समाचारं

प्रशंसा! एकदा rmb "6" उपसर्गं प्रति प्रत्यागतवान्! कश्चन स्कोरं निश्चिन्तः अस्ति: १०,००० युआन् अधिकं अतिरिक्तं भुक्तवान्

2024-09-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कियान्जियांग शाम समाचार
२५ सेप्टेम्बर् दिनाङ्के विदेशीयविनिमयविपणात् नवीनतमवार्तायां ज्ञातं यत्,अपतटीय आरएमबी विनिमयदरः ७.० चिह्नात् उपरि वर्धितः, अधिकतमं ६.९९५२ यावत्, ६ श्रेणीं प्रति प्रत्यागतवान्, मे २०२३ तः नूतनं उच्चतमं स्तरं स्थापितवान् ।
अद्य प्रातः ८ वादने अपतटीय आरएमबी विनिमयदरः ७.०२, स्थलीय आरएमबी विनिमयदरः ७.०३ च आसीत् ।
उद्योगस्य अन्तःस्थजनाः अवदन् यत् अर्थव्यवस्थां स्थिरीकर्तुं नीतिपरिहारस्य संकुलस्य हाले एव कार्यान्वयनेन परिणामः प्राप्तः, येन चीनस्य अर्थव्यवस्थायाः समेकनस्य स्थिरीकरणस्य च विषये निरन्तरं सुधारः कृतः, तथा च आरएमबी-विनिमयदरस्य स्थिरतां निर्वाहयितुम् एकः ठोसः आधारः अस्ति .
rmb usd विनिमय दर चार्ट। प्रतिभूतिसंस्थाभ्यः स्क्रीनशॉट्
rmb विनिमयदरः 6 परिधिं प्रति आगच्छति१६ मासेषु सर्वोच्चस्तरः
२४ तमे दिनाङ्के राज्यपरिषदः सूचनाकार्यालयेन चीनस्य जनबैङ्कस्य गवर्नर् पान गोङ्गशेङ्ग् इत्यनेन उक्तं यत् प्रमुख अर्थव्यवस्थानां मौद्रिकनीतिषु अद्यतनसमायोजनेन आरएमबी-विनिमयदरस्य अवमूल्यनदबावः महत्त्वपूर्णतया न्यूनीकृतः, तथा च प्रशंसायाः प्रति गतवान् अस्ति।
पान गोङ्गशेङ्ग् इत्यनेन उक्तं यत् विनिमयदरः एकः जटिलः विषयः अस्ति, यः मुद्राणां मध्ये मूल्यतुलनासम्बन्धः अस्ति तस्य प्रभावशालिनः कारकाः अतीव विविधाः सन्ति । यथा आर्थिकवृद्धिः, मौद्रिकनीतिः, वित्तीयविपणयः, भूराजनीतिः, अप्रत्याशितजोखिमघटना इत्यादयः सर्वेषां विनिमयदरे प्रभावः भविष्यति
वर्षस्य प्रथमार्धं पश्यन्, फेडरल् रिजर्व्-द्वारा व्याजदरे कटौतीयाः पुनः पुनः विपण्य-अपेक्षायाः कारणात्, अमेरिकी-डॉलर-सूचकाङ्कस्य बलेन अमेरिकी-डॉलरस्य विरुद्धं आरएमबी-विनिमय-दरस्य उपरि दबावः उत्पन्नः वर्षस्य उत्तरार्धे प्रविश्य अमेरिकी-डॉलर-सूचकाङ्कः क्रमेण दुर्बलः अभवत्, फेडरल् रिजर्व् व्याजदरेषु कटौतीं कर्तुं आरब्धवान्, मौद्रिकनीतिः स्थानान्तरिता, आरएमबी-विनिमयदरः पुनः सुदृढः अभवत्कालः बीजिंगसमये प्रातः ८ वादने अमेरिकी-डॉलरस्य विरुद्धं अपतटीय-आरएमबी-विनिमय-दरः एकदा ६.९९५२ यावत् वर्धितः, जुलै-मासस्य निम्नतम-स्तरात् प्रायः ४% पुनः उत्थितः तस्मिन् दिने अमेरिकीडॉलरस्य विरुद्धं आरएमबी इत्यस्य केन्द्रीयसमतादरः पूर्वदिनात् ७.०२०२ इति ३०८ अंकैः वर्धितः, २०२३ तमस्य वर्षस्य मे-मासस्य २२ दिनाङ्कात् परं सर्वोच्चस्तरं प्राप्तवान्
