समाचारं

अल्ट्रामैनस्य ४९ खरब एआइ योजनां प्रकाशयन् : tsmc इत्येतत् हास्यास्पदं मन्यते तथा च जापानी अधिकारिणः हसन्ति

2024-09-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अल्ट्रामैन् अतीव महत्त्वाकांक्षी अस्ति

मूलयुक्तयः : १.

1. ओपनएआइ आशास्ति यत् एआइ इत्यस्य अग्रिमपीढीयाः निर्माणार्थं विशालदत्तांशकेन्द्राणि निर्माय विश्वे कम्प्यूटिंगशक्तिभण्डारं स्थापयितुं शक्नोति।

2. अल्ट्रामैनस्य योजनायां 7 अमेरिकी-डॉलर् (प्रायः 49 खरब युआन्) व्ययेन 36 अर्धचालककारखानानां निर्माणं करणीयम् अस्ति ।

3. तदनन्तरं आल्ट्मैन् इत्यनेन वित्तपोषणस्य परिमाणं शतशः अरब-डॉलर्-रूप्यकाणि यावत् न्यूनीकृतम्, प्रथमं अमेरिका-देशे एव ध्यानं दत्तम् ।

4. अमेरिका दक्षिणकोरिया च राष्ट्रियसुरक्षाविषयेषु चिन्तिताः सन्ति।

गतवर्षस्य अन्ते ओपनएआइ-सङ्घस्य मुख्याधिकारी सैम आल्टमैन् एकां साहसिकयोजनां प्रचारयितुं आरब्धवान् यत् सः आशास्ति यत् अधिकशक्तिशालिनः कृत्रिमबुद्धिः (ai) विकसितुं तस्य कम्पनीयाः आवश्यकं कम्प्यूटिंग्-शक्तिं निर्मास्यति

तदर्थं सः विश्वस्य परिभ्रमणं कृत्वा अमीराती-निवेशकैः, एशिया-देशस्य सङ्गणक-चिप्-निर्मातृभिः, अमेरिकी-अधिकारिभिः च सह मिलित्वा, तेभ्यः सल्लाहं दत्तवान् यत् तेभ्यः मिलित्वा मध्यपूर्व-सहितं विश्वे नूतनानां कम्प्यूटर-चिप्-कारखानानां, आँकडा-केन्द्राणां च निर्माणे कोटि-कोटि-डॉलर्-रूप्यकाणि व्ययितव्याः .यद्यपि केचन क्रीडकाः नियामकाः च योजनायाः केषुचित् भागेषु बाल्कं कृतवन्तः तथापि वार्ता निरन्तरं प्रचलति, यूरोप-कनाडा-देशयोः विस्तारः च अभवत् ।

अस्मिन् विषये परिचितैः नवभिः जनाभिः न्यूयॉर्क-टाइम्स्-पत्रिकायाः ​​समक्षं प्रकटितानां सूचनानां अनुसारं भविष्यस्य विश्वप्रौद्योगिक्याः कृते ओपनएआइ-संस्थायाः खाचित्रस्य उद्देश्यं एआइ-इत्यस्य अग्रिम-पीढीयाः निर्माणार्थं विशाल-दत्तांशकेन्द्राणि निर्माय वैश्विक-गणना-शक्ति-भण्डारस्य निर्माणं भवति

यद्यपि योजना दूरगामी ध्वनितुं शक्नोति तथापि आल्टमैनस्य कार्याणि दर्शयन्ति यत् सः कथं केवलं कतिपयेषु वर्षेषु विश्वस्य प्रभावशालिनः टेक् कार्यकारीषु अन्यतमः अभवत्। केवलं कतिपयेषु सप्ताहेषु सः मध्यपूर्वीयनिधिनां, एशियायाः निर्माणविशालकायानां, अमेरिकी-देशस्य शीर्ष-नियामकानाम् च ध्यानं आकर्षितवान् आसीत् ।

