समाचारं

प्रशिक्षकं परिवर्तयतु ! सममूल्यनस्य अनन्तरं म्यान्चेस्टर-युनाइटेड्-क्लबस्य महती परिवर्तनं जातम् ।

2024-09-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव ब्रिटिशमाध्यमेन टेलिग्राफ् इत्यनेन आनयितायाः सटीकवार्तानुसारम्। म्यान्चेस्टर-युनाइटेड्-क्लबस्य ट्वेन्टे-क्लबस्य सह अप्रत्याशितरूपेण १:१ इति बराबरी-क्रीडायाः कारणात् दलस्य प्रशिक्षकस्य टेन्-हग्-इत्यस्य स्थितिः अनिश्चिता अभवत् । म्यान्चेस्टर-युनाइटेड्-क्लबस्य वरिष्ठ-प्रबन्धनं वर्तमान-प्रशिक्षक-प्रदर्शनेन अतीव असन्तुष्टम् अस्ति, सम्प्रति च नूतन-प्रशिक्षक-अभ्यर्थीनां सम्पर्कं कुर्वन्ति । रेट्क्लिफ् मूलतः टेन् हैग् इत्यस्मै डिसेम्बरमासस्य सहिष्णुतायाः अवधिं दत्तवान्, परन्तु अद्यतनक्रीडासु दलस्य दुर्बलप्रदर्शनेन तस्य मनः परिवर्तनं जातम् ।

पूर्णपङ्क्तिसहितं क्रीडित्वा परन्तु यूरोपालीग्-क्रीडायां उत्तमं आरम्भं न कृत्वा इति कथ्यते । प्रशिक्षकस्य टेन् हैग् इत्यस्य प्रशिक्षणस्तरस्य विषये पुनः बहिः माध्यमैः प्रश्नः कृतः, म्यान्चेस्टर-युनाइटेड्-क्लबस्य अधिकांशः शीर्ष-पीतलकाः अपि तत् असह्यम् इति मन्यन्ते । अन्ततः, अन्तर्ऋतुकाले टेन् हैग् इत्यत्र बहु ​​विश्वासः कृतः, तस्य विचारानुसारं च योरो, डी लिग्ट्, मद्रवी इत्यादयः क्रीडकाः क्रमेण क्रीतवन्तः अधिकं विलासपूर्णं पङ्क्तिं निर्माय नूतने सत्रे म्यान्चेस्टर-युनाइटेड्-क्लबस्य परिणामाः अद्यापि अतीव दुर्बलाः सन्ति । अधुना यावत् म्यान्चेस्टर-युनाइटेड्-क्लबः लीग-क्रीडायां केवलं ११ तमे स्थाने अस्ति ।