समाचारं

लेक्सस् इत्यस्य सम्पूर्णे श्रेण्यां मूल्येषु अपि प्रमुखाः कटौतीः सन्ति! es, nx, rx इत्येतयोः कृते छूटः rmb 80,000 तः आरभ्यते वा स्थितिः परिवर्तिता अस्ति वा?

2024-09-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कदाचित् एतावत् अभिमानी आसीत् यत् कारक्रयणार्थं बहुवारं मूल्यवर्धनं कर्तव्यं इति लेक्सस् इदानीं टर्मिनल्-स्थले स्वस्य सम्पूर्ण-श्रृङ्खलायाः मूल्यानि भृशं न्यूनीकर्तुं आरभेत इति केन चिन्तितम् अपि च, विक्रयणार्थं कतिपयानां मुख्यविक्रयमाडलानाम् छूटः लघुः नास्ति, मूल्यक्षयः न्यूनातिन्यूनं ८०,००० युआन् इत्यस्मात् आरभ्यते अस्मिन् क्षणे वयं पृच्छितुं न शक्नुमः यत् पारम्परिकविलासिताकारविपण्यं परिवर्तितम् अस्ति वा? चीनदेशे lexus इत्यस्य मुख्यविक्रयमाडलस्य विशिष्टानि छूटं पश्यामः ।

प्रथमं लेक्सस् ईएस अस्ति अन्ततः, ४००,००० तः न्यूनेन मूल्येन, भवान् न्यून-इन्धन-उपभोगं, उच्च-मूल्य-धारणं, उत्तम-स्थिरता, उत्तम-गुणवत्ता च युक्तं जापानी-विलासिताकारं क्रेतुं शक्नोति अस्यैव कारणात् लेक्सस् ईएस इत्यस्य क्रेतुं शक्नुवन् मूल्यवृद्धिः सर्वदा आवश्यकी आसीत् ।

परन्तु अधुना घरेलु-नवीन-ऊर्जा-वाहनानां उदयेन सह विविधाः मध्यम-बृहत्-विलासिता-काराः प्रक्षेपिताः, तथा च बीबीए-ब्राण्ड् "56e"-माडलस्य मूल्यं अधिकं न्यूनीकृतम्, लेक्सस्-ईएस-इत्यस्य कृते अवशिष्टः विपण्यभागः अपि क्रमेण न्यूनः भवति . फलतः लेक्सस् ब्राण्ड् निश्चलतया उपविष्टुं असमर्थः अभवत्, मूल्यकटनम् अपि एतावत् शान्ततया आगतं ।

एषः प्रस्तावः कारस्वामिनः जालपुटात् आगतः, केवलं सन्दर्भार्थं च अस्ति ।

कार उद्धरणजालस्थलं दृष्ट्वा वयं तत् प्राप्नुमःलेक्सस ईएस मॉडलस्य मार्गदर्शकमूल्यं २९६,९०० तः ४८८,९०० युआन् यावत् अस्ति सम्प्रति, सर्वाधिकं न्यूनतमं मूल्यं केवलं २१६,९०० तः ३९३,९०० युआन् यावत् भवति bare car.

अवश्यं, ९५,००० इत्यस्य छूटः अद्यापि ३००h इति कोडनामकं ईएस संकरसंस्करणं वर्तते, यत् लेक्सस् ईएस कारश्रृङ्खलायाः सारः अस्ति । साधारण-इन्धन-मात्र-माडलस्य छूटः सामान्यतया ८०,००० युआन्-परिधिः भवति, परन्तु तदपि, लेक्सस् ईएस २०० इत्यस्य मूल्यं वास्तवमेव २१०,००० युआन्-अधिकात् आरभ्य मूल्य-परिधिं प्राप्तवान् अस्ति यदि भवान् ३ वा ५ वर्षपूर्वं स्थापयति तर्हि भवान् साहसं करिष्यति चिन्तयितुं? अस्मात् अस्माभिः स्वीकारणीयं यत् विलासिताकारविपण्यं यथार्थतया परिवर्तितम् अस्ति।

