2024-09-26
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
आईटी हाउस न्यूज इत्यनेन २६ सितम्बर् दिनाङ्के योन्हाप् न्यूज एजेन्सी इत्यस्य अनुसारं हुण्डाई मोटर ग्रुप् इत्यनेन अद्य घोषितं यत् सः भूमिगतपार्किङ्गस्थानेषु विद्युत्वाहनस्य अग्निप्रकोपस्य निवारणाय मानवरहितं अग्निशामकरोबोट् विकसितं करिष्यति।
हुण्डाई मोटर ग्रुप् इत्यनेन उक्तं यत् दक्षिणकोरियादेशस्य राष्ट्रियअग्निसंरक्षणसंस्थायाः सहकार्यं कृत्वा अस्य वर्षस्य अन्ते यावत् अग्निशामकरोबोट् विकसितुं शक्नोति तथा च २०२६ तः आरभ्य वास्तविकप्रयोगे स्थापयिष्यति।
अस्मिन् वर्षे अगस्तमासस्य आरम्भे इन्चेओन्-नगरस्य अपार्टमेण्टस्य भूमिगतपार्किङ्गस्थाने निरुद्धं मर्सिडीज-बेन्ज्-विद्युत्कारं स्वतः एव प्रज्वलितं भूत्वा अग्निः उत्पन्नः अग्निशामकविभागेन हुण्डाई रोटेम् इत्यस्य बहुउद्देश्यीयमानवरहितवाहनमञ्चस्य उपयोगेन अग्निशामकवाहनस्य विकासः प्रस्तावितः अस्ति तथा च जलतोपैः सुसज्जितं कृत्वा तस्य तापप्रतिरोधं सुधारयितुम्। अग्रे चर्चां कृत्वा पक्षद्वयं अन्तिमसम्झौतां प्राप्तवान्, संयुक्तरूपेण मानवरहिताः अग्निशामकरोबोट्-विकासं करिष्यन्ति च ।
▲ह्युण्डाई मोटर ग्रुप् द्वारा प्रदत्ता कल्पना
एजन्सी मानवरहितस्य अग्निशामकरोबोट् इत्यस्य आदर्शरूपं परिनियोजयितुं आगामिवर्षस्य प्रथमार्धे परीक्षणधावनं कर्तुं योजनां करोति। प्रतिक्रियायाः आधारेण २०२६ तमस्य वर्षस्य अन्ते केभ्यः क्षेत्रीयविशेषाग्निशामकदलेभ्यः नूतनानि उपकरणानि प्रदत्तानि भविष्यन्ति ।
हुण्डाई मोटर ग्रुप् इत्यनेन उक्तं यत् सः अपेक्षां करोति यत् अयं रोबोट् अग्निशामकस्य दूरनियन्त्रणस्य समर्थनं करिष्यति, यत् भूमिगतसुविधासु अग्निप्रकोपानां कृते प्रभावी समाधानं प्रदास्यति यत् अग्निशामकानाम् प्रवेशः कठिनः अथवा खतरनाकः भवति।