एतेन एआइ-प्रौद्योगिक्याः विकासं त्वरितुं प्रौद्योगिकी-उद्योगस्य दृढनिश्चयः अपि सिद्धः भवति ।तेषां दृष्ट्या एआइ औद्योगिकक्रान्तिः इव परिवर्तनकारी भवितुम् अर्हति ।

अल्ट्रामैन् एआइ विकासस्य समर्थनार्थं चिप् निर्माणस्य विस्तारं कर्तुं आशास्ति

३९ वर्षीयः आल्ट्मैन् यदा अमेरिकी-देशस्य वार्षिक-आर्थिक-उत्पादस्य प्रायः चतुर्थांशस्य समकक्ष-कोब-कोटि-रूप्यकाणां निवेशं याचते इति वार्ता प्रसारिता तदा उपहासः अभवत् मध्यपूर्वे महत्त्वपूर्णप्रौद्योगिकीविकासाय प्रयतमाना अमेरिकनकम्पन्योः विषये अपि वाशिङ्गटन-अधिकारिणः चिन्ताम् अव्यक्तवन्तः । अनेकदेशेषु एआइ आधारभूतसंरचनायाः निर्माणार्थं अमेरिकीकम्पनीनां निर्यातनियन्त्रणस्य उत्तरदायी अमेरिकीधिकारिणां अनुमोदनस्य आवश्यकता वर्तते ।

७ खरब डॉलर, ३६ कारखानाः

विषये परिचितयोः जनानां मते आल्टमैन् वित्तपोषणपरियोजनायाः आरम्भस्य किञ्चित्कालानन्तरं चीनदेशस्य ताइवाननगरे टीएसएमसी-संस्थायाः मुख्यालयं गतः । सः टीएसएमसी-कार्यकारीभ्यः अवदत् यत् स्वस्य दृष्टिः साकारं कर्तुं ३६ अर्धचालककारखानानि अतिरिक्तदत्तांशकेन्द्राणि च निर्मातुं ७ खरब डॉलरं वर्षाणि च यावत् समयः स्यात्।ताइवानदेशे आल्ट्मैन् प्रथमवारं बहुकोटिरूप्यकाणां चिप्निर्माणसंस्थानं गतवान् ।

tsmc-कार्यकारीभिः एषः विचारः एतावत् हास्यास्पदः इति चिन्तितम् यत् ते अल्ट्रामैन् "पोड्कास्टर-भ्राता" इति वक्तुं आरब्धवन्तः (अल्ट्रामैनस्य महतीं वार्तालापं निर्दिश्य) । ३६ इति न वक्तव्यं, यदि कतिपयानि अधिकानि चिप्-निर्माण-संस्थानानि योजिताः भवन्ति चेदपि, तत्र निधि-विशाल-परिमाणस्य कारणात् जोखिमः अत्यन्तं अधिकः भवति

“वयं बहु-खरब-डॉलर-परियोजनानां विषये न विचारयामः, न च विचारितवन्तः यद्यपि वैश्विक-एआइ-अन्तर्गत-संरचनायाः कृते आवश्यकः कुल-निवेशः दशकेषु खरब-डॉलर्-रूप्यकाणि यावत् भवितुम् अर्हति, तथापि ओपनए-आइ विशेषतया शतशः अरब-डॉलर्-रूप्यकाणां स्केल-रूपेण अन्वेषणं कुर्वन् अस्ति

वित्तपोषणपरिमाणं न्यूनीकरोतु

ततः परं आल्ट्मैन् स्वस्य धनसङ्ग्रहस्य महत्त्वाकांक्षां शतशः अरब-डॉलर्-रूप्यकाणि यावत् संकुचितं कृत्वा नूतनां रणनीतिं विकसितवान् यत् अमेरिकी-सर्वकारस्य अधिकारिणां समर्थनं आकर्षयितुं प्रथमं अमेरिका-देशे आँकडा-केन्द्राणां निर्माणे सहायतां कर्तुं शक्नोति इति विषये परिचिताः नव जनाः अवदन्

