2024-09-26
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
पाठ|युआन यिंगलियांग
सम्पादिका|अनीता तांग
२६ सितम्बर् दिनाङ्के बीजिंगसमये प्रातः ३ वादने ओपनएआइ मुख्यप्रौद्योगिकीपदाधिकारिणी (सीटीओ) मीरा मुराटी इत्यनेन एक्स इत्यत्र राजीनामा घोषिता । चतुर्णां जनानां सः फोटो यः chatgpt युगं सम्भवं कृतवान्, अधुना द्वौ राजीनामा दत्तवन्तौ, एकः अवकाशे अस्ति, altman एकमात्रः एकपुरुषस्य शो क्रीडितुं अवशिष्टः अस्ति।
△चित्र स्रोतः x netizen @ brewmarkets
openai इत्यस्य रक्तरंजितप्रतिष्ठा अपि "तारक" कम्पनी किम् इति प्रतिबिम्बयति । gpt-4o इत्यस्य उन्नतं स्वरकार्यं अधुना एव बहिः आगतं, openai इत्यस्य cto इत्यनेन च तत् तरङ्गितम् ।
△चित्र स्रोतः x
"भवता प्रियं स्थानं विदां कर्तुं कदापि समीचीनः समयः नास्ति" इति मीरा स्वस्य त्यागपत्रस्य ट्वीट् मध्ये लिखितवती "किन्तु एषः क्षणः सम्यक् अनुभूयते, यत्र भाषण-भाषण-प्रौद्योगिक्याः अद्यतन-घोषणा, openai o1 च नूतनयुगस्य संकेतं ददाति अन्तरक्रियायाः बुद्धेः च आरम्भः भवति।"
सा अपि अवदत् यत् - "अधुना प्राथमिकता अस्ति यत् सुचारुरूपेण संक्रमणं सुनिश्चित्य अस्माभिः निर्मितं गतिं निर्वाहयितुम् अहं यत्किमपि कर्तुं शक्नोमि तत् सर्वं कर्तुं शक्नोमि।"
△चित्र स्रोतः x
सैम आल्टमैनस्य सभ्यं धन्यवादवचनं प्रतिज्ञानुसारं आगतं सः ओपनएआइ इत्यत्र योगदानस्य कृते मीरा इत्यस्य धन्यवादं कृतवान् तथा च अवदत् यत् "संक्रमणयोजना शीघ्रमेव विस्तृता भविष्यति" इति ।
मीरा मुराटी २०१८ तमे वर्षे ओपनएआइ-संस्थायां शोधकर्तृरूपेण सम्मिलितवती, सा सार्धषड्वर्षाणि यावत् ओपनएआइ-दले कार्यं कृतवती अस्ति । दुर्लभा महिलाकार्यकारीरूपेण सा chatgpt, dall-e, codex, sora इत्यत्र प्रयत्नानाम् नेतृत्वं कृतवती, तस्य शोध-उत्पाद-सुरक्षा-दलानां निरीक्षणं च कृतवती ।
पूर्वं सैम आल्ट्मैन् इत्यस्य निष्कासने तदनन्तरं पुनरागमने च मीरा इत्यस्याः महत्त्वपूर्णा भूमिका आसीत् ।
२०२३ तमस्य वर्षस्य नवम्बर्-मासस्य १७ दिनाङ्के अमेरिकीसमये ओपनएआइ-सञ्चालकमण्डलेन अचानकं घोषणां कृत्वा सैम आल्ट्मैन्-इत्यस्य निष्कासनं कृत्वा मुख्यप्रौद्योगिकी-अधिकारी मीरा मुराति-इत्यस्याः अन्तरिम-सीईओ-रूपेण नियुक्तिः कृता न्यूयॉर्क टाइम्स् इति पत्रिकायाः अनुसारं मीरा पूर्वं आल्ट्मैन् इत्यस्मै निजज्ञापनपत्रं लिखितवती यत् तस्य प्रबन्धनविषये प्रश्नान् उत्थापयति स्म, बोर्ड् इत्यस्मै स्वचिन्ताम् अपि प्रकटयति स्म, येन बोर्डस्य आल्ट्मैन् इत्यस्य बहिः बाध्यतायाः निर्णये योगदानं जातम्
ततः मीरा अल्टमैन्, ब्रॉक्मैन् च पुनः नियुक्तिं कर्तुं लक्ष्यं कृत्वा अन्तरिम मुख्यकार्यकारीरूपेण कार्यं कृतवती, यदा बोर्डः प्रतिस्थापनस्य मुख्यकार्यकारीं अन्वेषितवान् ।
नवम्बर २०२३ तमे वर्षे अशान्तिसमये केचन नेटिजनाः भविष्यवाणीं कृतवन्तः यत् सहसंस्थापकः, मुख्यवैज्ञानिकः इलिया सुत्स्केवरः, मुख्यप्रौद्योगिकीपदाधिकारी च मीरा मुराटी वर्षस्य समाप्तेः पूर्वं ओ.ए. , ७५%) ।
अस्मिन् वर्षे मे १५ दिनाङ्के बीजिंगसमये ७ वादने एव इलिया आधिकारिकतया स्वस्य त्यागपत्रस्य घोषणां कृतवान् आसीत् तस्य उत्तराधिकारी gpt-4 इत्यस्य प्रभारी व्यक्तिः अपि आसीत्, यः पूर्वं openai इत्यस्य superalignment परियोजनायाः संयुक्तरूपेण नेतृत्वं कृतवान् .
