2024-09-26
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
ला लिगा-क्रीडायाः सप्तम-परिक्रमे क्रीडायाः आरम्भः अभवत्, बार्सिलोना-क्लबस्य गृहे गेटाफे-क्रीडायाः सामना अभवत् । अस्मिन् सत्रे बार्सिलोना-क्लबस्य अभिलेखः वास्तवमेव उत्कृष्टः अस्ति तथा च तेषां आक्रामक-अग्निशक्तिः ६ क्रीडासु २२ गोलानि कृतवान्, येन बार्सिलोना-क्लबः शीर्षस्थानं प्राप्तवान् । परन्तु बार्सिलोना-क्लबः चॅम्पियन्स्-लीग्-क्रीडायां विघ्नं प्राप्य मोनाको-नगरेण सह पराजितः अभवत्, यत् तुल्यकालिकरूपेण असहायम् आसीत् । बार्सिलोना-क्लबस्य कृते यदि ते चॅम्पियनशिपं जितुम् इच्छन्ति तर्हि तेषां प्रबलतमः प्रतिद्वन्द्वी रियल मेड्रिड्-क्लबः तान् अतीव निकटतया अनुसृत्य वर्तते । अस्मिन् समये बार्सिलोना-क्लबः अवरोहणक्षेत्रस्य गहने स्थितस्य गेटाफे-सङ्घस्य सामनां कृतवान् । अन्ते बार्सिलोना-नगरे अद्यापि अन्तिमः हसः आसीत्, क्रीडां जित्वा, उन्मत्त-७-क्रीडा-विजय-क्रमेण च अग्रे गच्छति स्म!
अस्य क्रीडायाः कृते बार्सिलोना-नगरे ४२३१-रूप्यकाणां व्यवस्था कृता । लेवाण्डोव्स्की अग्रे अस्ति। यमल, टोर्रे, रफिन्हा इत्येतयोः आक्रमणकारी संयोजनं मिलित्वा कार्यं कृतवान् । गार्शिया, कासाडो च द्विगुणं मध्यक्षेत्रं निर्मान्ति । कोण्डे, कुबासी, इनिगो मार्टिनेज्, बाल्डे इत्यादीनां पृष्ठचतुष्टयस्य आरम्भः अभवत् । पेना प्रारम्भिकगोलकीपररूपेण कार्यं करोति । फेरान् टोरेस्, फाटी, पेद्री च बेन्चे उपविष्टाः आसन् ।