एतत् सर्वं कथं कार्यं करिष्यति इति अस्पष्टम्। ओपनएआई माइक्रोसॉफ्ट इत्यादीनां दत्तांशकेन्द्रनिर्मातृणां, निवेशकानां चिप्निर्मातृणां च सहितं कम्पनीनां शिथिलं गठबन्धनं संयोजयितुं प्रयतते । परन्तु कस्य वित्तपोषणं कृतम्, कस्य लाभः अभवत्, किं सम्यक् निर्मितम् इति विवरणम् अस्पष्टम् अस्ति ।

ultraman

तस्मिन् एव काले ओपनएआइ स्वतन्त्रतया अन्यस्य वित्तपोषणस्य वार्तालापं कुर्वन् अस्ति, यत् स्वव्यापारस्य समर्थनार्थं ६.५ अरब डॉलरं संग्रहीतुं आशास्ति, एषः सौदाः स्टार्टअपस्य मूल्यं १५० अरब डॉलरं दास्यति यूएई-प्रौद्योगिकीनिवेशसंस्था एमजीएक्स् माइक्रोसॉफ्ट्, एनवीडिया, एप्पल्, टाइगर ग्लोबल मैनेजमेण्ट् च सह सम्भाव्यनिवेशकानां मध्ये अन्यतमः इति विषये परिचिताः त्रयः जनाः अवदन्।

ओपनएइ इत्यनेन धनसङ्ग्रहः कृतः यतः तस्य व्ययः तस्य राजस्वात् दूरम् अधिकः आसीत् । ओपनएआइ इत्यस्य वार्षिकविक्रयः ३ अर्ब डॉलरात् अधिकं भवति, परन्तु व्ययः प्रायः ७ अर्ब डॉलरः भवति ।

कम्प्यूटिंग्-शक्तिः विद्युत् इव लोकप्रियः अस्ति

निजीवार्तालापेषु आल्ट्मैन् विश्वस्य दत्तांशकेन्द्राणां तुलना विद्युत् इत्यनेन सह अकरोत् इति विषये परिचिताः त्रयः जनाः वदन्ति । विद्युतस्य लोकप्रियतायाः कारणात् जनाः विद्युत्प्रयोगस्य उत्तमाः उपायाः प्राप्तवन्तः । आल्ट्मैन् आशास्ति यत् दत्तांशकेन्द्राणि विद्युत् इव लोकप्रियाः भविष्यन्ति, अन्ते एआइ-प्रौद्योगिकी विद्युत् इव प्रवहति इति ।

openai इत्यस्य chatgpt इत्यादीनि चैट्बोट्-इत्येतत् बृहत् परिमाणेन डिजिटल-दत्तांशस्य विश्लेषणं कृत्वा स्वकौशलं शिक्षन्ति, परन्तु एतां प्रक्रियां चालयन्ति ये चिप्स्, डाटा-केन्द्राणि च अद्यापि अभावे सन्ति openai इत्यस्य मतं यत् यदि कम्प्यूटिंगशक्तिः आपूर्तिः वर्धते तर्हि सः अधिकशक्तिशालिनः ai प्रणालीं निर्मातुम् अर्हति ।

विषये परिचिताः जनाः अवदन् यत् ओपनएआइ-कार्यकारीभिः प्रौद्योगिकीकम्पनीनां निवेशकानां च आग्रहः कृतः यत् ते अनेकेषु सभासु वैश्विकगणनाशक्तिं विस्तारयन्तु।

