समाचारं

बैडु शोधसंस्थायाः पूर्वउपाध्यक्षः ली पिंग इत्यस्य नूतना परियोजना: मोबाईलफोनानां पीसीनां च कृते बृहत् मॉडल् आधारभूतसंरचनायाः निर्माणम्

2024-09-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन २६ सितम्बर् दिनाङ्के ज्ञापितं यत् "स्मार्ट इमर्जेन्स्" इति वार्तानुसारं पूर्वबैडु रिसर्च उपाध्यक्षः ली पिंग इत्यस्य नूतना स्टार्टअप कम्पनी vecml, अद्यैव उत्पादस्य अन्वेषणं प्रारम्भिकं शोधं विकासं च सम्पन्नवान् अस्ति ।

ज्ञातव्यं यत् vecml इत्यनेन अद्यैव पूर्व-याहू-ईबे-मुख्यवैज्ञानिकाः, पूर्व-वालमार्ट-उपाध्यक्षाः, पूर्व-माइक्रोसॉफ्ट-प्रौद्योगिकी-कार्यकारी च आमन्त्रिताः डॉ. जन पेडरसेन्, vecml इत्यस्य मुख्यरणनीतिपदाधिकारी (cso) इति रूपेण कार्यं करोति ।

समाचारानुसारं vecml इत्यस्य आशा अस्ति यत् सः अन्त्यपक्षस्य एआइ आधारभूतसंरचनायाः, एज कम्प्यूटिङ्ग् मञ्चस्य च अग्रिमपीढी भविष्यति ।अन्त्यपक्षीययन्त्राणां कृते अधिककठिनं बृहत् मॉडलगणनां पूर्णं कर्तुं अनुमतिं ददातु

सम्प्रति vecml इत्यनेन अन्त्यपक्षीय एआइ आधारभूतसंरचनायाः एज कम्प्यूटिंग् मञ्चस्य च समुच्चयः प्रारब्धः, यत् अन्त्यपक्षीय एआइ मॉडल् परिनियोजनाय विकासाय च "उपकरणपेटिका" इति गणयितुं शक्यतेअस्य मञ्चस्य माध्यमेन उद्यमग्राहकाः अन्त्यपक्षस्य एआइ इत्यस्य परिनियोजनं संचालनं च सम्पन्नं कर्तुं शक्नुवन्ति ।

आईटी हाउस् इत्यनेन सार्वजनिकसूचनायाः विषये पृष्टं कृत्वा ज्ञातं यत् ली पिंगः स्वस्य व्यवसायस्य आरम्भात् पूर्वं माइक्रोसॉफ्ट (linkedin) इत्यत्र उत्कृष्टः वैज्ञानिकः आसीत् । माइक्रोसॉफ्ट्-संस्थायां सम्मिलितुं पूर्वं ली पिंगः बैडू (t11) इत्यस्य मुख्यः आर्किटेक्ट् आसीत् तथा च बैडु रिसर्च इत्यस्य उपाध्यक्षः आसीत् बहुविधसदिशपुनर्प्राप्तिः जननम्, सुदृढीकरणशिक्षणं, ज्ञानलेखाः इत्यादीनां जननात्मक-एआइ-इत्यस्य ।