समाचारं

विक्रयः शीतः अस्ति! मोर्गन स्टैन्ले : iphone 16 इत्येतत् अन्तिमेषु वर्षेषु सर्वाधिकं अलोकप्रियं पीढी अभवत्

2024-09-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कुआइ प्रौद्योगिकी समाचार on september 26, 2019मोर्गन स्टैन्ले इत्यस्य नवीनतमः प्रतिवेदनः दर्शयति यत् iphone 16 इत्यस्य वितरणसमयः पूर्वपीढीनां अपेक्षया महत्त्वपूर्णतया अल्पः अस्ति, येन सूचितं यत् तस्य लोकप्रियता अपेक्षितानुसारं लोकप्रियं न भवेत्।

मोर्गन स्टैन्ले इत्यस्य विश्लेषणानुसारं २४ सेप्टेम्बर् २०१९ पर्यन्तम् ।अमेरिकादेशे iphone 16 इत्यस्य औसतवितरणसमयः केवलं १५.२ दिवसाः एव भवति, यत् गतवर्षस्य समानकालस्य iphone 15 इत्यस्य २५.७ दिवसानां, iphone 14 इत्यस्य १८ दिवसानां च अपेक्षया महती न्यूनता अस्ति

अन्तर्राष्ट्रीयविपण्ये iphone 16 इत्यस्य औसतवितरणसमये अपि अधः गमनप्रवृत्तिः दृश्यते, यत् 16.3 दिवसाः अस्ति, यत् iphone 15 इत्यस्य 28.5 दिवसेभ्यः न्यूनम् अस्ति

"यदा वयं सर्वाणि iphone वितरणसमयदत्तांशं सङ्गृह्णामः तदा पूर्वादेशात् अद्यपर्यन्तं iphone 16 वितरणसमयः औसतं १४ दिवसाः भवति, यत् विगतपञ्चवर्षेषु सर्वेषु चक्रेषु लघुतमः अस्ति" इति मोर्गन स्टैन्ले अवदत्

iphone 16 pro तथा pro max इत्येतयोः वितरणसमयः अपि पूर्वपीढीयाः अपेक्षया अल्पः अस्ति ;

प्रतिवेदने इदमपि दर्शितं यत् प्रारम्भिकाः iphone 16 क्रेतारः प्राचीनमाडलस्य स्थाने अथवा नूतनानां मॉडल्-आयुः, छायाचित्र-प्रणालीषु सुधारैः च आकृष्टाः भवन्ति इति भासते।