समाचारं

ग्वाङ्गझौ-प्रौद्योगिकी-कम्पनयः "विदेशं गच्छन्ति", स्वयमेव चालयितुं शक्नुवन्ति वाहनानि संयुक्त अरब अमीरात-देशे ऑनलाइन-सवारी-हेलिंग्-मञ्चेषु प्रक्षेपिताः भविष्यन्ति

2024-09-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२५ सितम्बर् दिनाङ्के विश्वस्य प्रमुखा स्वायत्तवाहनचालनप्रौद्योगिकीकम्पनी गुआंगझौ वेराइड्, विश्वस्य बृहत्तमा गतिशीलतावितरणप्रौद्योगिकीकम्पनी च उबेर् इत्यनेन उबेर् मञ्चे इट विल् इत्यत्र वेराइड् इत्यस्य स्वायत्तवाहनानां प्रक्षेपणस्य संयुक्तरूपेण प्रचारार्थं रणनीतिकसाझेदारीस्थापनस्य घोषणा कृता संयुक्त अरब अमीरात् प्रथमप्रक्षेपणकार्यक्रमाः ।
संयुक्त अरब अमीरातस्य राजधानी अबुधाबीनगरे उपभोक्तृभ्यः सेवां प्रदातुं उबेर् एप् इत्यत्र द्वयोः पक्षयोः सहकार्यस्य आधिकारिकरूपेण आरम्भः भविष्यति। सहकार्यस्य कार्यान्वयनानन्तरं स्थानीययात्रिकाणां कृते टैक्सीयानं ग्रहीतुं उबेर् एप् इत्यस्य उपयोगं कुर्वन् नूतनः यात्राविकल्पः भविष्यति, अर्थात् ते स्वयात्रायाः समाप्त्यर्थं weride इत्यस्य स्वयमेव चालितवाहनानि ग्रहीतुं चयनं कर्तुं शक्नुवन्ति। द्वयोः पक्षयोः सहकार्यं अमेरिका-चीन-विपण्ययोः न सम्बद्धम् ।
सम्प्रति weride यूएई-देशे बृहत्तमं स्वचालन-टैक्सी (robotaxi)-बेडं संचालयति, तथा च स्थानीय-निवासिनः txai app-माध्यमेन स्वयमेव चालयितुं टैक्सी-सेवा (robotaxi)-सेवानां आनन्दं लब्धुं शक्नुवन्ति २०२३ तमस्य वर्षस्य जुलैमासे weride इत्यनेन यूएई-देशे प्रथमं एकमात्रं च राष्ट्रियस्तरीयं पूर्णक्षेत्रस्य स्वायत्तं वाहनचालनमार्गस्य चालन-अनुज्ञापत्रं प्राप्तम्, तथा च यूएई-देशे राष्ट्रव्यापीषु सार्वजनिकमार्गेषु स्वायत्तवाहनपरीक्षणं, संचालनं च कर्तुं अनुमोदनं प्राप्तम्
weride इत्यस्य संस्थापकः मुख्यकार्यकारी च हान जू इत्यनेन उक्तं यत्, "अस्माकं प्रौद्योगिकीम् अन्तर्राष्ट्रीयविपण्यं प्रति निरन्तरं आनेतुं uber इत्यनेन सह सहकार्यं स्थापयितुं weride अतीव गौरवान्वितः अस्ति। उभयपक्षस्य अनुभवं विशेषज्ञतां च एकीकृत्य वयं अन्तर्राष्ट्रीयप्रयोक्तृभ्यः सह प्रदातुं प्रतिबद्धाः स्मः आवश्यकं किफायती, स्थायित्वं, सुरक्षितं च गतिशीलतासमाधानम्” इति ।
उबेर्-संस्थायाः मुख्यकार्यकारी दारा खोसरोशाही अवदत् यत् - "उबरः वेराइड्-सङ्गठनेन सह सहकार्यं प्राप्तवान् इति अतीव प्रसन्नः अस्ति । स्पष्टं यत् यात्रायाः भविष्यं अधिकाधिकं साझां, विद्युत्-स्वचालितं च भविष्यति । वयं कोऑपरेट्-सङ्गठनेन सह अग्रणी स्वायत्त-वाहनचालनस्य सह कार्यं कर्तुं प्रतीक्षामहे विश्वस्य सर्वेषु भागेषु स्वायत्तवाहनचालनप्रौद्योगिक्याः सुविधां प्रदातुं weride इत्यादीनां कम्पनीनां कृते” इति ।
पाठः चित्राणि च/गुआंगझौ दैनिक नवपुष्पनगरस्य संवाददाता: हुआंग किंग संवाददाता: वांग वीगुआंगझौ दैनिक नवीन पुष्प शहर सम्पादक: ली लिन
प्रतिवेदन/प्रतिक्रिया