अस्मिन् विषये झेजियांग-नगरस्य एकस्य प्रमुखस्य राज्यस्वामित्वस्य बैंकस्य वरिष्ठः विदेशीयविनिमयविश्लेषकः अवदत् यत् आरएमबी-संस्थायाः वर्तमान-प्रशंसा वस्तुतः बहुभिः कारकैः प्रभाविता अस्ति wave of rmb appreciation has already had two इदं प्रायः एकमासः अभवत्। “तस्मिन् समये अमेरिकी-डॉलरस्य व्याजदरेषु कटौतीः अपेक्षिताः आसन्, येन ततः विदेशीयविनिमयविपण्ये अ-अमेरिकन-डॉलर-मुद्राणां मूल्यवृद्धिः अभवत्, विशेषतः येन-रूप्यकाणां मूल्यवृद्धेः अनन्तरं, तया अपि शीघ्रमेव आरएमबी तदतिरिक्तं, केचन आर्थिकदत्तांशः स्थिरीकरणस्य लक्षणं दर्शितवान्, तथा च घरेलुमूलभूताः उत्तमाः आसन्, येन आरएमबी-विनिमयदरः वर्धते तदतिरिक्तं केन्द्रीयबैङ्केन कालमेव काश्चन उत्तेजकनीतयः प्रवर्तन्ते, विशेषतः केचन नीतयः ये विपण्यस्य कृते उत्तमाः सन्ति; कारणतः शेयर-बजारस्य तत्क्षणं वृद्धिः अभवत् अस्याः पृष्ठभूमितः अल्पकालीनरूपेण देशे बहु विदेशीय-उष्णधनं प्रवहति, यत् आरएमबी-सम्पत्त्याः विषये आशावादी अस्ति अल्पकालीनम्” इति ।
उपर्युक्ताः विश्लेषकाः अवदन् यत् अल्पकालीनतः मध्यमकालपर्यन्तं विदेशीयनिवेशं आकर्षयितुं अस्माकं क्षमतायां सुधारः अभवत्, अतः आरएमबी-सम्पत्तौ विशेषतः शेयर-बजारे निवेशं कर्तुं काचित् विदेशीय-पूञ्जी आगमिष्यति यतोहि विदेशीय-निवेशकानां विदेशीय-विनिमय-निपटानं भवितुमर्हति व्यवहारः शेयर-बजारे निवेशं कर्तुं, तेषां आरएमबी-उपरि नकारात्मकः प्रभावः भविष्यति अल्पकालीनरूपेण, तस्य तुल्यकालिकः प्रबलः पुश-अप-प्रभावः भवति ।
एकमासपूर्वं विदेशीयविनिमयं क्रीणीतएकलक्ष अमेरिकीडॉलर् कृते १२,००० युआन् अधिकं दातव्यम्
"मया न अपेक्षितं यत् ७ भङ्गस्य एषा तरङ्गः एतावत् शीघ्रं आगमिष्यति। अगस्तमासस्य आरम्भे अमेरिकी-डॉलर-आरएमबी-विनिमयदरस्य सर्वोच्चबिन्दुः प्रायः ७.३ युआन्-परिमितः आसीत् । एकमासात् किञ्चित् अधिके काले आरएमबी-विनिमयदरः वर्धितः अस्ति ४ अंकाः।मया एकमासात् अधिकं पूर्वं विदेशीयविनिमयः क्रीतवन् , बहु हानिः।”कालः मध्याह्ने हाङ्गझौ-नगरस्य लिन्-महोदयेन स्वस्य मोबाईल-फोने विनिमय-दर-मूल्यं पश्यन्ती चाओ-न्यूज-पत्रिकायाः ​​समीपे उक्तम्।
