समाचारं

बीजिंग-नगरस्य नेटिजनः अवदत् |

2024-09-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यथा यथा राष्ट्रदिवसः समीपं गच्छति तथा तथा बीजिंग-ग्रहालयः विशेषतया सजीवः अस्ति, यत्र सर्वत्र बालकाः, तेषां जिज्ञासुनेत्राणि च सन्ति । अत्र बहवः प्रदर्शनयः सन्ति ये बालकान् आकर्षयन्ति, यथा सौरमण्डले विविधग्रहेषु गुरुत्वाकर्षणस्य भेदस्य तुलना बास्केटबॉल-उत्थापनेन, पाषाणराशिषु कः वास्तविकः उल्कापिण्डः इति भेदः इत्यादयः, "अद्भुतः तारा-आकाशम्" इति चलच्चित्रं च पूर्णगुम्बजविशेषप्रभावैः सह "द बिग बैङ्ग" इत्यादीनि अपि बालकानां मध्ये सर्वाधिकं लोकप्रियाः सन्ति ।

अहं २० वर्षाणाम् अधिकं कालात् एकस्मिन् ग्रहालये विज्ञानलोकप्रियीकरणकार्यं करोमि, बहुधा च पृष्टः अस्मि यत् "आकाशे कति तारकाः सन्ति?" stars?"... वस्तुतः एते प्रश्नाः सन्ति बहवः जनाः वर्षसहस्राणि पूर्वं प्रस्तावितवन्तः, बुद्धिमान् पीढयः च तस्य अन्वेषणार्थं परिश्रमं कुर्वन्ति, परन्तु अद्यपर्यन्तं अद्यापि उत्तरं नास्ति।

मया मम कार्ये एकः प्रतिरूपः आविष्कृतः यत् ये जनाः एतान् प्रश्नान् पृच्छन्ति ते प्रायः किशोरवयस्काः एव भवन्ति । एतादृशप्रश्नानां विषये बालकाः स्वाभाविकतया जिज्ञासुः इव दृश्यन्ते। अपरं तु अनेकेषां प्रौढानां दृष्टौ एताः अल्पव्यावहारिकप्रयोगयुक्ताः समस्याः सन्ति, "न खादनं न पानम्" इति । तथापि किं एते प्रश्नाः वास्तवमेव निष्प्रयोजनाः ?

1

बाल्ये एकं मुहावरणं ज्ञातवान् इति स्मरामि यत् "आकाशस्य चिन्ता निराधारा" इति। एषा मुहावरा कथयति यत् प्रायः त्रयः सहस्राणि वर्षाणि पूर्वं क्यू कण्ट्री इति लघुदेशः आसीत् । क्यू-राज्ये एकः पुरुषः आसीत् यः सर्वं दिवसं आकाशं पतति वा इति चिन्ताम् अकरोत् सः दिवारात्रौ चिन्तितः आसीत्, निद्रायाः, भोजनस्य च कष्टं प्राप्नोति स्म । मुहावरे उल्लिखितं क्यूई-राज्यं वस्तुतः ज़िया-वंशस्य वंशजम् अस्ति, क्यूई-जनाः ज़िया-वंशस्य राजकुमारानां पूजां निरन्तरं कुर्वन्ति, झोउ-वंशस्य महत्त्वपूर्ण-राष्ट्रीय-अनुष्ठान-क्रियाकलापानाम् अपि प्रभारी सन्ति युद्धरतराज्यकालपर्यन्तं क्यू-राज्यं चू-राज्ये पतितम्, यत् प्रायः १५०० वर्षाणि यावत् अचलत् ।

कन्फ्यूशियसः लिएजी इत्यस्मात् किञ्चित् पूर्वं जीवितवान् । अभिलेखानुसारं कन्फ्यूशियसः तस्मिन् समये समाजे शिष्टाचारस्य, सङ्गीतस्य च पतनस्य विषये चिन्तितः आसीत् क्यूई-राज्यं गहन-ऐतिहासिक-सांस्कृतिक-परम्परायुक्तः देशः इति द्रष्टुं न कठिनम्, तत्र बहवः ज्ञाताः जनाः सन्ति ।

पृष्ठभूमिज्ञानं अवगत्य "क्यूइ जनाः आकाशस्य चिन्ताम् कुर्वन्ति" इति मुहावरणं पश्यामः यत् आकाशः सर्वदा उपरि किमर्थं भवति, तत् पतति वा इति। प्राचीन मम देशे सर्वाधिकप्रसिद्धाः ब्रह्माण्डविज्ञानस्य प्रतिरूपाः सन्ति गैटियनसिद्धान्तः हन्टियनसिद्धान्तः च, ये तस्मिन् समये क्यूईराज्यस्य जनाः एतेषां गहनविषयाणां विषये चिन्तयन्ति स्म स्यात् ब्रह्माण्डीय प्रतिरूप। युद्धरतराज्यकाले यदा सर्वे नायकाः एकत्र आगतवन्तः, जगत् च अशान्तिः आसीत्, तदा यदि अद्यापि केचन जनाः सन्ति येषां शिरसा उपरि आकाशे ब्रह्माण्डे च रुचिः आसीत् तर्हि ते क्यूई-राज्यात् आगताः इति आश्चर्यं न भवेत् .

