समाचारं

स्लुत्स्की - दलस्य रक्षात्मकव्यवस्थायां किमपि दोषः नास्ति यतोहि वयं प्रतिद्वन्द्वीभ्यः अधिकानि त्रुटयः कृतवन्तः ।

2024-09-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२५ सितम्बर् दिनाङ्के बीजिंगसमये २०२४ तमस्य वर्षस्य चीनीय-फुटबॉल-सङ्घस्य कपस्य द्वितीयः सेमीफाइनल्-क्रीडा पुडोङ्ग्-फुटबॉल-क्रीडाङ्गणे आयोजितः, शङ्घाई-हाइगाङ्ग-इत्यनेन सिटाडिनी-इत्यस्य गोलेन शङ्घाई-शेनहुआ-नगरं ३-२ इति स्कोरेन पराजितः, ततः फुटबॉल-सङ्घस्य कप-अन्तिम-क्रीडायाः कृते प्रविष्टः अस्मिन् सत्रे हार्बर्-क्लबः डर्बी-क्रीडायां प्रथमवारं विजयं प्राप्तवान् अपि अस्ति ।

क्रीडायाः अनन्तरं शेन्हुआ-क्लबस्य मुख्यप्रशिक्षकः स्लुत्स्की अवदत् यत् - "एषः क्रीडायाः समानरूपेण मेलनं दृश्यते । यः कोऽपि एतादृशे क्रीडने न्यूनानि त्रुटयः कृत्वा अवसरान् सम्यक् गृह्णाति सः क्रीडां जितुम् अर्हति । दुर्भाग्येन वयं प्रतिद्वन्द्वी अपेक्षया अधिकानि त्रुटयः कृतवन्तः " , अवसरग्रहणस्य अभावः आसीत् । स्कोरस्य समीकरणं कृत्वा अपि द्वितीयपर्यन्तं अस्माकं अवसराः आसन् किन्तु तान् ग्रहीतुं असफलाः अभवम, येन अस्माकं कृते लाभप्रदं परिणामं प्राप्तुं कठिनं जातम्।”.

दलस्य हाले रक्षणस्य विषये वदन् स्लुत्स्की इत्यस्य मतं आसीत् यत् "लक्ष्यं स्वीकुर्वन् केचन आकस्मिककारकाः सन्ति। अस्माकं रक्षाव्यवस्था अद्यापि ठीकम् अस्ति। एषा केवलं आकस्मिकघटना एव।

विदेशीयसहायता टेक्सेरा इत्यस्य चोटस्य विषये स्लुत्स्की इत्यनेन उत्तरितम् यत् "टेक्सेरा इत्यस्य स्थितिः गम्भीरस्य चोटस्य सम्भावनायाः क्रीडनस्य च मध्ये अस्ति । तं क्रीडितुं न दत्त्वा तस्य चोटतः पुनः प्राप्तुं साहाय्यं कर्तुं शक्यते । समयः । यदि भवान् तस्य उपयोगस्य जोखिमं करोति तर्हि तत् अधिकं गम्भीरं कारणं भवितुम् अर्हति तस्य हानिः भवति।" (सोहु स्पोर्ट्स् पेइ ली)