“अल्ट्रामैन् ओपनएआइ इत्यस्य प्रभावं कथं निर्वाहयितुम् इति चिन्तयति” इति प्रौद्योगिकीसंशोधनसंस्थायाः फ्युटुरम ग्रुप् इत्यस्य मुख्यकार्यकारी अधिकारी डैनियल न्यूमैन् अवदत् “अस्य कृते अधिका कम्प्यूटिंग् शक्तिः, अधिका कनेक्टिविटी, अधिकशक्तिः च आवश्यकी

आल्ट्मैन् इत्यस्य प्रारम्भिकयोजना आसीत् यत् यूएई-देशेन बहुविधचिप्-निर्माण-संस्थानानां निर्माणार्थं निधिः करणीयः, यस्य प्रत्येकस्य मूल्यं ४३ अरब-डॉलर्-पर्यन्तं भवितुम् अर्हति । योजनायाः कारणात् टीएसएमसी इत्यादीनां कम्पनीनां चिप् निर्माणव्ययः न्यूनीकरिष्यते।

एनवीडिया सम्प्रति एआइ चिप् मार्केट् इत्यस्मिन् अग्रणी अस्ति, तस्य चिप्स् टीएसएमसी इत्यनेन निर्मिताः सन्ति । आल्ट्मैन् इत्यस्य योजना एनवीडिया चिप्स् इत्यस्य उत्पादनं वर्धयिष्यति ततः ओपनएआइ इत्यादिकम्पनीभ्यः तानि चिप्स् अधिकेषु एआइ-दत्तांशकेन्द्रेषु उपयोक्तुं शक्नोति ।

जेन्-ह्सुन् हुआङ्ग

आल्ट्मैन् तस्य सहकारिभिः सह संयुक्त अरब अमीरातदेशे दत्तांशकेन्द्रनिर्माणस्य चर्चा कृता यत्र विद्युत् अधिशेषः अस्ति । अमेरिकादेशे कम्पनीभ्यः नूतनानां दत्तांशकेन्द्राणां निर्माणे कष्टं भवति यतोहि तेषां शक्तिं दातुं पर्याप्तं विद्युत् नास्ति ।

ओपनएआइ इत्यनेन एआइ इत्यस्य कृते यूएई-देशस्य समर्पितेन निवेशवाहनेन सह एमजीएक्स् इत्यनेन सह आधारभूतसंरचनायोजनानां वित्तपोषणस्य चर्चा कृता अस्ति । यूएई-देशस्य एआइ-राज्यमन्त्री उमर-सुल्तान-अल्-ओलामा-इत्यनेन मार्च-मासे न्यूयॉर्क-टाइम्स्-पत्रिकायाः ​​सम्मुखे उक्तं यत् एतादृशं विशालं सौदान् अनुसरणार्थं “व्यापारिककारणानि” सन्ति इति

ओपनएआइ इत्यनेन विज्ञप्तौ उक्तं यत् कम्पनी अमेरिकादेशे आधारभूतसंरचनानिर्माणे केन्द्रीभूता अस्ति,“लक्ष्यं अस्ति यत् अमेरिकादेशः नवीनतायां वैश्विकः अग्रणीः एव तिष्ठति, देशे सर्वत्र पुनर्औद्योगिकीकरणं चालयति, एआइ इत्यस्य लाभाः व्यापकरूपेण सुलभाः भवेयुः इति सुनिश्चितं कर्तुं च।”.

टीएसएमसी-प्रवक्ता विल् मॉस् इत्यनेन उक्तं यत् कम्पनी स्वस्य अर्धचालकनिर्माणसञ्चालनस्य विस्तारस्य विषये चर्चायै उद्घाटिता अस्ति किन्तु सम्प्रति वर्तमानवैश्विकविस्तारपरियोजनासु केन्द्रीकृता अस्ति तथा च "अस्मिन् समये प्रकटयितुं नूतननिवेशयोजना नास्ति" इति।