इतिहासे वर्षसहस्राणि यावत् चीनराष्ट्रे कदा जनानां अभावः अभवत् ये प्रयत्नपूर्वकं शिरः उपरि ताराणि अन्वेषयन्ति? विश्वदृष्ट्या यस्मिन् युगे क्यूइ-नगरस्य जनाः विश्वस्य विषये चिन्तिताः आसन्, तस्मिन् युगे प्राचीनग्रीस-देशस्य ऋषयः अपि एतादृशेषु विषयेषु चिन्तयन्ति स्म । ब्रह्माण्डप्रतिरूपस्य वर्णनरूपेण अयं सिद्धान्तः सहस्राणि वर्षाणि यावत् पाश्चात्यबौद्धिकवृत्तेषु मुख्यधारास्थानं यावत् कोपर्निकसः १५४३ तमे वर्षे "सूर्यकेन्द्रितसिद्धान्तः" प्रकाशितवान्

"सूर्यकेन्द्रितसिद्धान्तः" ब्रह्माण्डस्य केन्द्रं पृथिव्याः दूरं गच्छति यत्र मनुष्याः निवसन्ति एतत् न केवलं खगोलशास्त्रस्य विज्ञानस्य अपि प्रगतिः, अपितु सम्पूर्णे मानवीयविश्वदृष्टौ अपि महती क्रान्तिः अस्ति। पाश्चात्यपुनर्जागरणकालस्य प्रतीकात्मकघटनासु अन्यतमत्वेन मानवचिन्तनस्य पूर्णमुक्तिः अभवत् ।

ततः परं ब्रह्माण्डस्य यथार्थरूपं क्रमेण स्पष्टं जातम् : १८ शताब्द्यां "तारकीयखगोलशास्त्रस्य पिता" हर्शेल् इत्यनेन प्रकाशितं यत् सूर्यः केवलं विशालस्य क्षीरोदमार्गस्य साधारणः सदस्यः अस्ति, यः "आकाशगङ्गायाः पिता" अस्ति astronomy" in the 20th century, discovered क्षीरोदमार्गात् बहिः अन्ये आकाशगङ्गाः सन्ति । एतत् निष्पद्यते यत् क्षीरोदमार्गः विशाले ब्रह्माण्डे केवलं लघुद्वीपः एव अस्ति

2

मानवरहितं अन्वेषकं "voyager 1" १९७७ तमे वर्षे प्रक्षेपितम् ।अस्य लक्ष्यं ब्रह्माण्डस्य गहनं अन्तरिक्षं भवति, परन्तु यात्रा अत्यन्तं दीर्घा अस्ति - यावत् सौरमण्डलं त्यक्त्वा अन्यस्य तारकस्य समीपं न गच्छति , तत्र ४०,००० वर्षाणि यावत् समयः स्यात् । एतत् मनुष्याणां कृते विदेशीयसभ्यतानां कृते उपहाररूपेण धातु-अभिलेखं वहति, यस्मिन् विभिन्नदेशेभ्यः जनानां अभिवादन-सङ्गीतं, प्रकृतेः ध्वनिः च समाविष्टाः शतशः श्रव्य-प्रतिमाः अभिलेखिताः सन्ति १९८१ तमे वर्षे शनिग्रहेण, १९८६ तमे वर्षे यूरेनस-ग्रहेण, १९८९ तमे वर्षे नेप्च्यून-ग्रहेण च उड्डीयत ।अस्य वैज्ञानिक-अन्वेषण-मिशनं मूलतः सम्पन्नम् ।

१९९० तमे वर्षे वॉयजर १ पृथिव्याः ६.४ अरब किलोमीटर् दूरे उड्डीयत इति परियोजनायाः वैज्ञानिकाः तत् किमपि कर्तुं निर्देशं दत्तवन्तः यत् मूलतः कार्ययोजनायां नासीत् : पृथिव्याः सहितं सौरमण्डलं द्रष्टुं कॅमेरा १८०° परिभ्रमति स्म . भवन्तः अवश्यं ज्ञातव्यं यत् अस्मिन् समये तस्य ऊर्जा क्षीणा भवति, विस्तरेण अस्पष्टं भवितुम् नियतं सौरमण्डलस्य छायाचित्रं ग्रहीतुं अन्तरिक्षयानस्य उपरि अवशिष्टां बहुमूल्यं शक्तिं अपव्ययितुं तस्य वैज्ञानिकं महत्त्वं अल्पम् अस्ति