अधुना मीरा आधिकारिकतया स्वस्य त्यागपत्रस्य घोषणां कृतवती, पुनः एकवारं एतस्य भविष्यवाणीयाः सत्यापनम्। नेटिजनः अपि दावान् अकरोत् यत् सः एआइ-संशोधकेन सह अस्मिन् भविष्यवाणीयां $1k दावं जित्वा।
△图源:https://www.lesswrong.com/posts/kxhmch7wcxrvksjyn/openai-तथ्य-एक-सप्ताह-से-से # efuascwakjr2yiscy
ओपनएआइ इत्यस्य भविष्यविकासे मीरा इत्यस्याः प्रस्थानस्य प्रभावः नेटिजनानाम् चिन्ताजनकः विषयः अभवत् ।
विशेषतः सोरा, यस्याः उत्तरदायी सा पूर्वं आसीत्, सा अद्यापि अनेकेषां नूतनानां ग्राफिक्-वीडियो-माडलानाम् घेरणेन स्थगित-स्थितौ अस्ति
स्रोतः - x
सीटीओ मीरा मुराति इत्यस्याः मूल त्यागपत्रपत्रं निम्नलिखितम् अस्ति ।
नमस्कार सर्वेभ्यः
मम किमपि भवद्भिः सह साझाकरणीयम् अस्ति। सावधानीपूर्वकं विचार्य मया openai त्यक्तुं कठिनः निर्णयः कृतः।
सार्धषड्वर्षाणि यावत् ओपनएआइ-दले कार्यं कर्तुं मम कृते असाधारणः सौभाग्यः अभवत् । यद्यपि अहं आगामिषु दिनेषु बहवः जनानां प्रति कृतज्ञतां प्रकटयिष्यामि तथापि अहं सैम-ग्रेग्-योः धन्यवादं दत्त्वा आरभतुम् इच्छामि यत् ते मयि तकनीकीदलस्य नेतृत्वं कर्तुं विश्वासं कृतवन्तः, वर्षेषु तेषां समर्थनं च कृतवन्तः |.
भवतः प्रियं स्थानं विदां कर्तुं कदापि योग्यः समयः नास्ति, परन्तु अयं क्षणः सम्यक् अनुभूयते। अस्माकं हाले एव भाषण-भाषण-प्रौद्योगिक्याः openai o1-इत्यस्य च घोषणाः अन्तरक्रियायाः बुद्धिमत्तायाः च नूतनयुगस्य आरम्भं कुर्वन्ति-भवतः बुद्धि-शिल्प-कौशलेन सम्भवं प्राप्ता उपलब्धिः। वयं केवलं चतुरतरमाडलं न निर्मामः, अपितु जटिलसमस्यानां माध्यमेन एआइ-प्रणाल्याः कथं शिक्षन्ति, तर्कयन्ति च इति मौलिकरूपेण परिवर्तयामः ।
वयं सिद्धान्तस्य क्षेत्रात् सुरक्षासंशोधनं व्यावहारिकप्रयोगेषु आनयामः, पूर्वस्मात् अपेक्षया अधिकं दृढं, संरेखितं, नियन्त्रणीयं च आदर्शं निर्मामः। अस्माकं कार्यं अत्याधुनिकं एआइ-संशोधनं अधिकं सहजं सुलभं च करोति, प्रत्येकस्य व्यक्तिस्य निवेशस्य आधारेण स्वयमेव अनुकूलतां विकसितुं च प्रौद्योगिक्याः विकासं करोति। इयं सफलता अस्माकं दलानाम् असाधारणसहकार्यस्य प्रमाणम् अस्ति, एतत् सर्वं भवतः प्रतिभायाः, समर्पणस्य, openai इत्यस्य ai नवीनतायाः पराकाष्ठायां स्थापयितुं भवतः प्रतिबद्धतायाः कारणतः अस्ति
अहं स्वस्य अन्वेषणार्थं समयं स्थानं च निर्मातुम् इच्छामि इति कारणेन गन्तुं चितवान् । अधुना मम प्राथमिकता अस्ति यत् सुचारुरूपेण संक्रमणं सुनिश्चित्य अस्माभिः निर्मितं गतिं निर्वाहयितुम् यत्किमपि कर्तुं शक्नोमि।
अस्मिन् असाधारणे दलेन सह कार्यं कर्तुं वर्धयितुं च अवसरं प्राप्य अहं सदा कृतज्ञः भविष्यामि। ते मिलित्वा मानवकल्याणस्य वैज्ञानिकबोधस्य सीमां धक्कायन्ति। यदा अहं भवतः पार्श्वे युद्धं न करिष्यामि तावत् अहं भवतः कृते जयजयकारं करिष्यामि ।
अस्माभिः निर्मितानाम् मैत्रीणां, अस्माभिः प्राप्तानां विजयानां, सर्वाधिकं महत्त्वपूर्णं च यत् वर्षेषु वयं मिलित्वा अतिक्रान्ताः आव्हानाः च अहं अतीव कृतज्ञः अस्मि |.