नियामकचिन्ताः

आल्ट्मैन् दक्षिणकोरियादेशं अपि गत्वा दक्षिणकोरियादेशस्य चिप्निर्मातृद्वयेन सैमसंग-एसके-हाइनिक्स-इत्यनेन सह वार्तालापं कृतवान् । परन्तु शीघ्रमेव सः राष्ट्रियसुरक्षाचिन्तानां सामनां कृतवान् । यतो हि बहवः देशाः मन्यन्ते यत् भविष्ये अर्थव्यवस्थायां युद्धे च एआइ महत्त्वपूर्णं भविष्यति, दक्षिणकोरियादेशः चिन्तितः अस्ति यत् यूएई-देशस्य अत्यधिकं भूमिका तस्मिन् भविष्यति इति।

केचन अमेरिकीसरकारस्य अधिकारिणः काङ्ग्रेसनेतारः अपि चिन्तिताः सन्ति यत् यूएई-देशे चिप्-अन्तर्निर्मित-संरचनायाः निर्माणस्य अनुमोदनेन अन्येभ्यः देशेभ्यः लाभः भविष्यति

परन्तु अमेरिकी वाणिज्यविभागेन, संयुक्त अरब अमीरात्, चिप् निर्मातृभिः सह openai इत्यस्य वार्ता अद्यापि प्रचलति । ओपनएआइ इत्यनेन अन्येषु प्रदेशेषु अपि चर्चाः विस्तारिताः इति विषये परिचिताः चत्वारः जनाः वदन्ति ।

अस्मिन् वसन्तऋतौ ओपनएआइ-कार्यकारीणां टोक्यो-नगरे जापानी-अधिकारिभिः सह सभाः कृताः । तेषां कृते २०११ तमे वर्षे फुकुशिमा-दुर्घटनायाः अनन्तरं निष्क्रियतां प्राप्तानां परमाणुविद्युत्संस्थानानां संचालितानाम् आँकडाकेन्द्राणां निर्माणस्य योजना अभवत् ।

एकस्मिन् सत्रे एकः जापानी-अधिकारी हसति स्म यदा ओपनएआइ इत्यनेन उक्तं यत् सः ५ गीगावाट्-शक्तिं प्राप्तुं प्रयतते इति, विषये परिचितः व्यक्तिः अवदत्, यतः तत् विशिष्टेन दत्तांशकेन्द्रेण उपभोक्तस्य शक्तिस्य प्रायः १,००० गुणाधिकं भविष्यति

tsmc ह्सिन्चु कारखाना

पश्चात् ओपनएआइ इत्यनेन जर्मन-अधिकारिभिः सह अपि मिलित्वा उत्तरसागरे एकं डाटा-केन्द्रं स्थापयितुं चर्चा कृता यथा अपतटीय-पवन-टर्बाइन-द्वारा प्रदत्तस्य ७ गीगावाट्-विद्युत्-प्रयोगं कर्तुं शक्नोति

परन्तु राजनैतिकदबावेन ओपनएआइ-संस्थायाः अमेरिकादेशे अन्यविकल्पानां अन्वेषणं कर्तुं बाध्यता अभवत् । अस्मिन् मासे आल्ट्मैन् अन्यैः टेक्-नेतृभिः सह व्हाइट हाउस्-समागमे "इन्फ्रास्ट्रक्चर् डिटर्मिन्स् डेस्टिनी" इति ओपनएआइ-अध्ययनं प्रस्तुतवान् ।

अध्ययनं अमेरिकादेशे नूतनानां डाटा-केन्द्राणां आवश्यकतां जनयति यस्य निर्माणार्थं प्रत्येकं १०० अरब-डॉलर्-व्ययः भविष्यति, यत् अद्यतन-शक्तिशालिनां डाटा-केन्द्राणां व्ययस्य प्रायः २० गुणाधिकं भवति, तथा च २० लक्षं एआइ-इत्येतत् स्थापितं भविष्यति इति विषये परिचितौ जनाभिः उक्तम् ५ गीगावाट् विद्युत्।