सुश्री लिन् इत्यस्याः पुत्रः अस्मिन् वर्षे उच्चविद्यालये वरिष्ठः अस्ति, विदेशे अध्ययनं कर्तुम् इच्छति सा स्वपुत्राय पूर्वमेव विदेशीयविनिमयं आरक्षितुम् इच्छति, अतः सा विनिमयदरप्रवृत्तौ ध्यानं ददाति स्म अमेरिकी डॉलरस्य आरएमबी च मध्ये दरः ७.३ इत्यस्य समीपे आसीत् । तस्मिन् समये लिन्-महोदयेन स्वस्य भर्तुः च कोटा-उपयोगः कृतः, ७५०,००० युआन्-अधिकं व्यययित्वा च कुलम् एकलक्षं अमेरिकी-डॉलर्-रूप्यकाणि क्रीतानि । विदेशीयविनिमयं क्रीतवान् सुश्री लिन् तत्क्षणमेव एकवर्षीयव्याजदरेण सह अमेरिकीडॉलर् निक्षेपितवती तस्मिन् समये बैंकस्य अमेरिकीडॉलरनिक्षेपव्याजदरः ४.७५% आसीत् ।
अप्रत्याशितरूपेण विनिमयदरेषु तीव्रगत्या उतार-चढावः अभवत् दृष्टवान् यत् बैंकस्य वास्तविकसमये अमेरिकी-डॉलर-विनिमयदरेण क्रयमूल्यं ७.०३५३,"मया एकमासाधिके अतिरिक्तं ११,७०० युआन् दत्तम्, यत् प्रायः १२,००० युआन् अस्ति।"
(ऊर्ध्वं २५ सितम्बर् दिनाङ्के बैंकस्य वास्तविकसमयविनिमयदरसूचीकरणमूल्यम् अस्ति)
अस्मिन् विषये उपर्युक्तः वरिष्ठः विदेशीयविनिमयविश्लेषकः अवदत् यत्,अल्पकालीनरूपेण अमेरिकी-डॉलर-आरएमबी-योः मध्ये विनिमय-दरस्य उतार-चढावः सामान्यः भवति, तथा च व्यक्तिभिः लाभ-हानि-विषये चिन्ता न कर्तव्या यद्यपि विनिमय-दरः पतितः अस्ति तथापि विभिन्न-बैङ्कानां अमेरिकी-डॉलर-व्याज-दराः अद्यापि तुल्यकालिकरूपेण आसन् एकमासद्वयं वा पूर्वं उच्चं, यत् विनिमयदरहानिः अपि भागं प्रतिपूर्तिं करोति स्म ।
"किन्तु व्यक्तिनां कम्पनीनां च कृते अन्धरूपेण उच्चस्थानानां अनुसरणं न कुर्वन्तु, अन्धरूपेण च न्यायं न कुर्वन्तु यत् तलं प्राप्तम् अस्ति वा। समग्रतया सम्पूर्णः आरएमबी-विनिमयदरः अद्यापि द्विपक्षीयः उतार-चढावप्रवृत्तिः अस्ति, उतार-चढावस्य आयामः च न करिष्यति विशेषतः बृहत् भवतु ।उक्तवन्तः पूर्वोक्ताः विश्लेषकाः।
अमेरिकी-डॉलर-निक्षेप-व्याज-दरः ४केचन बङ्काः अस्मिन् वर्षे अवनयनस्य अनेकपरिक्रमाः कृतवन्तः।
"अधुना एव मया बैंकात् सूचना प्राप्ता यत् अस्माकं अमेरिकी-डॉलर-निक्षेपाणां एकवर्षीयव्याजदरः ४.६५% तः प्रायः ३.७% यावत् न्यूनीकरिष्यते। यदि भवान् सञ्चयं कर्तुम् इच्छति तर्हि कालः, सितम्बर-मासस्य २६ दिनाङ्कात् पूर्वं त्वरितम् अवश्यं कर्तव्यः। हूमहोदयाय हाङ्गझौ-नगरस्य एकस्मात् नगरात् कालः प्राप्तः वाणिज्यिकबैङ्कस्य wechat खाताप्रबन्धकः तस्मै अवदत् यत् अमेरिकी-डॉलरस्य व्याजदरः पुनः न्यूनीभवति इति।
