समाचारं

मानवसंसाधनसामाजिकसुरक्षामन्त्रालयेन "व्यावसायिकडिजिटलप्रदर्शनभवनस्य" आधिकारिकप्रचारविडियो प्रकाशितः, यस्मिन् प्रथमवारं व्यावसायिकडिजिटलचित्रस्य विहङ्गमदृश्यं प्रस्तुतुं केलिंग एआइ इत्यस्य उपयोगः भवति

2024-09-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२६ सितम्बर् दिनाङ्के तृतीयराष्ट्रीयलोकरोजगारसेवाप्रतियोगितायां मानवसंसाधनसामाजिकसुरक्षामन्त्रालयस्य चीनरोजगारप्रशिक्षणतकनीकीमार्गदर्शनकेन्द्रेण "व्यावसायिकडिजिटलप्रदर्शनभवनम्" केलिंग एआइ लघुचलच्चित्रं प्रदर्शितम्, यत् प्रथमवारं विहङ्गमं प्रस्तुतवान् एआइ रूपेण व्यवसायानां दृश्यम्।
औद्योगिकरोबोट्-प्रणाली-सञ्चालकाः उच्च-प्रौद्योगिकी-औद्योगिक-कार्यशालासु बहुविध-रोबोट्-बाहुः संचालयन्ति, तथा च स्मार्टफोनाः क्रमेण उत्पादन-रेखायां आकारं गृह्णन्ति; अचानकं अस्माकं दृष्टेः समक्षं भवनसूचनाप्रतिरूपप्रविधिज्ञः एकस्य पश्चात् अन्यस्य वास्तुशिल्पचित्रं आकर्षितवान्, निर्माणस्थले भूमौ उच्चैः भवनानि च उत्तिष्ठन्ति स्म... विडियोमध्ये केलिंग् एआइ इत्यनेन सजीवव्यावसायिकदृश्यानां वर्णनं कृतम्।
चीनस्य साम्यवादीदलस्य २० तमे राष्ट्रियकाङ्ग्रेसस्य तथा चीनस्य साम्यवादीपक्षस्य २० तमे केन्द्रीयसमितेः द्वितीयतृतीयपूर्णसत्रस्य भावनां कार्यान्वितुं, दलस्य निर्णयान् व्यवस्थान् च सम्यक् कार्यान्वितुं च अवगम्यते उच्चगुणवत्तायुक्तं पूर्णरोजगारं च प्रवर्धयितुं केन्द्रीयसमितिः राज्यपरिषदः च, जनव्यावसायिकजागरूकतां वर्धयितुं नूतनरोजगारवृद्धिं च विकसितुं प्रयत्नाः क्रियन्ते अस्मिन् बिन्दौ मानवसंसाधनसामाजिकसुरक्षामन्त्रालयस्य चीनरोजगारप्रशिक्षणतकनीकीमार्गदर्शनकेन्द्रस्य आरम्भः अभवत् the “व्यावसायिक डिजिटल मण्डप”। प्रदर्शनीभवनं "राष्ट्रीयव्यावसायिकवर्गीकरणसंहिता" (2022 संस्करणम्) तथा च राष्ट्रीयव्यावसायिककौशलमानकानां उपरि निर्भरं भवति यत् व्यावसायिकानां डिजिटलचित्रं डिजिटलरीत्या निर्मातुं, व्यावसायिकसूचनाः व्यापकरूपेण प्रदर्शयितुं, विविधसामग्रीभिः सह व्यावसायिकमेघविश्वकोशस्य निर्माणार्थं च प्रयतते, समृद्ध सामग्री, सजीव प्रदर्शनं च।
२०२४ तमे वर्षे जूनमासे कुआइशौ स्वविकसितं बृहत्-परिमाणं विडियो-जनन-प्रतिरूपं "के लिंग" इति प्रारब्धवान् । इदं विश्वस्य प्रथमं प्रत्येकं उपयोक्त्रे उपलब्धं वास्तविकप्रतिबिम्बस्तरीयं विडियोजननस्य विशालं प्रतिरूपम् अस्ति ।
कुआइशौ प्रौद्योगिक्याः २०२४ निवेशकदिने कुआइशौ मुख्यजालस्थलव्यापारसामुदायिकविज्ञानरेखायाः प्रमुखः गै कुन् अवदत् यत् एतावता केलिंग् एआइ इत्यनेन २६ लक्षाधिकानां उपयोक्तृणां सेवा कृता अस्ति तथा च ५.३ लक्षं चित्राणि २.७ मिलियनं च विडियो उत्पन्नानि सन्ति।
चीनसूचनासङ्घस्य पूर्वविशेषउपाध्यक्षः ई-सरकारविशेषज्ञः च हे हुआकाङ्गः अवदत् यत् केलिंग् एआइ इत्यस्य सर्वकारीयनवाचारव्यवहारे एकीकरणेन सामग्रीव्यञ्जनस्य रूपं बहु समृद्धं जातम्, अधिकसंभावनाः च आगताः। एआइ-प्रौद्योगिक्याः निरन्तरविकासेन चीनदेशस्य स्वयमेव विकसिताः बृहत्-परिमाणस्य विडियो-जनन-माडलाः बृहत्-परिमाणस्य मॉडल्-अनुप्रयोगस्य चरणे प्रविशन्ति केलिंग एआइ द्वारा प्रतिनिधित्वं कृतं प्रौद्योगिकी नवीनता न केवलं सामग्रीनिर्माणस्य सीमां विस्तृतं करोति, अपितु अधिकविविधनवीनअनुप्रयोगपरिदृश्यानां अन्वेषणं प्रेरयति।
एतत् अवगम्यते यत् केलिंग् एआइ कुआइशौ इत्यनेन प्रारब्धः नूतनपीढीयाः एआइ सृजनात्मकोत्पादकतामञ्चः अस्ति यस्य व्यापकाः अनुप्रयोगाः चलच्चित्रे दूरदर्शने च, विज्ञापनं, क्रीडा, शिक्षा च इत्यादिषु अनेकेषु उद्योगेषु सन्ति एतेन विडियो सामग्रीनिर्माणस्य सीमा बहु न्यूनीकृता, अधिकान् सृजनशीलाः जनाः उपकरणैः, व्ययेन च सीमिताः न भवेयुः, सृजनशीलतायाः कल्पनायाश्च सह विडियो निर्मातुं शक्नुवन्ति
अस्मिन् वर्षे प्रथमवारं सर्वकारीयकार्यप्रतिवेदने "कृत्रिमबुद्धिः +" प्रादुर्भूतवती । नवीन उत्पादकतायां इञ्जिनरूपेण केलिन् सहितं प्रौद्योगिकी-नवीनीकरणानां अधिकाधिक-उद्योगानाम् उद्योगानां च विकासे सक्षम-प्रभावः भवति, येन जनानां उत्पादनं जीवनशैलीं च गहनतया परिवर्तनं भवति |.
प्रतिवेदन/प्रतिक्रिया