यदा आल्ट्मैन् वदति स्म तदा सः पूर्वस्य अमेरिकीराष्ट्रपतिस्य रूजवेल्ट् इत्यस्य चित्रस्य पुरतः उपविष्टवान्, यः न्यूयॉर्कनगरस्य लिङ्कन् सुरङ्गादिषु बृहत्-परिमाणेषु आधारभूत-संरचना-परियोजनेषु बहु निवेशं कृतवान् अल्टमैन् अमेरिकीवाणिज्यसचिवं रैमोण्डो, राष्ट्रियसुरक्षासल्लाहकारः सुलिवन् इत्यादीन् अमेरिकी-अधिकारिभ्यः अवदत् यत् एआइ-दत्तांशकेन्द्रं संयुक्तराज्यस्य पुनः औद्योगिकीकरणस्य उत्प्रेरकं भविष्यति, ५,००,००० यावत् कार्यस्थानानि च सृजति।

अस्मिन् सप्ताहे राष्ट्रपतिः बाइडेन्, यूएई राष्ट्रपतिः मोहम्मद बिन् सलमानः च व्हाइट हाउस् इत्यत्र मिलित्वा उभयदेशानां वरिष्ठाधिकारिभ्यः एआइ-क्षेत्रे भविष्यस्य सहकार्यस्य विवरणं दत्तं ज्ञापनपत्रं विकसितुं निर्देशं दत्तवन्तौ।

स्वस्य लॉबिंग्-प्रयासान् वर्धयितुं ओपनएआइ-संस्थायाः क्लिण्टन-प्रशासनस्य व्हाइट हाउस-वकीलं क्रिस-लेहान्-इत्येतम् वैश्विकनीतेः उपाध्यक्षत्वेन नियुक्तं तथा च वाणिज्यविभागस्य द्वौ अधिकारिणौ नियुक्तौ ये चिप्-अधिनियमस्य कार्यं कृतवन्तः, येषु एकः भविष्यस्य आधारभूतसंरचनायाः उत्तरदायी भविष्यति परियोजनानि नीतिप्रबन्धनं च। चिप् अधिनियमः संयुक्तराज्ये घरेलुचिपनिर्माणं वर्धयितुं उद्दिश्य द्विपक्षीयः कानूनः अस्ति ।

गतसप्ताहे openai ग्राहकस्य t-mobile इत्यस्य निवेशककार्यक्रमे altman इत्यनेन कम्पनीयाः महत्त्वाकांक्षाणां विषये वदन् मामूलीं स्वरं प्रहारितम्।

“अस्माकं पूर्वं आगतैः जनाभिः कृतस्य प्रचण्डस्य कार्यस्य निर्माणं वयं कुर्मः” इति आल्ट्मैन् अवदत् “यदि भवान् मानव-इतिहासस्य सर्वं पश्चात् पश्यति, अर्धचालकानाम् आविष्कारात् आरभ्य चिप्स्-निर्माणपर्यन्तं जालनिर्माणपर्यन्तं एतेषां विशालानां दत्तांशानां कृते centers अस्माभिः एतस्य आधारेण निर्माणस्य अल्पभागः एव कृतः” इति ।

प्रेससमयपर्यन्तं एनवीडिया इत्यनेन किमपि वक्तुं अनागतम् । mgx तथा samsung इत्येतयोः टिप्पणीयाः अनुरोधस्य प्रतिक्रिया न दत्ता । (लेखक/xiao yu)

अधिकानि प्रथमहस्तवार्तानि प्राप्तुं कृपया phoenix news क्लायन्ट् डाउनलोड् कृत्वा phoenix technology इत्यस्य सदस्यतां गृह्यताम्। यदि भवान् गहनानि प्रतिवेदनानि द्रष्टुम् इच्छति तर्हि कृपया wechat इत्यत्र "ifeng.com technology" इति अन्वेषणं कुर्वन्तु ।