"अस्मिन् समये महती न्यूनता अभवत्। यदा अहं जुलैमासे अस्मिन् बैंके निक्षेपं कृतवान् तदा मम ५% अपि आसीत्। अगस्तमासे ४.६५% यावत् न्यूनीकृतम्, अधुना ३ यावत् न्यूनीकृतम् अस्ति। सौभाग्येन अहं द्विवर्षीयं निक्षेपं चिनोमि advance." हु महोदयः अवदत् यत् इदानीं बङ्कानां कृते द्विवर्षीयं अमेरिकी-डॉलर-व्याजदराणि प्रदातुं दुर्लभम् अस्ति। अमेरिकी-डॉलर् पूर्वमेव व्याजदर-कटन-चैनेल्-मध्ये अस्ति इति विचार्य सः द्विवर्षीय-व्याज-दरं ४.७% इ अग्रिमधन।
ज्ञातं यत् १८ सितम्बर् दिनाङ्के फेडरल् रिजर्व् इत्यनेन संघीयनिधिदरस्य लक्ष्यपरिधिं ५० आधारबिन्दुभिः न्यूनीकृत्य ४.७५% तः ५% पर्यन्तं स्तरं यावत् न्यूनीकरिष्यते इति घोषितम् २०२० तमस्य वर्षस्य मार्चमासात् परं फेडरल् रिजर्व् इत्यनेन प्रथमवारं व्याजदरे कटौती कृता अस्ति । यथा यथा फेडरल् रिजर्व् द्वारा व्याजदरेषु कटौतीनां "बूट्" कार्यान्वितं भवति तथा तथा अनेके बङ्काः अपि स्वस्य अमेरिकी-डॉलर-निक्षेप-उत्पादानाम् व्याज-दरेषु कटौतीं कर्तुं आरब्धाः सन्ति
“फेडरल् रिजर्व-संस्थायाः व्याजदरेषु कटौतीं कृत्वा अस्माकं बैंकेन २० सितम्बर् दिनाङ्के अमेरिकी-डॉलर-निक्षेप-व्याजदराणि न्यूनीकृतानि सम्प्रति अस्माकं बैंकस्य १-मासस्य, ३-मासस्य, ६-मासस्य, १-वर्षीयस्य च अमेरिकी-डॉलर-निक्षेप-उत्पाद-व्याजदराणि सर्वाणि सन्ति ४%, येषु क्रमशः ५० आधारबिन्दुः न्यूनीकृतः।" हाङ्गझौनगरस्य बैंक् आफ् बीजिंगशाखायाः खाताप्रबन्धकः भविष्ये व्याजदराणि न्यूनीकर्तुं शक्यन्ते इति प्रकटितवान्।
“सितम्बर् १४ दिनाङ्के अस्माकं बैंकस्य अमेरिकी-डॉलर-निक्षेप-व्याज-दरः एकवारं न्यूनीकृतः अस्ति अगस्तमासस्य मध्यभागे व्याजदरेण न्यूनतायाः अनन्तरं १०,००० अमेरिकीडॉलर् तः आरभ्य १ मासस्य, ३ मासस्य, ६ मासस्य, १ वर्षस्य च निक्षेपस्य वर्तमानव्याजदराणि क्रमशः ४.८%, ४.७%, ४.५५%, ४.४५% च सन्ति . संवाददातारः।
वस्तुतः फेडरल् रिजर्व्-संस्थायाः व्याजदरे कटौतीयाः घोषणायाः पूर्वं बहवः बङ्काः अपि पूर्वमेव स्वस्य अमेरिकी-डॉलर्-निक्षेपव्याजदराणि न्यूनीकृतवन्तः । अस्मिन् वर्षे उत्तरार्धात् आरभ्य अमेरिकी-डॉलर-निक्षेप-व्याज-दरः अधोगति-प्रवृत्तिं दर्शयति इति संवाददाता ज्ञातवान्, अमेरिकी-डॉलर-निक्षेप-व्याज-दरः ५% तः अधिकः कठिनः अस्ति
ट्रेण्डी न्यूज रिपोर्टर यू पिंगली प्रभारी सम्पादकः : झोउ किन्
विशालःगृहम्‌सर्वेअन्तः पश्यन्तु
अनुसरणं कुर्वन्तु ↓
प्रतिवेदन/प्रतिक्रिया