2024-09-26
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
व्हिप् बुल रिपोर्ट्, सितम्बर् २६, विदेशीय रिपोर्ट् अनुसारं, एप्पल् इत्यस्य शेयरस्य मूल्यं बुधवासरे प्रारम्भिकव्यापारे किञ्चित् न्यूनीकृतम्, तथा च स्टॉकस्य मूल्यं अस्मिन् मासे नकारात्मकक्षेत्रे अस्ति, यतः वर्धमानचिन्ता अस्ति यत् नूतनस्य iphone 16 इत्यस्य माङ्गं वालस्ट्रीट् अपेक्षाभ्यः पृष्ठतः अस्ति ., तथा च अधिकाधिकं तीव्रप्रतिस्पर्धायाः सम्मुखे चीनीयविपण्ये विक्रयणं निरन्तरं प्रभावितं भवति ।
एप्पल् (aapl) इत्यनेन अस्मिन् मासे प्रारम्भे एव स्वस्य नवीनतमं iphone मॉडलं अनावरणं कृतम्, यत् एप्पल् इन्टेलिजेन्स इति नामकं कृत्रिमबुद्धिपरिकल्पनानां श्रृङ्खलायाः प्रक्षेपणपैड्रूपेण उपयोक्तुं आशास्ति यत् सः स्वस्य २.२ अरब उपयोक्तृवर्गे प्रविष्टुं योजनां करोति।
परन्तु यथा यथा एप्पल् विकासस्य चुनौतीभिः, नियामकदबावैः, वैश्विकस्मार्टफोनविपण्ये वर्धमानप्रतिस्पर्धायाः च सह ग्रस्तः भवति तथा आगामिषु मासेषु विभिन्नानि एआइ-उपकरणाः क्रमेण प्रसारिताः भविष्यन्ति तथा च केवलं कतिपयेषु विपण्येषु एव।
एतेन iphone 16 इत्यस्य प्रारम्भिकमागधाः क्षतिग्रस्ताः इति भासते, यतः पूर्वस्य दूरभाषप्रक्षेपणानां तुलने लीड् टाइम्स् - उपभोक्तृ-आदेशानां उत्पादनं पूरणं च कियत्कालं भवति इति मापः - लघुः इति सूचनाः सन्ति
एप्पल् विश्लेषकः मिङ्ग्-ची कुओ, यस्य निकटतया अनुसरणं वालस्ट्रीट् अस्ति, सः अवदत् यत् एप्पल् इत्यनेन ९ सितम्बर् दिनाङ्के प्रदर्शितस्य प्रथमसप्ताहस्य समाप्तेः अनन्तरं नूतनस्य आईफोन् १६ इत्यस्य प्रायः ३७ मिलियन यूनिट् विक्रीतम्। गतवर्षे iphone 15 इत्यस्य विमोचनानन्तरं प्रथमदिनानां अपेक्षया एषा संख्या प्रायः १२.७% न्यूनीभूता अस्ति ।
अस्मिन् सप्ताहे प्रारम्भे जेपी मॉर्गन-विश्लेषकः समिक-चटर्जी इत्यनेन उक्तं यत् आधार-आइफोन् १६-माडलस्य माङ्गं गतवर्षस्य स्तरस्य सदृशम् अस्ति । परन्तु सः अवलोकितवान् यत् अधिकमूल्यानां प्रो मॉडल्-मध्ये रुचिः न्यूनीभूता अस्ति ।
iphone 16 माङ्गं केन्द्रस्थानं गृह्णाति
यूबीएस-संस्थायाः विश्लेषकाः अपि अवदन् यत् तथाकथित-यूबीएस-एविडेन्स्-लैब-दत्तांशस्य उपयोगेन, यत् ३० क्षेत्रेषु आईफोन-आपूर्तिं निरीक्षते, तत् iphone-वितरणसमयः लघुः भविष्यति
ते अवदन् यत् दत्तांशैः ज्ञातं यत् स्थितिः न सुधरति तथा च अस्माकं चिन्ता अधिकाधिकं भवति, विशेषतः उच्चस्तरीयमाडलस्य विषये।
बैंकेन अजोडत् यत् यदि माङ्गं न सुधरति तर्हि अस्माकं विश्वासः अस्ति यत् विजिबल आल्फा कन्सेन्सस् इत्यस्य पूर्वानुमानं दिसम्बरमासस्य 6% iphone राजस्ववृद्धेः (6% तः उपरि मार्केट् वृद्धिः) जोखिमे दृश्यते।
इदानीं मोर्गन स्टैन्ले विश्लेषकाः बुधवासरे अवलोकितवन्तः यत् वितरणसमयाः "समानप्रक्षेपवक्रतायाः अनुसरणं कुर्वन्ति परन्तु विगतत्रयस्य iphone चक्रस्य अपेक्षया न्यूनाः" सन्ति, पूर्वादेशस्य प्रथमे ११ दिवसेषु आँकडानां आधारेण।
मोर्गन स्टैन्ले इत्यनेन अजोडत् यत् यदा आपूर्तिः सुधरति तथा च वयं सकारात्मकस्य iphone 16 माङ्गल्याः अफवाः शृणोमः, तदा वयं एतेषां आँकडाबिन्दून् सावधानीपूर्वकं व्याख्यां कुर्मः, येन सूचितं यत् चक्रस्य पारं तेषां भविष्यवाणीशक्तिः सीमितः भवितुम् अर्हति। “अद्यापि वयम् अपेक्षामहे यत् अक्टोबर्-मासस्य आरम्भात् मध्यपर्यन्तं किमपि सम्भाव्यं iphone-निर्माण-संशोधनं विमोचितं भविष्यति ।
चीनदेशे विदेशीयस्मार्टफोनविक्रयः न्यूनः भवति
बुधवासरे प्रकाशितेन चीनीयदत्तांशैः चीनदेशे पारम्परिक-आइफोन्-इत्यस्य वर्धमानमागधायाः चिन्ता अपि प्रकाशिता। चीनदेशे विदेशनिर्मितस्मार्टफोनानां विक्रयः अगस्तमासे १२.७% न्यूनः अभवत्, यद्यपि समग्रविक्रयः २६.७% वर्धितः २४.०५ मिलियन यूनिट् यावत् अभवत् ।
हुवावे इत्यनेन स्वस्य फोल्डेबल स्मार्टफोन् मेट् एक्स्टी इत्यस्य विमोचनानन्तरं चीन-सूचना-सञ्चार-प्रौद्योगिकी-अकादमी इत्यनेन एतानि आँकडानि प्रकाशितानि । अतः पूर्वं एप्पल् चीनदेशे तृतीयत्रिमासे निराशाजनकविक्रयं घोषितवान्, यत् जूनमासपर्यन्तं मासत्रयेषु ६.५% न्यूनीकृत्य १४.७३ अरब डॉलरं यावत् अभवत् ।
एप्पल् इत्यस्य चतुर्थवित्तत्रैमासिकपरिणामानां घोषणा अक्टोबर् ३१ दिनाङ्के भविष्यति, यत्र प्रतिशेयरं प्रायः १.६० डॉलरं अर्जनस्य प्रारम्भिकं अनुमानं भवति, राजस्वं च ९४.४ अब्ज डॉलरं भवति
अन्ततः एप्पल् इत्यस्य शेयर्स् मध्याह्ने व्यापारे ०.८३% न्यूनीकृत्य प्रतिशेयरं २२५.५९ डॉलरं यावत् अभवत् ।