सेडान-वाहनानां ईएस-श्रृङ्खलायाः अतिरिक्तं एसयूवी-वाहनानां आरएक्स्-एनएक्स्-श्रृङ्खलायाः मूल्येषु अपि कटौती कृता अस्ति ।

प्रथमं लेक्सस् आरएक्स इत्येतत् अवलोकयामः मध्यमतः बृहत्पर्यन्तं एसयूवी इति नाम्ना अस्मिन् नूतने कारस्य वर्तमानकाले केवलं पेट्रोल-विद्युत्-संकर-शक्ति-स्रोतः अस्ति, तस्य आकर्षणं च तेषां कृते अस्ति ये q5l, x3, तथा च... bba ब्राण्ड् " इत्यस्य अन्तर्गतं glc, परन्तु "x5, q7, gle" उपयोक्तृसमूहान् स्वीकुर्वितुं न शक्नोति । सत्यं वक्तुं शक्यते यत् एतत् कारं बहु ध्यानं आकर्षितवान् अस्ति सर्वथा, रूपं अत्यन्तं भव्यं दृश्यते, आन्तरिकगुणवत्ता, अन्तरिक्षस्य आरामः अपि उत्तमः अस्ति, लेक्सस् ब्राण्ड्-समर्थनेन च बहवः जनाः एतत् क्रेतुं चिन्तयन्ति

एषः प्रस्तावः कारस्वामिनः जालपुटात् आगतः, केवलं सन्दर्भार्थं च अस्ति ।

सुसमाचारः अस्ति यत्,अधुना लेक्सस आरएक्स टर्मिनल् इत्यत्र अपि महती छूटः अस्ति ।पूर्वस्मिन् पुरातने rx कारश्रृङ्खले एतत् निश्चितरूपेण दुर्लभम् अस्ति । तथा,८५,००० युआन् इत्यस्य छूटः श्रृङ्खलायाः सर्वेषां मॉडल्-समूहानां कृते आनन्दं प्राप्तुं शक्यते ।, इदं प्रतीयते यत् लेक्सस् rx श्रृङ्खलायाः विक्रयं वर्धयितुं निश्चितः अस्ति।

परन्तु तदा पुनः, सर्वथा, ८५,००० युआन् इत्यस्य सर्वोच्चं छूटं केवलं कतिपयेषु क्षेत्रेषु एव उपलभ्यते यदि वयं तत् व्यापकरूपेण पश्यामः।देशे सर्वत्र आरएक्स् मॉडल् इत्यस्य छूटः प्रायः ५०,००० तः ६०,००० युआन् यावत् भवतिये मित्राणि एतत् कारं क्रेतुं इच्छन्ति तेषां अपि भवतः क्षेत्रे छूटस्य आधारेण उत्तमं वाहनं चयनं कर्तव्यम्।

तदनन्तरं nx इति । अस्य कारस्य तुल्यकालिकरूपेण लघु आकारस्य कारणात्, यस्य दीर्घता ४.७ मीटर् इत्यस्मात् न्यूना अस्ति, चक्रस्य आधारः केवलं २६९० मि.मी. एतेन lexus nx इत्यस्य टर्मिनल् डिस्काउण्ट् rx इत्यस्य अपेक्षया अपि अधिका भवति ।

एषः प्रस्तावः कारस्वामिनः जालपुटात् आगतः, केवलं सन्दर्भार्थं च अस्ति ।

मूल्यं विशेषतया दृष्ट्वा, लेक्सस एनएक्सस्य मार्गदर्शकमूल्यं 318,800-548,800 युआन् अस्ति सम्प्रति, न्यूनतमं टर्मिनलमूल्यं केवलं 218,800-448,800 युआन् अस्ति, अधिकतमं छूटं 100,000 युआन् अस्ति, यत् वास्तवमेव rx इत्यस्य छूटात् अधिकम् अस्ति।

