2024-09-26
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अधुना चीनदेशस्य ब्राण्ड्-संस्थाः किञ्चित् अतिवेगेन नूतनानि कार-प्रक्षेपणं कुर्वन्ति, यथा लेडो-एल६०, लान्टु-झियिन्, जिक्रिप्टन्-७एक्स् इत्यादीनि, येषां उद्देश्यं टेस्ला-मॉडेल्-वाई-इत्येतत् अस्ति, येन जनाः वदन्ति यत् परिवर्तनं भविष्यति इति परन्तु वस्तुतः न केवलं 200,000 युआन् स्तरः, अपितु 100,000 युआन स्तरस्य शुद्धविद्युत् suv इत्यनेन अपि नूतनस्य भारीभारस्य खिलाडी-dongfeng fengshen l7 ev इत्यस्य स्वागतं कृतम् अस्ति।
२०२४ तमस्य वर्षस्य सितम्बरमासस्य २३ दिनाङ्के डोङ्गफेङ्ग् फेङ्गशेन् एल७ ईवी आधिकारिकतया प्रक्षेपणं कृतम्, सर्वेषु श्रृङ्खलेषु शुद्धविद्युत्परिधिः ५१८कि.मी.(cltc) अस्ति, परन्तु शक्तिः भिन्ना भविष्यति । तथा 518pro मॉडलस्य मार्केट् गाइड् मूल्यं 139,900 युआन् अस्ति।
उल्लेखनीयं यत् यदि भवान् निर्मातुः व्यापारस्य विशेषसहायता च आनन्दं प्राप्तुं शक्नोति तर्हि 518pro मॉडलस्य मूल्यं 119,900 युआन् यावत् भवितुम् अर्हति, यत् अतीव आकर्षकम् अस्ति। अवश्यं, विशिष्टा छूटसूचना भण्डारस्य वास्तविकं भ्रमणस्य अधीनम् अस्ति ।
यथा दृश्यमानं दृश्यते, dongfeng fengshen l7 ev मूलतः पूर्वसंकरसंस्करणस्य डिजाइनं निरन्तरं करोति तथा च इदं तुल्यकालिकरूपेण सरलं सुरुचिपूर्णं च दृश्यते स्वभावः अतीव विद्युत् भवति .
कारशरीरस्य पार्श्वे आगत्य भवन्तः द्रष्टुं शक्नुवन्ति यत् नूतनकारस्य पार्श्वे गुप्तद्वारहस्तकं, न्यूनवायुप्रतिरोधचक्राणि च उपयुज्यन्ते, द्विवर्णशरीरेण सह, यत् सुन्दरं ऊर्जा-बचनां च भवति थ्रू-टाइप टेललाइट्स् तथा पृष्ठभागे छत स्पोइलर इत्यस्य संयोजनेन प्रौद्योगिक्याः परिचयः, भावः च वर्धते, गतिशीलं आकर्षणं प्रकाशयति
शरीरस्य आकारस्य विषये, dongfeng fengshen l7 ev इत्यस्य मानकः संकुचितः suv शरीरस्य आकारः अस्ति, यस्य शरीरस्य लम्बता प्रायः 4.7 मीटर्, चक्रस्य आधारः 2775mm च अस्ति, यत् तुल्यकालिकरूपेण प्रचुरं आन्तरिकस्थानं आनेतुं शक्नोति
कारस्य अन्तः आगत्य dongfeng fengshen l7 ev इत्यत्र अपि बहवः हाइलाइट् सन्ति । द्वि-स्पोक्-सुगतिचक्रस्य सरलं डिजाइनं भवति, तस्य उपयोगः तुल्यकालिकरूपेण सुलभः भवति । वाहन-यन्त्र-प्रणाली क्वालकॉम् ८१५५ चिप्-इत्यनेन सुसज्जिता अस्ति, येन प्रणाल्याः सुचारु-सञ्चालनं सुनिश्चितं भवति । i-talk स्वरप्रणाली see-and-talk कार्यं साक्षात्करोति तथा च 10 सेकेण्ड् मध्ये 8 निर्देशान् यावत् सहजतया निष्पादयितुं शक्नोति।
तदतिरिक्तं अग्रपङ्क्तौ 50w मोबाईलफोन वायरलेस् फास्ट चार्जिंग् इत्यनेन अपि सुसज्जितम् अस्ति, येन दैनिकयात्रायाः कृते सुलभः मोबाईल् फ़ोन चार्जिंग् अनुभवः प्राप्यते
शक्तिविषये नूतनकारस्य भिन्नाः संस्करणाः क्रमशः १२० किलोवाट्, १६० किलोवाट् च मोटरैः सुसज्जिताः सन्ति, बैटरीक्षमता अपि भिन्ना अस्ति, परन्तु तेषां सीएलटीसी शुद्धविद्युत्क्रूजिंग्-परिधिः ५१८कि.मी. ज्ञातव्यं यत् अस्य उच्चशक्तियुक्तं मोटरसंस्करणं द्रुततरं त्वरयति, ६-सेकेण्ड्-स्तरं प्राप्नोति, यत् समानमूल्यपरिधिषु तुल्यकालिकरूपेण दुर्लभम् अस्ति
तथा च आधिकारिकसूचनानुसारं एतत् कारं द्रुतचार्जिंग् समर्थयति, ३०% तः ८०% पर्यन्तं चार्जिंग् २८ निमेषेषु सम्पन्नं कर्तुं शक्यते ।
सारांशं कुरुत
अद्य पश्यन् नूतन ऊर्जावाहनानां स्पर्धायाः उत्तरार्धं निश्चितरूपेण शुद्धविक्रयस्पर्धा नास्ति, अपितु दीर्घकालीनः, बहुआयामी, पूर्णपारिस्थितिकीस्पर्धा च अस्ति प्रौद्योगिक्याः उपभोक्तृणां वेदनाबिन्दून् यथार्थतया समाधानं कथं करणीयम्, नूतनं उपयोगमूल्यं च आनेतुं शक्यते इति विषयः अभवत् यस्मिन् कारकम्पनयः अवश्यमेव ध्यानं ददति।
स्पष्टतया, dongfeng fengshen l7 ev अत्र अस्य प्रयोजनाय अस्ति यत् 100,000 युआन मूल्येन शुद्धविद्युत् suv मध्ये स्पर्धा भयंकरः अस्ति तथा च, एतेषां उपभोक्तृणां पारिवारिककारस्य अधिका आवश्यकता भविष्यति want उभयचिन्तनं कारकम्पनीनां उत्पादनियोजने उच्चचुनौत्यं आनयिष्यति। अस्य बैटरी जीवनं 110,000 युआनतः न्यूनं भवितुम् अर्हति dongfeng fengshen l7 ev इत्यस्य उत्तमं आकर्षणं भवति, तथा च एतत् सर्वं सम्भवं कृतवान् अस्ति तथा च मूलतः किमपि स्पष्टं दोषं न प्राप्नोति। .