परन्तु यदा तया गृहीताः छायाचित्राः पुनः पृथिव्यां प्रेषिताः तदा तेषां कारणेन महती भावः उत्पन्ना । ६० तः अधिकेभ्यः चित्रेभ्यः एकत्र सिते अस्मिन् फोटो मध्ये सूर्यः चित्रस्य केन्द्रे केवलं तुल्यकालिकः उज्ज्वलः बिन्दुः अस्ति, यदा तु पृथिवी ब्रह्माण्डस्य कृष्णपृष्ठभूमिः अत्यन्तं मन्दनीलबिन्दुः अस्ति, एकस्मात् पिक्सेलात् न्यूनः आकारेण ।

खगोलशास्त्रज्ञः कार्ल सगनः तस्मिन् फोटोमध्ये पृथिव्याः प्रतिनिधित्वं कुर्वन्तं मन्दनीलबिन्दुं वर्णितवान् यत् पुनः तत् प्रकाशबिन्दुं पश्यन्तु अत्रैव अस्ति । अस्माकं गृहम्, अस्माकं सर्वं। सर्वे भवन्तः प्रियाः, सर्वे भवन्तः जानन्ति, सर्वे भवन्तः कदापि श्रुताः, सर्वे ये कदापि आसन्, सर्वे राजानः कृषकाः च सर्वे लुब्धाः लुटेराः सर्वे वीराः कायराः च सर्वे तस्मिन् एव जीवनं यापयन्ति।

विश्वस्य विशाले नाट्यगृहे पृथिवी केवलं लघुमञ्चः एव । अस्माकं ग्रहः विशाले सर्वव्यापी विश्वे एकान्तबिन्दुः अस्ति । अस्माकं दम्भः, ब्रह्माण्डे अस्माकं किञ्चित् विशेषाधिकारयुक्तं स्थानं अस्ति इति भ्रमः अस्मिन् विवर्णप्रकाशबिन्दुना आव्हानं प्राप्नोति । परस्परं दयालुः भवितुम् अस्माकं दायित्वस्य नित्यं स्मरणं भवति तथा च एतस्य लघुप्रकाशस्य बिन्दुस्य रक्षणं पोषयितुं च - पृथिवी, एकमेव गृहं यत् अस्माभिः अद्यपर्यन्तं ज्ञातम् |.

ततः परं इतिहासस्य आश्चर्यजनकतमानां छायाचित्रेषु अन्यतमः, अद्यपर्यन्तं "मानवजातेः कृते साझाभविष्यस्य समुदायस्य" उत्तमचित्रेषु अन्यतमः च अयं छायाचित्रः अभवत्

कार्ल सगनः अवदत् यत् मानवस्य ब्रह्माण्डस्य अन्वेषणस्य प्रक्रिया वस्तुतः मनुष्याणां निरन्तरं स्वं अवगन्तुं प्रक्रिया एव अस्ति । यदा यदा वयं तारायुक्तस्य आकाशस्य अधः स्थित्वा क्षीरोदमार्गे ताराणि उपरि पश्यामः तदा तदा बहवः जनाः तुच्छाः, अशक्ताः च अनुभवन्ति । तथापि जीवनस्य महत्त्वस्य उत्सवं कर्तुम् इच्छामि। पृथिव्याः परतः पश्चात् पश्यन् अस्मान् नूतनं दृष्टिकोणं ददाति, जीवनस्य अर्थस्य पुनर्विचारं च प्रेरयति ।

3

विशाले विश्वे पृथिवी तुच्छबिन्दुमात्रं समुद्रबिन्दुवत् । तथापि अस्मिन् अगोचरकोणे एव जीवनं जायते ।

साधारण इव जीवनं जगति महत्तमं चमत्कारम् अस्ति। पश्यन्तु, अस्माकं शरीरं निर्माति प्रत्येकं द्रव्यकणं मूलतः ब्रह्माण्डस्य ताराभ्यः आगतं । अस्माकं वामहस्ते परमाणुः दक्षिणहस्ते च परमाणुः शतकोटिवर्षपूर्वं ब्रह्माण्डे कोटिप्रकाशवर्षान्तरेण द्वयोः तारयोः भागाः आसन् स्यात् सुपरनोवाविस्फोटस्य तारावायुना उड्डीयन्ते ते कालान्तरे एकत्र प्लवन्ति, अस्माकं शरीरं एकत्र निर्माय जीवनाय जीवन्तं ददति अस्य सम्भावना मूलतः अतीव अल्पा आसीत्, परन्तु ब्रह्माण्डस्य एतावत् विशालत्वात् एव एतत् चमत्कारं साकारं कर्तुं शक्नोति ।

