समाचारं

श्यामनीलवर्णीयः l07 कथं चयनीयः ? 230max विस्तारितपरिधिसंस्करणं प्राधान्यं भवति

2024-09-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२० सितम्बर् दिनाङ्के "स्मार्ट-प्रौद्योगिक्याः आनन्देन च सह मध्यम-आकारस्य सेडान्" इति रूपेण स्थितं डीप् ब्लू एल०७ इति आधिकारिकरूपेण प्रक्षेपणं कृतम् । कुलम् ६ संस्करणं प्रारब्धम् अस्ति, यस्य मूल्यपरिधिः १५१,९०० युआन् तः १७३,९०० युआन् यावत् अस्ति, यत् डीप ब्लू sl03 इत्यस्य लाभस्य पूरकं भवति, व्यापकमूल्यपरिधिः अधिकान् उपभोक्तृसमूहान् अपि आच्छादयितुं शक्नोति तथा च मार्केट् खण्डस्य भागं जब्धितुं शक्नोति

नवीनं कारं न केवलं विस्तारितं परिधिं शुद्धविद्युत्शक्तिविकल्पं च प्रदाति, अपितु huawei qiankun smart driving ads se समाधानेन अपि सुसज्जितम् अस्ति पारम्परिकस्य lcd उपकरणस्य स्थाने 55-इञ्च् ar-hud, सुचारुरूपेण चलति deepal os intelligent इत्यनेन सुसज्जितम् अस्ति ऑपरेटिंग् सिस्टम्, तथा अधिकं बुद्धिमान् प्रौद्योगिकी आनन्दः विन्यासविवरणैः पूर्णः।

अतः नूतनं मॉडलं कथं चिन्वितव्यम् ? भवतः आवश्यकतानुसारं कः संस्करणः अधिकतया अनुकूलः अस्ति ?

सर्वप्रथमं प्रवेशस्तरीयस्य मॉडलस्य विन्यासः अत्यन्तं समृद्धः अस्ति, यत्र मानक 360-डिग्री पैनोरमिक इमेजिंग्, पारदर्शी चेसिस्, l2-स्तरीयसहायतायुक्तं चालनप्रणाली, इलेक्ट्रिक ट्रंक, इलेक्ट्रिक स्पॉइलर, अनुकूली उच्चनिम्नपुञ्जाः, दूरस्थप्रारम्भः, स्वरः च सन्ति क्षेत्र जागरण पहचान, मोबाईल फोन एपीपी रिमोट कंट्रोल, एआर-एचयूडी, सामने सीट वेंटिलेशन/ताप, स्वचालित क्षेत्र वातानुकूलन, आदि।

230max इत्यस्य विस्तारित-परिधि-संस्करणस्य मूल्यं 151,900 युआन् अस्ति, अस्य विन्यासः अन्यैः मध्य-परिधि-माडलैः सह तुलनीयः अस्ति, तथा च अस्य मूल्य-प्रदर्शनम् अतीव उच्चम् अस्ति । समानमूल्येन सह 530max शुद्धविद्युत्संस्करणस्य विन्यासे प्रायः कोऽपि अन्तरः नास्ति केवलं चार्जिंगस्य उपयोगपरिदृश्यानां च उपरि निर्भरं भवति ।

यदि भवान् प्रायः उच्चवेगेन चालयति तर्हि चिन्तारहितं 230max विस्तारितं परिधिसंस्करणं निःसंदेहं अधिकं उपयुक्तम् अस्ति । यदि अधिकांशदृश्यानि नगरीयक्षेत्रेषु सन्ति तथा च चार्जिंग् अधिकं सुलभं भवति तर्हि 530max शुद्धविद्युत्संस्करणं प्रथमं विकल्पं भविष्यति । एतौ शुद्धविद्युत्-विस्तारित-परिधि-प्रवेश-स्तरीय-माडलौ सर्वाधिकं अनुशंसितौ मॉडलौ स्तः ।

159,800 युआन् मूल्यस्य 300max विस्तारित-परिधि-माडलस्य विषये, 230max विस्तारित-परिधि-संस्करणात् 7,000 युआन् महत्तरम् अस्ति, एतत् केवलं 70 किलोमीटर्-पर्यन्तं शुद्ध-विद्युत्-परिधिं योजयति, अनुशंसितुं योग्यं नास्ति

यदि भवतां समीपे एतादृशः पर्याप्तः बजटः अस्ति, तर्हि भवान् अपि अतिरिक्तं 7,100 युआन् व्यययितुं शक्नोति तथा च सीधे 166,900 युआन 230max qiankun zhijia ads se विस्तारितपरिधिसंस्करणं वा 530max qiankun zhijia ads se शुद्धविद्युत्संस्करणं प्रति गन्तुं शक्नोति। अस्मिन् huawei इत्यस्य qiankun स्मार्ट ड्राइविंग समाधानं उच्च-सटीक-नक्शैः, स्वचालित-लेन-परिवर्तन-सहायता, स्वचालित-रैम्प-निर्गमन/प्रवेशः, यातायात-प्रकाश-परिचयः, उच्च-गति-noa इत्यादिभिः कार्यैः सुसज्जितः अस्ति

300max qiankun zhijia ads se विस्तारिते श्रेणी संस्करणस्य विषये मूल्यं 173,900 यावत् अभवत्, यत् किञ्चित् अधिकं अस्ति तथा च अनुशंसितुं योग्यं नास्ति। huawei qiankun zhijia ads se इत्यनेन सुसज्जितं 200,000 इत्यस्मात् न्यूनं एकमात्रं मध्यम-आकारं कारं इति नाम्ना deep blue l07 इत्यस्य अद्यापि पूर्णगुणवत्ता-मूल्य-अनुपातः प्रतिस्पर्धा च अस्ति