2024-09-26
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
sohu entertainment news अद्यैव लियू यिजुन् तस्य १३ वर्षीयायाः पुत्री लियू युएकी इत्यनेन सह एकस्य ब्लॉकबस्टरस्य चलच्चित्रस्य निर्माणं कृतम् । एषा १३ वर्षीयः बालिका न केवलं स्वपितुः उत्तमं जीनम् उत्तराधिकारं प्राप्तवान्, अपितु उत्तमः युवा गोल्फक्रीडकः अपि अस्ति ।
चलचित्रनिर्माणस्य साक्षात्कारस्य च समये लियू यिजुन् स्वपुत्र्याः कृते "कैडी" इति अनुभवस्य विषये कथयति स्म यत् सा मूलतः स्वपुत्र्याः सह क्षेत्रे गन्तुं इच्छति स्म यत् सा तस्याः उत्साहवर्धनं कर्तुं शक्नोति स्म, परन्तु सा न अपेक्षितवती यत् कैडी "निष्कासितः" इति । केवलं द्विवारं कृत्वा स्वपुत्र्या। पश्चात् एव यदा अहं लियू यिजुन्, युए क्यू च सह गोल्फ-विषये चर्चां कृतवान् तदा एव अहं अवगच्छामि यत् घटनास्थले कैडी केवलं गोल्फ-पुटं वहितुं इव सरलं नास्ति तेभ्यः अपि शीघ्रं सटीकतया च समीचीनानि गदानि अन्वेष्टव्यानि, तेषां हस्ते हस्ते च दातव्यानि क्रीडकानां आवश्यकतानुसारं क्रीडकाः अहं अनुमानं करोमि यत् अहं गोल्फक्रीडां कुर्वन् मम कन्यायाः कृते गलत् गदाः समर्पितवान्, केवलं कार्यद्वयस्य अनन्तरं अहं निष्कासितः अभवम्।
लियू यिजुन् इत्यनेन उक्तं यत् यद्यपि सः गोल्फ्-क्रीडायाः सम्पर्कं विलम्बेन आगतः, तथापि स्वपुत्र्याः अस्मिन् क्रीडने प्रेम्णः समर्पणं च दृष्ट्वा सः तस्याः पूर्णतया समर्थनं विना संकोचम् अकरोत् पिता पुत्री च प्रायः एकत्र क्रीडनस्य अभ्यासं कुर्वन्ति, स्वकौशलस्य तुलनां च कुर्वन्ति । सः बहुवारं साक्षात्कारेषु उक्तवान् यत् सः अतीव प्रसन्नः अस्ति, गर्वितः च अस्ति यत् तस्य पुत्री अल्पवयसा एव गोल्फ-क्रीडां शिक्षितुं शक्नोति, एतादृशं परिणामं च प्राप्तुं शक्नोति। सः आशास्ति यत् तस्य पुत्री गोल्फ-क्रीडायाः माध्यमेन जीवने विविध-अनिश्चिततानां निवारणं कथं कर्तव्यम् इति ज्ञात्वा अग्रे गन्तुं धैर्यं साहसं च विकसितुं शक्नोति |.