2024-09-26
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
ला लिगा-क्रीडायाः सप्तमे-परिक्रमे बार्सिलोना-क्लबः ऋतुस्य आरम्भे एव स्वस्य विजयस्य क्रमं निरन्तरं कृतवान्, गृहे गेटाफे-क्लबस्य १-० इति स्कोरेन पराजय्य विजयं अग्रतां च निरन्तरं कृतवान्
यद्यपि ते अस्मिन् क्रीडने विजयं प्राप्तवन्तः तथापि पूर्वत्रिषु गोलेषु १६ गोलानां तुलने अद्य रात्रौ बार्सिलोना-क्लबः बहु अवनतिम् अकरोत् । अत्यावश्यकं कारणं चोटस्य सहजप्रभावे अस्ति यत् ते अस्मिन् क्रीडने प्रायः ११ आहतानां खिलाडयः समुच्चयं कर्तुं शक्नुवन्ति (वास्तवतः ८ खिलाडयः अदृश्याः सन्ति, तस्य अतिरिक्तं गोलकीपरः टेर स्टेगेन्, यः अधुना एव गम्भीररूपेण चोदितः अस्ति, ओल्मो, डे जोङ्ग्, आर्सेनलः च सर्वे चोदिताः सन्ति, राजो, क्रिस्टेन्सेन्, गार्वी, फर्मिन्, बर्नाल् च सर्वे भिन्नाः चोटाः अभवन्, क्रीडां च त्यक्तवन्तः, येन बार्सिलोना-राज्यस्य अपि बाधा अभवत् ।
रक्षात्मकदलस्य गेटाफे इत्यस्य सम्मुखीभूय बार्सिलोना विपक्षस्य लयेन अतीव बाधितः आसीत् गेटाफे इत्यस्य एकस्मिन् क्रीडने १५ फाउल्-अन्तर्गतं बार्सिलोना अद्य रात्रौ आक्रामक-अन्ते बहु उत्तमः नासीत् इति स्पष्टम्।
क्रीडायाः विवरणात् न्याय्यं चेत् बार्सिलोना-क्रीडायां केवलं ४ शॉट्-आघाताः आसन् । परन्तु अल्पप्रकाशयुक्ते अस्मिन् क्रीडने ताराणां शक्तिः अन्ततः दलस्य तलरेखायाः आधारं कृतवती ।
अस्मिन् क्रीडने भग्नतालेन सह कोरः लेवाण्डोव्स्की सम्पूर्णे सत्रे स्वस्य उत्तमं पादकार्यं निरन्तरं कृतवान् तथा च क्रीडायां ४ शॉट् मध्ये २ गोलानि "स्कोर" कृतवान् प्रथमं १९ तमे मिनिट् मध्ये कोण्डे इत्यस्य पासेन गोलकीपरः मुक्तः अभवत्, ततः लेवाण्डोव्स्की इत्यनेन पूरकशॉट् इत्यनेन गोलं कृतम्, ३१ तमे मिनिट् मध्ये लेवाण्डोव्स्की इत्यस्य अपि गोलं कर्तुं शॉट् आसीत्, परन्तु दुर्भाग्येन सः किञ्चित् आफ्साइड् आसीत् तदतिरिक्तं लेवाण्डोव्स्की अन्यविवरणेषु अपि शतप्रतिशतम् श्रीमान् अभवत्, यत्र सर्वे १२ पासाः सफलाः अभवन्, यत्र २ ड्रिब्लिंग्, ३ ग्राउण्ड्-सङ्घर्षाः च सन्ति, येषु सर्वेषु विजयः प्राप्तः