अतः एनएक्स् इत्यस्य निम्नस्तरीयं संस्करणं क्रेतुं न्यूनातिन्यूनं २१८,८०० युआन् व्ययितुं योग्यं वा? अहं मन्ये यदि भवान् पेट्रोलकारस्य चालनस्य गुणवत्तां रोचते तथा च लेक्सस् ब्राण्ड् इत्यत्र विश्वासं करोति तर्हि तत् क्रेतुं योग्यम् अस्ति। प्रत्युत यदि इदानीं भवन्तः गैसकारं व्यर्थं मन्यन्ते तर्हि शीघ्रमेव तस्य क्रयणस्य विचारं त्यक्त्वा केवलं विद्युत्कारस्य प्रयोगः करणीयः

इलेक्ट्रिक कारस्य विषये वदन् वस्तुतः लेक्सस् इत्यनेन शुद्धं इलेक्ट्रिक् एसयूवी मॉडल् आरजेड् अपि प्रदर्शितम् अस्ति अस्य कारस्य शुद्धं इलेक्ट्रिक् क्रूजिंग् रेन्ज ४५५कि.मी., ५२० कि.मी., ६१४ कि.मी. तथापि rz इत्यस्य आकारः nx इत्यस्मात् बहु बृहत् अस्ति, यस्य लम्बता 4805mm अस्ति तथा च 2850mm इत्यस्य चक्रस्य आधारः अस्ति अतः अहं मन्ये यत् गृहे उपयोगाय क्रयणकाले nx इत्यस्मात् अधिकं व्यावहारिकम् अस्ति।

एषः प्रस्तावः कारस्वामिनः जालपुटात् आगतः, केवलं सन्दर्भार्थं च अस्ति ।

मूल्यस्य विषये लेक्सस आरजेड् इत्यस्य मार्गदर्शकमूल्यं ३५५,९००-४५९,९०० युआन् अस्ति सम्प्रति न्यूनतमं टर्मिनल् मूल्यं केवलं २३५,९००-३३९,९०० युआन् अस्ति, यस्य अधिकतमं छूटं १२०,००० युआन् अस्ति । 100,000 युआन्, अद्यापि तस्य मूल्य-प्रदर्शन-अनुपातः निश्चितः अस्ति ।

परन्तु सम्प्रति चीनदेशे विलासिनीब्राण्ड्-समूहानां नूतन-ऊर्जा-वाहनानां विक्रयः अतीव उत्तमः नास्ति, लेक्सस् आरजेड्-इत्यस्य क्रयणार्थं अद्यापि देशस्य अधिकांशेषु भागेषु न्यूनातिन्यूनं २५०,००० इत्येव प्रारम्भिकमूल्यं आवश्यकं भवति, अतः अधिकमूल्यं स्पष्टतया निरुद्धं करिष्यति बहुसंख्याकाः जनाः येषां मूलतः तस्मिन् रुचिः आसीत् ।

संक्षेपेण, भवेत् तत् lexus es, rx, nx अथवा rz मॉडलः यत् तेषां नूतन ऊर्जावाहनविपण्ये प्रक्षेपणं कृतम्,अधुना सर्वेषां लेक्सस-माडलानाम् मूल्य-कटाहः प्रमुखः भवति इति निर्विवादं तथ्यम् ।. अस्माकं चीनदेशीयानां कृते यदि भवद्भ्यः लेक्ससस्य कश्चन मॉडलः पर्याप्तं रोचते तर्हि इदानीं खलु एकं क्रेतुं उत्तमः समयः अस्ति। यदि भवद्भ्यः न रोचते तर्हि केवलं हसन्तु अन्ततः भवतः समीपे यत् धनं वर्तते तत् अद्यापि बहवः उत्तमाः मॉडल्-विक्रेतारः सन्ति इति स्पष्टतया विक्रेतृणां वर्चस्वस्य युगं व्यतीतम् अस्ति चिन्ता, सर्वे स्वस्य अनुकूलं कारं क्रीतुम् अर्हन्ति। (दाझुओ) ९.