समाचारं

दक्षिणकोरियादेशस्य ई-वाणिज्यस्य तीव्रगत्या विकासः अभवत्, अफलाइनविक्रयव्यवहारकारिणः च ६० मासान् यावत् क्रमशः न्यूनाः अभवन् ।

2024-09-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[दक्षिणकोरियादेशस्य ई-वाणिज्यस्य तीव्रविकासस्य कारणेन ६० मासान् यावत् अफलाइनविक्रयकर्मचारिणां संख्या न्यूनीकृता अस्ति] वित्तीयसमाचारसंस्था, सितम्बर् २६.कोरियादेशस्य सांख्यिकीकार्यालयेन २६ दिनाङ्के प्रकाशितस्य आँकडानुसारं २५.५५ मिलियनं जनाः आसन् गतमासे घरेलुनियुक्तजनसंख्यायां विक्रयकर्मचारिणः, वर्षे वर्षे ७१,००० जनानां न्यूनता। फलतः ६० मासान् यावत् क्रमशः विक्रयकर्मचारिणां संख्या न्यूनीकृता अस्ति । गतमासे समग्ररूपेण नियोजितजनसंख्या २८.८०१ मिलियनं आसीत्, यत् २०२१ तमस्य वर्षस्य मार्चमासात् आरभ्य ४२ मासान् यावत् क्रमशः वर्धिता अस्ति, यस्य विपरीतम् विक्रयकर्मचारिणां निरन्तरं न्यूनता अस्ति अफलाइनविक्रयकर्मचारिणां न्यूनतायाः कारणं ई-वाणिज्यद्वारा ऑनलाइन-शॉपिङ्गस्य तीव्रविकासः अस्ति । विशेषतः कोविड्-१९ महामारीकाले सम्पर्करहिताः पद्धतयः लोकप्रियाः अभवन्, अफलाइन-शॉपिङ्ग् इत्यस्य स्थाने ऑनलाइन-शॉपिङ्ग्-इत्यस्य चयनं कुर्वतां उपभोक्तृणां संख्यायां महती वृद्धिः अभवत् । गतवर्षे ऑनलाइन-शॉपिङ्ग्-व्यवहारस्य मात्रा २२८.९ खरब-वॉन् (प्रायः आरएमबी १.२ खरब) आसीत्, यत् २०१७ तमस्य वर्षस्य तुलने १४३% वृद्धिः अभवत् । अस्मिन् वर्षे जुलैमासपर्यन्तं १४०.४ खरब वोन इत्येव आसीत्, यत् वर्षे वर्षे ९% वृद्धिः अभवत् ।
प्रतिवेदन/प्रतिक्रिया