विशाले ब्रह्माण्डे विविधाः कठोरपर्यावरणस्थितयः जीवनस्य अस्तित्वं सीमितं कुर्वन्ति । तथापि अस्मिन् साधारणे विवर्णनीले ग्रहे संयोगेन जीवनं जातम् । उष्मागतिकीशास्त्रस्य द्वितीयनियमेन नियन्त्रितब्रह्माण्डे सर्वं अराजकतायाः विनाशस्य च दिशि गच्छति तथापि जीवनं एन्ट्रोपीविरुद्धं गच्छति, दृढतया बहुलं भवति, निरन्तरं विकसितं भवति, भव्यसंस्कृतेः निर्माणं करोति, उच्चसभ्यतायां च विकसितं भवति

"मनः विश्वस्य इव विशालः अस्ति।" एतेषां जिज्ञासुबुद्धिजीवानां चिन्तन-आविष्कार-द्वारा यत् लाभः भवति तत् विज्ञानम् । अस्माकं विश्वं कुतः आगतं ? विश्वं कियत् विशालम् अस्ति ? विश्वस्य भविष्यं किम् ? एते निरर्थकाः प्रतीयमानाः प्रश्नाः जीवनदानस्य जगतः अत्यन्तं आवश्यकं कार्यं वहन्ति ।

एरोस्पेस् इत्यस्य पिता त्सिओल्कोव्स्की इत्यनेन एकदा उक्तं यत् पृथिवी मानवजातेः पालना अस्ति, परन्तु मानवजातिः पालने सदा जीवितुं न शक्नोति । तारा समुद्रः च अस्माकं जीवनस्य स्रोतः अस्ति, भविष्ये मनुष्याणां गन्तव्यं अवश्यमेव भविष्यति।

हेगेल् अवदत् यत् - "यदा कस्यचित् राष्ट्रस्य ताराणाम् उपरि दृष्ट्वा जनानां समूहः भवति तदा एव तेषां आशा भवितुम् अर्हति यद्यपि अस्माकं प्रत्येकस्य जीवनस्य अधिकांशं यावत् अस्माकं पुरतः यत् अस्ति तत् सह जीवितुं भवति तथापि काव्यं दूरस्थं च आध्यात्मिकं गन्तुं कोऽपि उपायः नास्ति इति कः वदति ? यदा कदापि अहं ताराणि उपरि पश्यामि तदा न केवलं अवर्णनीयं उदात्ततां अनुभवामि, अपितु जीवने सर्वान् क्लेशान् अधिकशान्तचित्तेन निबद्धुं, पृथिव्यां स्थित्वा वर्तमानकाले उत्तमं जीवितुं च शक्नोमि

एतेषां ऋषीणां वचनं स्मरणं कृत्वा अद्यत्वे अधिकाधिकाः जनाः ग्रहालयानाम् आकांक्षां कुर्वन्ति इति वयं अधिकं अवगच्छामः । ब्रह्माण्डस्य निरन्तर अन्वेषणे एव वयं अधिकाधिकं पृथिव्याः एकान्ततां सौन्दर्यं च अनुभवामः, जीवनं कियत् बहुमूल्यं भंगुरं च इति च ।

यदा वयं जगतः असीमविशालतां प्रति दृष्टिपातं कुर्मः तदा प्रायः अस्मान् बाधन्ते ये तुच्छाः विषयाः ते तुच्छाः भवन्ति, यथा अस्माकं हृदयं जगतः सह सम्बद्धं भवति, विशालं मुक्तं च भवति यदा वयं ब्रह्माण्डीय "आशीर्वादं" प्राप्नुमः तदा न्यूनातिन्यूनं क्षणं यावत् जगतः आनन्दाः, दुःखाः, आनन्दाः च अस्माकं आत्मानं न बाधिष्यन्ति। अस्माकं पृथिव्यां पृथिव्यां सर्वेषु जीवेषु च एकप्रकारस्य "करुणापूर्णः" प्रेम अस्ति । भव्ये अद्भुते च जगति मनः भ्रमितुं दत्तुं पूर्णरक्तेन पुनरुत्थानस्य एकः उत्तमः उपायः अस्ति ।

प्रतिवेदन/प्रतिक्रिया