2024-09-26
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
२६ सेप्टेम्बर् दिनाङ्के बीजिंगसमये ३ वादने २०२४-२५ तमस्य वर्षस्य आङ्ग्ललीगकपस्य तृतीयः दौरः अग्रे अभवत्, एन्फील्ड्-क्रीडाङ्गणे लिवरपूलः वेस्ट्-हैम्-इत्यस्य ५-१ इति स्कोरेन विपर्यस्तं कृत्वा क्रमशः त्रीणि क्रीडाः जित्वा चतुर्थ-परिक्रमे प्रविष्टवान् २१ तमे मिनिट् मध्ये क्वा आन्जा इत्यस्य स्वस्य गोलेन वेस्ट् हैम् इत्यस्य अग्रता प्राप्ता । सलाहः ७४ तमे मिनिट् मध्ये पूरकशूटस्य उपयोगं कृत्वा विजयस्य मुद्रणं कृतवान् । गक्पो अन्तिमक्षणे एव आँकडान् प्राप्तवान् सः ९० तमे ९३ तमे च मिनिट् मध्ये क्रमशः गोलद्वयं कृत्वा स्कोरं मुद्रितवान् । तदतिरिक्तं वेस्ट् हैम्-क्लबस्य अग्रेसरः इङ्ग्स्-क्लबस्य आफ्साइड् इति कारणेन अस्वीकृतः गोलः, मैकएलिस्टर्-इत्यनेन शॉट्-द्वारा द्वारस्य फ्रेमं प्रहारः, ७६ तमे मिनिट्-मध्ये अल्वारेज्-इत्यनेन रक्त-कार्डं प्राप्य बहिः कृतः
अस्मिन् क्रीडने लिवरपूलस्य मुख्यक्रीडकौ सलाहः, वैन डिजक् च स्टैण्डबाई-क्रीडायां आसन् starting lineup, and red army veteran ince एकबाणरूपेण कार्यं करोति । १४ तमे मिनिट् मध्ये क्रेस्वेल् अग्रभागस्य वामभागात् मुक्तकिकं पारितवान्, ततः टोडिबो इत्यस्य शिरःप्रहारः वामस्तम्भं त्यक्तवान् । तदनन्तरं वेस्ट् हैम्-क्लबः पुनः अतीव धमकीकृतं आक्रमणं कृतवान्, टोडिबो-क्लबः कन्दुकं कृतवान्, पेनाल्टी-क्षेत्रे चापस्य दक्षिणतः बोवेन्-इत्यस्य शॉट्-इत्यस्य समाधानं लिवरपूल्-क्लबस्य गोलकीपर-केलेहेर्-इत्यनेन कृतम् १८ तमे मिनिट् मध्ये सोमरविल् स्वस्य सङ्गणकस्य सहचरस्य दीर्घदूरस्य पासं प्राप्य पेनाल्टी-क्षेत्रे प्रविष्टवान् ततः सः कन्दुकं बहिः निष्कास्य स्वस्य गुरुत्वाकर्षणकेन्द्रस्य पुरतः एकः एव केलेहेर्-इत्यस्य सम्मुखीभवति स्म, सिन्से-इत्यस्य च गोलम् अकरोत् was in an offside position, अतः वेस्ट् हैम् इत्यस्य गोलः अस्वीकृतः ।