवेशकानां विश्वासं वर्धयितुं साहाय्यं कृतवन्तः वर्तमानकाले ए-शेयराः व्यापारस्य मात्रा, कारोबारस्य दरः, वित्तपोषणं, मूल्याङ्कनं च इत्यादीनां तकनीकीसूचकानाम् दृष्ट्या अपि स्पष्टानि तलपक्षपातपूर्णानि लक्षणानि दर्शयन्ति। आवंटनस्य दृष्ट्या, विपण्यमूल्यप्रबन्धनस्य आवश्यकताभिः सह मिलित्वा, अतिविक्रयित-जाल-भङ्ग-उच्चगुणवत्ता-कम्पनीनां सापेक्षिक-प्रदर्शने ध्यानं दातुं अनुशंसितम् अस्ति

कैक्सिन सिक्योरिटीज इत्यनेन उक्तं यत् ए-शेयर-बाजारस्य पुनः उत्थान-प्रवृत्तिः मूलतः अल्पकालीनरूपेण स्थापिता अस्ति, परन्तु तदनन्तरं नीति-कार्यन्वयनस्य प्रभावं द्रष्टुं मार्केट-प्रदर्शनस्य च प्रभावं द्रष्टुं अद्यापि अवलोकनस्य आवश्यकता वर्तते सक्रियरूपेण विपण्यस्य नील-चिप-भारस्य दिशि ध्यानं दातुं शक्नोति यत् मध्यम-दीर्घकालीन-निधि-अनुकूल-प्रवेशात् लाभं प्राप्नोति, यथा चीनी-उपसर्गेन सह, राज्य-स्वामित्वयुक्त-उद्यम-सुधारः, लाभांश-दिशा च, भवन्तः ध्यानं दातुं शक्नुवन्ति प्रतिभूतिक्षेत्रं यत् उष्णतायाः शेयरबजारस्य लाभं प्राप्नोति।

एवरब्राइट् सिक्योरिटीज इत्यस्य मतं यत् निरन्तरं द्रुतगतिना उछालानां अनन्तरं शङ्घाई-स्टॉक-सूचकाङ्कः तलतः दूरं गतः, "द्विगुण-तलम्" निर्मितः, तथापि सूचकाङ्कः ऊर्ध्वं प्रवृत्तः अस्ति तथापि, अल्पकालीन-अल्पकालीन-उच्च-उत्थानस्य विषये विचार्य बृहत् लाभान्तरं, भविष्ये विपण्यं व्यापकरूपेण पुनरावृत्तिः भवितुम् अर्हति, पश्यन्तु, सूचकाङ्कस्य उपरि उतार-चढावः अपेक्षितः अस्ति;

(स्रोतः चीनव्यापारसमाचारः)

अधिकरोमाञ्चकारीसूचनार्थं कृपया आवेदनबाजारे "जिमु न्यूज" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रणं न कुर्वन्तु तथा च एकवारं स्वीकृत्य भवन्तः भुक्तिं प्राप्नुयुः।

प्रतिवेदन/प्रतिक्रिया